Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Āpastambadharmasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Ānandakanda
Gheraṇḍasaṃhitā
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 4, 5, 5.2 japahomeṣṭiyantrastho divāsthāno niśāsanaḥ //
Gautamadharmasūtra
GautDhS, 1, 2, 27.1 adhaḥsthānāsanas tiryagvātasevāyāṃ gurudarśane cottiṣṭhet //
Āpastambadharmasūtra
ĀpDhS, 2, 19, 1.0 gaurasarṣapāṇāṃ cūrṇāni kārayitvā taiḥ pāṇipādaṃ prakṣālya mukhaṃ karṇau prāśya ca yad vāto nātivāti tadāsano 'jinaṃ bastasya prathamaḥ kalpo vāgyato dakṣiṇāmukho bhuñjīta //
Mahābhārata
MBh, 3, 165, 23.1 sa śaṅkhī kavacī bāṇī pragṛhītaśarāsanaḥ /
MBh, 12, 172, 32.1 aniyataśayanāsanaḥ prakṛtyā damaniyamavratasatyaśaucayuktaḥ /
Manusmṛti
ManuS, 2, 198.2 guros tu cakṣurviṣaye na yatheṣṭāsano bhavet //
ManuS, 2, 215.1 mātrā svasrā duhitrā vā na viviktāsano bhavet /
Rāmāyaṇa
Rām, Utt, 27, 3.1 śrutvā tu rāvaṇaṃ prāptam indraḥ saṃcalitāsanaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 117.1 athojjhitāsanaḥ sabhyān uvācotpalahastakaḥ /
BKŚS, 18, 2.2 sānudāso namaskṛtya vadati sma kṛtāsanaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 99.1 saśastro 'nuttarīyo vā muktakeśaḥ sahāsanaḥ /
Kūrmapurāṇa
KūPur, 2, 14, 4.2 gurostu cakṣurviṣaye na yatheṣṭāsano bhavet //
Liṅgapurāṇa
LiPur, 1, 8, 87.2 samaṃ dṛḍhāsano bhūtvā saṃhṛtya caraṇāvubhau //
LiPur, 1, 83, 32.2 vīrāsano niśārdhaṃ ca gavāṃ śuśrūṣaṇe rataḥ //
LiPur, 1, 85, 168.2 gurordevasamakṣaṃ vā na yatheṣṭāsano bhavet //
Matsyapurāṇa
MPur, 10, 13.1 pṛṣṭhato'nugatastasyāḥ pṛthurdīptaśarāsanaḥ /
MPur, 94, 1.2 padmāsanaḥ padmakaraḥ padmagarbhasamadyutiḥ /
Viṣṇusmṛti
ViSmṛ, 1, 9.1 nānāchandogatipatho guhyopaniṣadāsanaḥ /
ViSmṛ, 28, 23.1 tasya ca cakṣurviṣaye na yatheṣṭāsanaḥ syāt //
ViSmṛ, 28, 27.1 nāsyaikāsano bhavet //
Yājñavalkyasmṛti
YāSmṛ, 3, 200.1 saṃnirudhyendriyagrāmaṃ nātinīcocchritāsanaḥ /
Śatakatraya
ŚTr, 3, 101.2 rathyākīrṇaviśīrṇajīrṇavasanaḥ samprāptakanthāsano nirmāno nirahaṃkṛtiḥ śamasukhābhogaikabaddhaspṛhaḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 1, 23.2 jitāsano jitaśvāso jitasaṅgo jitendriyaḥ /
BhāgPur, 3, 11, 32.1 antaḥ sa tasmin salila āste 'nantāsano hariḥ /
BhāgPur, 3, 14, 10.2 eṣa māṃ tvatkṛte vidvan kāma āttaśarāsanaḥ /
BhāgPur, 3, 28, 8.1 śucau deśe pratiṣṭhāpya vijitāsana āsanam /
BhāgPur, 3, 32, 4.1 yadā cāhīndraśayyāyāṃ śete 'nantāsano hariḥ /
BhāgPur, 4, 8, 43.2 kṛtvocitāni nivasann ātmanaḥ kalpitāsanaḥ //
BhāgPur, 11, 9, 11.1 mana ekatra saṃyuñjyāj jitaśvāso jitāsanaḥ /
BhāgPur, 11, 13, 13.2 anirviṇṇo yathākālaṃ jitaśvāso jitāsanaḥ //
Bhāratamañjarī
BhāMañj, 6, 94.2 samāsanaḥ samākāro nistaraṅga ivodadhiḥ //
Garuḍapurāṇa
GarPur, 1, 114, 6.1 mātrā svasrā duhitrā vā na viviktāsano vaset /
GarPur, 1, 155, 5.2 madhyamottamayoḥ sandhiṃ prāpya rājāsano madaḥ //
Gītagovinda
GītGov, 1, 25.1 madhumuranarakavināśana garuḍāsana e /
Ānandakanda
ĀK, 1, 20, 102.2 āpūrya recayeddevi sthitvā baddhāsano yamī //
Gheraṇḍasaṃhitā
GherS, 4, 12.1 samaḥ samāsano bhūtvā saṃhṛtya caraṇāv ubhau /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 33.1 uccāsano daṇḍavad utthitaḥ khe māyūram etat pravadanti pīṭham /
HYP, Caturthopadeśaḥ, 72.2 dṛḍhāsano bhaved yogī jñānī devasamas tadā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 85, 17.1 pratyakṣaḥ somarājasya vṛṣāsana umāpatiḥ /