Occurrences

Atharvaveda (Paippalāda)
Taittirīyasaṃhitā
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 12, 12, 6.2 nātārīd asya samṛtiṃ vadhānāṃ saṃ rujānāḥ pipiṣa indraśatruḥ //
Taittirīyasaṃhitā
TS, 2, 2, 12, 15.1 vaṣaṭ te viṣṇav āsa ā kṛṇomi tan me juṣasva śipiviṣṭa havyam //
Ṛgveda
ṚV, 1, 76, 4.1 prajāvatā vacasā vahnir āsā ca huve ni ca satsīha devaiḥ /
ṚV, 1, 129, 5.3 viśvāni pūror apa parṣi vahnir āsā vahnir no accha //
ṚV, 1, 140, 2.2 anyasyāsā jihvayā jenyo vṛṣā ny anyena vanino mṛṣṭa vāraṇaḥ //
ṚV, 1, 152, 6.2 pitvo bhikṣeta vayunāni vidvān āsāvivāsann aditim uruṣyet //
ṚV, 1, 168, 2.2 sahasriyāso apāṃ normaya āsā gāvo vandyāso nokṣaṇaḥ //
ṚV, 2, 1, 14.1 tve agne viśve amṛtāso adruha āsā devā havir adanty āhutam /
ṚV, 4, 5, 10.1 adha dyutānaḥ pitroḥ sacāsāmanuta guhyaṃ cāru pṛśneḥ /
ṚV, 5, 17, 2.1 asya hi svayaśastara āsā vidharman manyase /
ṚV, 5, 17, 3.1 asya vāsā u arciṣā ya āyukta tujā girā /
ṚV, 5, 17, 5.1 nū na iddhi vāryam āsā sacanta sūrayaḥ /
ṚV, 5, 23, 1.2 viśvā yaś carṣaṇīr abhy āsā vājeṣu sāsahat //
ṚV, 5, 29, 10.2 anāso dasyūṃr amṛṇo vadhena ni duryoṇa āvṛṇaṅ mṛdhravācaḥ //
ṚV, 6, 3, 4.1 tigmaṃ cid ema mahi varpo asya bhasad aśvo na yamasāna āsā /
ṚV, 6, 11, 2.2 pāvakayā juhvā vahnir āsāgne yajasva tanvaṃ tava svām //
ṚV, 6, 16, 9.1 tvaṃ hotā manurhito vahnir āsā viduṣṭaraḥ /
ṚV, 6, 32, 1.2 virapśine vajriṇe śantamāni vacāṃsy āsā sthavirāya takṣam //
ṚV, 7, 16, 9.1 sa mandrayā ca jihvayā vahnir āsā viduṣṭaraḥ /
ṚV, 7, 99, 7.1 vaṣaṭ te viṣṇav āsa ā kṛṇomi tan me juṣasva śipiviṣṭa havyam /
ṚV, 7, 100, 7.1 vaṣaṭ te viṣṇav āsa ā kṛṇomi tan me juṣasva śipiviṣṭa havyam /
ṚV, 8, 6, 20.1 yā indra prasvas tvāsā garbham acakriran /
ṚV, 8, 19, 24.1 yo havyāny airayatā manurhito deva āsā sugandhinā /
ṚV, 10, 1, 3.2 āsā yad asya payo akrata svaṃ sacetaso abhy arcanty atra //
ṚV, 10, 20, 3.1 yam āsā kṛpanīḍam bhāsāketuṃ vardhayanti /
ṚV, 10, 40, 6.2 yuvor ha makṣā pary aśvinā madhv āsā bharata niṣkṛtaṃ na yoṣaṇā //
ṚV, 10, 67, 10.2 bṛhaspatiṃ vṛṣaṇaṃ vardhayanto nānā santo bibhrato jyotir āsā //
ṚV, 10, 115, 3.2 āsā vahniṃ na śociṣā virapśinam mahivrataṃ na sarajantam adhvanaḥ //