Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Lalitavistara
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 12, 4.0 vaco devapsarastamam havyājuhvāna āsanīti //
Atharvaveda (Paippalāda)
AVP, 1, 42, 1.2 ya steno yaś ca taskaras tāṃs te agne 'pi dadhāmy āsani //
AVP, 1, 42, 3.2 ye kakṣeṣv aghāyavas tāṃs te agne 'pi dadhāmy āsani //
AVP, 5, 16, 2.2 śukraṃ devāḥ śṛtam adantu havyaṃ āsañ juhvānam amṛtasya yonau //
AVP, 10, 1, 8.2 tasyai prati pra vartaya taptam aśmānam āsani //
AVP, 10, 10, 7.1 abhūtyā enaṃ pāśe sitvā duḥṣvapnyena saṃsṛjya mṛtyor vyātta āsann api dadhāmi //
Atharvaveda (Śaunaka)
AVŚ, 5, 5, 8.2 aśvo yamasya yaḥ śyāvas tasya hāsnāsy ukṣitā //
AVŚ, 5, 5, 9.1 aśvasyāsnaḥ saṃpatitā sā vṛkṣāṁ abhi siṣyade /
AVŚ, 6, 12, 3.2 madhu paruṣṇī śīpālā śam āsne astu śaṃ hṛde //
AVŚ, 6, 49, 2.2 śīrṣṇā śiro 'psasāpso ardayann aṃśūn babhasti haritebhir āsabhiḥ //
AVŚ, 6, 56, 3.2 saṃ te jihvayā jihvāṃ sam v āsnāha āsyam //
AVŚ, 6, 84, 1.1 yasyās ta āsani ghore juhomy eṣāṃ baddhānām avasarjanāya kam /
AVŚ, 7, 73, 3.2 tam u viśve amṛtāso juṣāṇā gandharvasya praty āsnā rihanti //
AVŚ, 8, 3, 2.2 ā jihvayā mūradevān rabhasva kravyādo vṛṣṭvāpi dhatsvāsan //
AVŚ, 10, 10, 20.1 āsnas te gāthā abhavann uṣṇihābhyo balaṃ vaśe /
AVŚ, 10, 10, 28.1 tisro jihvā varuṇasyāntar dīdyaty āsani /
AVŚ, 18, 3, 11.1 varcasā māṃ sam anaktv agnir medhāṃ me viṣṇur ny anaktv āsan /
Baudhāyanadharmasūtra
BaudhDhS, 2, 18, 11.3 vāṅ ma āsan nasoḥ prāṇa iti japitvā //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 11, 8.0 athāñjalinopastīrṇābhighāritān saktūn pradāvye juhoti viśvalopa viśvadāvasya tvāsañ juhomi svāheti //
Gopathabrāhmaṇa
GB, 2, 1, 7, 3.0 anyonyasyāsann asurā ajuhavuḥ //
GB, 2, 4, 8, 6.0 viśvalopa viśvadāvasya tvāsañ juhomīty āha hotādvā //
Kauśikasūtra
KauśS, 8, 7, 1.0 vāṅ ma āsann iti mantroktānyabhimantrayate //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 15, 1.2 kaviṃ samrājam atithiṃ janānām āsann ā pātraṃ janayanta devāḥ //
MS, 1, 6, 5, 21.0 yajamānaṃ tv evāsyaitad āsann apidadhāti //
MS, 1, 6, 9, 15.0 yat phalgunīpūrṇamāsyam ahar ādadhyāt saṃvatsarasyainam āsann apidadhyāt //
MS, 1, 6, 9, 18.0 nainaṃ saṃvatsarasyāsann apidadhāti //
MS, 1, 8, 6, 29.0 yaddhyevāsann apidadhāti taddhinoti //
MS, 1, 11, 2, 6.1 eṣa sya vājī kṣipaṇiṃ turaṇyati grīvāyāṃ baddho apipakṣa āsan /
MS, 2, 2, 1, 42.0 yad adya te ghora āsan juhomy eṣāṃ bandhānāṃ pramocanāya //
MS, 2, 13, 5, 4.1 obhe suścandra viśpate darvī śrīṇīṣa āsani /
Pañcaviṃśabrāhmaṇa
PB, 4, 6, 22.0 āsannaḥ pātraṃ janayanta devā iti jāyanta eva //
Taittirīyasaṃhitā
TS, 2, 2, 12, 24.1 ubhe suścandra sarpiṣo darvī śrīṇīṣa āsani /
Vaitānasūtra
VaitS, 1, 3, 14.1 vāṅ ma āsan nasoḥ prāṇaś cakṣur akṣṇoḥ śrotraṃ karṇayor bāhvor balam ūrvor ojo jaṅghayor javaḥ pādayoḥ pratiṣṭhā /
VaitS, 3, 4, 1.2 śukraṃ devāḥ śṛtam adantu havyam āsañ juhvānam amṛtasya yonau /
VaitS, 3, 14, 16.1 saktuhome viśvalopa viśvadāvasya tvāsan juhomīty āha //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 24.2 kaviṃ samrājam atithiṃ janānām āsann ā pātraṃ janayanta devāḥ //
VSM, 9, 14.1 eṣa sya vājī kṣipaṇiṃ turaṇyati grīvāyāṃ baddho apikakṣa āsani /
VSM, 12, 64.1 yasyās te ghora āsan juhomy eṣāṃ bandhānām avasarjanāya /
Vārāhaśrautasūtra
VārŚS, 1, 1, 5, 19.1 vāṅ ma āsan nasoḥ prāṇo 'kṣyoś cakṣuḥ karṇayoḥ śrotraṃ bāhvor balam ūrvor ojo 'riṣṭā viśvāṅgāni tanūr me tanvā saheti sarvāṇi gātrāṇi //
Āpastambaśrautasūtra
ĀpŚS, 16, 15, 9.1 yasyās te asyāḥ krūra āsañ juhomīty etābhis tisṛbhiḥ parācīr asaṃspṛṣṭā dakṣiṇāpavargam //
ĀpŚS, 16, 21, 14.1 vāṅ ma āsann iti sarvatrārohan pratyavarohaṃś ca japati /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.16 tam īṃ viśve amṛtāso juṣāṇā gandharvasya praty āsnā rihanti /
Śatapathabrāhmaṇa
ŚBM, 5, 1, 5, 19.2 eṣa sya vājī kṣipaṇiṃ turaṇyati grīvāyām baddho apikakṣa āsani kratuṃ dadhikrā anu saṃsaniṣyadat pathām aṅkāṃsy anvāpanīphaṇat svāhā //
Ṛgveda
ṚV, 1, 34, 10.1 ā nāsatyā gacchataṃ hūyate havir madhvaḥ pibatam madhupebhir āsabhiḥ /
ṚV, 1, 75, 1.2 havyā juhvāna āsani //
ṚV, 1, 116, 14.1 āsno vṛkasya vartikām abhīke yuvaṃ narā nāsatyāmumuktam /
ṚV, 1, 117, 16.1 ajohavīd aśvinā vartikā vām āsno yat sīm amuñcataṃ vṛkasya /
ṚV, 1, 166, 11.2 mandrāḥ sujihvāḥ svaritāra āsabhiḥ sammiślā indre marutaḥ pariṣṭubhaḥ //
ṚV, 2, 39, 6.1 oṣṭhāv iva madhv āsne vadantā stanāv iva pipyataṃ jīvase naḥ /
ṚV, 3, 26, 7.1 agnir asmi janmanā jātavedā ghṛtam me cakṣur amṛtam ma āsan /
ṚV, 4, 40, 4.1 uta sya vājī kṣipaṇiṃ turaṇyati grīvāyām baddho apikakṣa āsani /
ṚV, 4, 45, 3.1 madhvaḥ pibatam madhupebhir āsabhir uta priyam madhune yuñjāthāṃ ratham /
ṚV, 5, 6, 9.1 ubhe suścandra sarpiṣo darvī śrīṇīṣa āsani /
ṚV, 5, 18, 4.1 citrā vā yeṣu dīdhitir āsann ukthā pānti ye /
ṚV, 5, 73, 6.2 gharmaṃ yad vām arepasaṃ nāsatyāsnā bhuraṇyati //
ṚV, 6, 7, 1.2 kaviṃ samrājam atithiṃ janānām āsann ā pātraṃ janayanta devāḥ //
ṚV, 8, 12, 13.2 ghṛtaṃ na pipya āsany ṛtasya yat //
ṚV, 8, 39, 3.1 agne manmāni tubhyaṃ kaṃ ghṛtaṃ na juhva āsani /
ṚV, 8, 67, 14.1 te na āsno vṛkāṇām ādityāso mumocata /
ṚV, 8, 96, 3.2 śīrṣann indrasya kratavo nireka āsann eṣanta śrutyā upāke //
ṚV, 9, 69, 2.1 upo matiḥ pṛcyate sicyate madhu mandrājanī codate antar āsani /
ṚV, 9, 99, 3.2 yaṃ gāva āsabhir dadhuḥ purā nūnaṃ ca sūrayaḥ //
ṚV, 10, 53, 11.1 garbhe yoṣām adadhur vatsam āsany apīcyena manasota jihvayā /
ṚV, 10, 73, 3.2 tvam indra sālāvṛkān sahasram āsan dadhiṣe aśvinā vavṛtyāḥ //
ṚV, 10, 76, 7.2 duhanty ūdhar upasecanāya kaṃ naro havyā na marjayanta āsabhiḥ //
ṚV, 10, 87, 2.2 ā jihvayā mūradevān rabhasva kravyādo vṛktvy api dhatsvāsan //
ṚV, 10, 94, 2.1 ete vadanti śatavat sahasravad abhi krandanti haritebhir āsabhiḥ /
ṚV, 10, 98, 2.2 pratīcīnaḥ prati mām ā vavṛtsva dadhāmi te dyumatīṃ vācam āsan //
ṚV, 10, 98, 3.1 asme dhehi dyumatīṃ vācam āsan bṛhaspate anamīvām iṣirām /
Lalitavistara
LalVis, 3, 32.2 prāsādi dharmoccayi śuddhasattvaḥ sudharmasiṃhāsani saṃniṣaṇṇaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 10, 23.2 tam īṃ viśve 'mṛtāso juṣāṇā gandharvasya pratyāsnā rihanti /