Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 15, 10.1 kṛṣṇaṃ raktāmbaradharaṃ raktāsyaṃ dundubhisvanam /
Rām, Ār, 2, 6.2 trāsanaṃ sarvabhūtānāṃ vyāditāsyam ivāntakam //
Rām, Ār, 21, 10.1 teṣāṃ śārdūladarpāṇāṃ mahāsyānāṃ mahaujasām /
Rām, Ār, 30, 9.2 subhujaṃ śukladaśanaṃ mahāsyaṃ parvatopamam //
Rām, Ār, 33, 9.1 daśāsyo viṃśatibhujo darśanīyaparicchadaḥ /
Rām, Ār, 35, 16.1 dhanurvyāditadīptāsyaṃ śarārciṣam amarṣaṇam /
Rām, Ār, 47, 7.2 daśāsyaḥ kārmukī bāṇī babhūva kṣaṇadācaraḥ //
Rām, Ār, 64, 15.2 āsyāt susrāva rudhiraṃ mriyamāṇasya sāmiṣam //
Rām, Ār, 65, 26.3 mamāsyam anusaṃprāptau durlabhaṃ jīvitaṃ punaḥ //
Rām, Ār, 66, 12.2 āsyenorasi dīptena bhagnajaṅgho viceṣṭase //
Rām, Ki, 10, 16.1 tasyāsyāt tu pravṛttena rudhiraugheṇa tad bilam /
Rām, Ki, 17, 11.2 siṃhoraskaṃ mahābāhuṃ dīptāsyaṃ harilocanam /
Rām, Ki, 63, 5.2 vyāttāsyaiḥ sumahākāyair ūrmibhiśca samākulam //
Rām, Su, 1, 52.2 parvatāgrād viniṣkrāntau pañcāsyāviva pannagau //
Rām, Su, 1, 145.2 cakāra surasāpyāsyaṃ viṃśadyojanam āyatam //
Rām, Su, 1, 150.1 tad dṛṣṭvā vyāditaṃ tvāsyaṃ vāyuputraḥ sa buddhimān /
Rām, Su, 1, 176.1 āsye tasyā nimajjantaṃ dadṛśuḥ siddhacāraṇāḥ /
Rām, Su, 15, 7.2 lambauṣṭhīṃ cibukauṣṭhīṃ ca lambāsyāṃ lambajānukām //
Rām, Su, 15, 14.1 atimātrāsyanetrāśca dīrghajihvānakhāstathā /
Rām, Su, 19, 21.1 iha śīghraṃ suparvāṇo jvalitāsyā ivoragāḥ /
Rām, Su, 20, 33.2 atimātrāsyanetrāṃ ca dīrghajihvām ajihvikām /
Rām, Su, 49, 21.2 gṛhya yāṃ nābhijānāsi pañcāsyām iva pannagīm //
Rām, Su, 56, 29.2 tad dṛṣṭvā vyāditaṃ tvāsyaṃ hrasvaṃ hyakaravaṃ vapuḥ //
Rām, Su, 56, 39.2 āsyapramāṇād adhikaṃ tasyāḥ kāyam apūrayam //
Rām, Su, 56, 40.1 tasyāścāsyaṃ mahad bhīmaṃ vardhate mama bhakṣaṇe /
Rām, Yu, 14, 19.1 vyathitāḥ pannagāścāsan dīptāsyā dīptalocanāḥ /
Rām, Yu, 15, 1.3 pannagaiḥ saha dīptāsyaiḥ samudraḥ pratyadṛśyata //
Rām, Yu, 18, 36.1 tatraite kapilāḥ śvetāstāmrāsyā madhupiṅgalāḥ /
Rām, Yu, 46, 12.2 vemuḥ śoṇitam āsyebhyo viśīrṇadaśanekṣaṇaḥ //
Rām, Yu, 47, 25.1 asau kirīṭī calakuṇḍalāsyo nāgendravindhyopamabhīmakāyaḥ /
Rām, Yu, 49, 27.2 vyāttāsyo bhakṣayel lokān saṃkruddha iva pāvakaḥ //
Rām, Yu, 59, 75.1 vicāryaivaṃ vinamyāsyaṃ vinamya ca bhujāvubhau /
Rām, Yu, 64, 4.2 vinanāda vivṛttāsyo nikumbho bhīmavikramaḥ //
Rām, Yu, 68, 32.2 vyāditāsyasya nadatastad durgaṃ saṃśritasya tu //
Rām, Yu, 73, 15.2 raktāsyanayanaḥ krūro babhau mṛtyur ivāntakaḥ //
Rām, Yu, 87, 40.1 īhāmṛgamukhāṃścānyān vyāditāsyān bhayāvahān /
Rām, Yu, 90, 17.2 rāmam evābhyavartanta vyāditāsyā bhayānakāḥ //
Rām, Utt, 4, 26.2 pāṇim āsye samādhāya ruroda ghanarāḍ iva //
Rām, Utt, 6, 15.2 cakrakṛttāsyakamalānnivedaya yamāya vai //
Rām, Utt, 7, 48.1 cakrakṛttāsyakamalā gadāsaṃcūrṇitorasaḥ /
Rām, Utt, 9, 22.2 tāmrauṣṭhaṃ viṃśatibhujaṃ mahāsyaṃ dīptamūrdhajam //
Rām, Utt, 54, 5.2 saṃhāre samanuprāpte vyāditāsya ivāntakaḥ //