Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 1, 2.2 viṣṇormatsyāvatāre sakalavasumatīmaṇḍalaṃ vyaśnuvānās tasyāsyodīritānāṃ dhvanir apaharatād aśriyaṃ vaḥ śrutīnām /
MPur, 40, 16.4 āsyena tu yadāhāraṃ govanmṛgayate muniḥ /
MPur, 54, 17.2 āsyaṃ harerbhārgavanandanāya saṃpūjanīyaṃ dvija vāruṇe tu //
MPur, 57, 21.1 śvetāmatha suvarṇāsyāṃ khurai raupyaiḥ samanvitām /
MPur, 63, 25.1 tadvadgomithunaṃ śuklaṃ suvarṇāsyaṃ sitāmbaram /
MPur, 70, 37.1 utkaṇṭhāyeti vaikuṇṭhamāsyamānandakāriṇe /
MPur, 74, 16.2 vastrālaṃkārasaṃyuktāḥ suvarṇāsyāḥ payasvinīḥ //
MPur, 81, 9.2 vaikuṇṭhāya namaḥ kaṇṭhamāsyaṃ yajñamukhāya vai //
MPur, 82, 7.1 dhenuvatsau ghṛtāsyau ca sitasūkṣmāmbarāvṛtau /
MPur, 125, 26.1 ibhāsye ca tataḥ paścādidaṃ bhūtavivṛddhaye /
MPur, 135, 30.1 mārjāramṛgabhīmāsyān pārṣadānvikṛtānanān /
MPur, 136, 52.1 tārakākhyaḥ subhīmākṣo dāritāsyo hariryathā /
MPur, 150, 173.2 aprāpya salilaṃ bhūmau vyāttāsyā gatacetasaḥ //
MPur, 153, 127.1 etasminnantare daityo vivṛtāsyo 'grasatkṣaṇāt /
MPur, 154, 1.3 sa jānubhyāṃ mahīṃ gatvā pihitāsyaḥ svapāṇinā //
MPur, 154, 251.2 bhṛṅgeṣu kokilāsyeṣu vibhāgena smarānalam //
MPur, 154, 531.2 anekaprāṇirūpāśca jvālāsyāḥ kṛṣṇapiṅgalāḥ //
MPur, 157, 5.1 sa tu siṃhaḥ karālāsyo jaṭājaṭilakaṃdharaḥ /
MPur, 162, 17.2 babhañja tāṃ sabhāṃ divyāṃ vyāditāsya ivāntakaḥ //
MPur, 163, 3.1 haṃsakukkuṭavaktrāśca vyāditāsyā bhayāvahāḥ /
MPur, 163, 3.2 siṃhāsyā lelihānāśca kākagṛdhramukhāstathā //
MPur, 173, 23.2 svarbhānurāsyayodhī tu daśanoṣṭhekṣaṇāyudhaḥ //