Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Hiraṇyakeśigṛhyasūtra
Taittirīyasaṃhitā
Āpastambadharmasūtra
Ṛgveda
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kāvyālaṃkāra
Pañcārthabhāṣya
Suśrutasaṃhitā
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasendracūḍāmaṇi
Śukasaptati

Atharvaprāyaścittāni
AVPr, 4, 3, 4.0 agnihotraṃ ced anabhyuddhṛtaṃ śaraśarāsyād amuṃ samūheti brūyāt //
Atharvaveda (Paippalāda)
AVP, 4, 7, 1.1 akṣībhyāṃ te nāsikābhyāṃ karṇābhyām āsyād uta /
Atharvaveda (Śaunaka)
AVŚ, 6, 76, 2.2 addhātir yasya paśyati dhūmam udyantam āsyataḥ //
AVŚ, 9, 8, 3.1 yasya hetoḥ pracyavate yakṣmaḥ karṇato āsyataḥ /
Chāndogyopaniṣad
ChU, 1, 2, 12.3 āsyād yad ayate //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 15, 6.2 ā te vācam āsyād ade manasyāṃ hṛdayād adhi /
Taittirīyasaṃhitā
TS, 6, 1, 9, 4.0 yad vicinuyād yathāsyād grasitaṃ niṣkhidati tādṛg eva tat //
Āpastambadharmasūtra
ĀpDhS, 1, 16, 12.0 ya āsyād bindavaḥ patanta upalabhyante teṣv ācamanaṃ vihitam //
Ṛgveda
ṚV, 10, 39, 13.2 vṛkasya cid vartikām antar āsyād yuvaṃ śacībhir grasitām amuñcatam //
Carakasaṃhitā
Ca, Indr., 9, 21.1 saphenaṃ rudhiraṃ yasya muhurāsyāt prasicyate /
Mahābhārata
MBh, 1, 25, 2.1 dvijottama vinirgaccha tūrṇam āsyād apāvṛtāt /
MBh, 1, 123, 4.1 bhuṅkta evārjuno bhaktaṃ na cāsyāsyād vyamuhyata /
MBh, 3, 195, 24.1 āsyād vaman pāvakaṃ sa saṃvartakasamaṃ tadā /
MBh, 3, 212, 13.1 āsyāt sugandhi tejaś ca asthibhyo devadāru ca /
MBh, 5, 9, 48.1 vijṛmbhamāṇasya tato vṛtrasyāsyād apāvṛtāt /
MBh, 5, 42, 7.1 āsyād eṣa niḥsarate narāṇāṃ krodhaḥ pramādo moharūpaśca mṛtyuḥ /
MBh, 5, 129, 5.2 lokapālā bhujeṣvāsann agnir āsyād ajāyata //
MBh, 7, 36, 7.2 āsyād grāsam ivākṣiptaṃ mamṛṣe nārjunātmajaḥ //
MBh, 7, 76, 5.2 dadṛśāte yathā rāhor āsyānmuktau prabhākarau //
MBh, 7, 76, 9.1 vimuktau jvalanasparśānmakarāsyājjhaṣāviva /
MBh, 10, 6, 8.1 tasyāsyānnāsikābhyāṃ ca śravaṇābhyāṃ ca sarvaśaḥ /
MBh, 11, 23, 5.2 āsyād viniḥsṛtā jihvā bhakṣyate kṛṣṇa pakṣibhiḥ //
MBh, 12, 306, 87.1 brahmāsyato brāhmaṇāḥ samprasūtā bāhubhyāṃ vai kṣatriyāḥ samprasūtāḥ /
Manusmṛti
ManuS, 1, 94.1 taṃ hi svayaṃbhūḥ svād āsyāt tapas taptvādito 'sṛjat /
Rāmāyaṇa
Rām, Ār, 64, 15.2 āsyāt susrāva rudhiraṃ mriyamāṇasya sāmiṣam //
Rām, Ki, 10, 16.1 tasyāsyāt tu pravṛttena rudhiraugheṇa tad bilam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 11, 17.2 gudāsyān nābhijo vidyād doṣaṃ kledācca vidradhau //
AHS, Utt., 6, 8.2 āsyāt phenāgamo 'jasram aṭanaṃ bahubhāṣitā //
AHS, Utt., 20, 17.2 kṣaumagarbhāṃ kṛtāṃ vartiṃ dhūmaṃ ghrāṇāsyataḥ pibet //
Kāvyālaṃkāra
KāvyAl, 2, 47.1 niṣpeturāsyādiva tasya dīptāḥ śarā dhanurmaṇḍalamadhyabhājaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 47.15 sāmānyatodṛṣṭam apīha gatipūrvikāṃ deśāntaraprāptiṃ dṛṣṭvā cāsyādityādigatiprasiddhiḥ /
Suśrutasaṃhitā
Su, Ka., 1, 39.1 tudyate dahyate cāpi śleṣmā cāsyāt prasicyate /
Su, Utt., 55, 9.1 purīṣamāsyād api vā nireti purīṣavege 'bhihate narasya /
Bhāgavatapurāṇa
BhāgPur, 2, 4, 22.2 svalakṣaṇā prādurabhūt kilāsyataḥ sa me ṛṣīṇām ṛṣabhaḥ prasīdatām //
Garuḍapurāṇa
GarPur, 1, 4, 35.1 āsyādvai brāhmaṇā jātā bāhubhyāṃ kṣattriyāḥ smṛtāḥ /
Rasendracūḍāmaṇi
RCūM, 14, 205.2 bhakṣitāsyāccaturthāṃśā ṣaṣṭivāraṃ virecayet //
RCūM, 15, 11.1 pāvakāsyāccyutaṃ yattu rasastatsamabhūt khalu /
RCūM, 15, 12.1 pīyamānaṃ tu nāgāsyātpatitaṃ gauraveṇa yat /
Śukasaptati
Śusa, 9, 1.8 yataḥ yadā so madīyāyāṃ saṃsadi hasati tadāsyāsyātpuṣpaprakaro nipatati /