Occurrences

Baudhāyanadharmasūtra
Śatapathabrāhmaṇa
Ṛgveda
Brahmabindūpaniṣat
Buddhacarita
Mahābhārata
Bodhicaryāvatāra
Daśakumāracarita
Kumārasaṃbhava
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Śatakatraya
Bhāratamañjarī
Gītagovinda
Kathāsaritsāgara
Rājanighaṇṭu
Tantrasāra
Śivasūtravārtika
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 13, 9.1 yathaitad abhicaraṇīyeṣv iṣṭipaśusomeṣu lohitoṣṇīṣā lohitavāsasaś cartvijaḥ pracareyuś citravāsasaś citrāsaṅgā vṛṣākapāv iti ca //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 3.2 te 'surarakṣasebhya āsaṅgād bibhayāṃcakrus tadyajñamukhād evaitannāṣṭrā rakṣāṃsyato 'pahanti //
ŚBM, 1, 2, 1, 6.2 devā ha vai yajñaṃ tanvānāste 'surarakṣasebhya āsaṅgādbibhayāṃcakrur nenno 'dhastānnāṣṭrā rakṣāṃsyupottiṣṭhānity agnirhi rakṣasāmapahantā tasmādevamupadadhāti tadyadeṣa eva bhavati nānya eṣa hi yajuṣkṛto medhyas tasmānmadhyamena kapālenābhyupadadhāti //
ŚBM, 1, 3, 1, 5.2 te 'surarakṣasebhya āsaṃgād bibhayāṃcakrus tad yajñamukhād evaitan nāṣṭrā rakṣāṃsyato 'pahanti //
ŚBM, 1, 4, 4, 8.2 te 'surarakṣasebhya āsaṅgādbibhayāṃcakrus ta etaddakṣiṇataḥ pratyudaśrayann ucchritamiva hi vīryaṃ tasmāddakṣiṇatastiṣṭhann āghārayati sa yadubhayata āghārayati tasmādidam manaśca vākca samānameva sannāneva śiro ha vai yajñasyaitayoranyatara āghārayor mūlam anyataraḥ //
ŚBM, 3, 7, 2, 2.2 te 'surarakṣasebhya āsaṅgād bibhayāṃcakrus tad ya eta ucchritā yatheṣurastā tayā vai stṛṇute vā na vā stṛṇute yathā daṇḍaḥ prahṛtastena vai stṛṇute vā na vā stṛṇute 'tha ya eṣa dvādaśa upaśayo bhavati yatheṣur āyatānastā yathodyatam aprahṛtam evameṣa vajra udyato dakṣiṇato nāṣṭrāṇāṃ rakṣasām apahatyai tasmād dvādaśa upaśayo bhavati //
ŚBM, 4, 6, 6, 1.1 devā ha vai yajñaṃ tanvānās te 'surarakṣasebhya āsaṅgād bibhayāṃcakruḥ /
ŚBM, 5, 2, 3, 5.2 aṣṭākṣarā vai gāyatrī gāyatrī vā iyam pṛthivy atha yat samānasya haviṣa ubhayatra juhoty eṣā hyevaitad ubhayaṃ tasya vāso dakṣiṇā yad vai savāsā araṇyaṃ nodāśaṃsate nidhāya vai tad vāso 'timucyate tatho hainaṃ sūyamānam āsaṅgo na vindati //
Ṛgveda
ṚV, 8, 1, 33.1 adha plāyogir ati dāsad anyān āsaṅgo agne daśabhiḥ sahasraiḥ /
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 4.1 nirastaviṣayāsaṅgaṃ saṃniruddhaṃ mano hṛdi /
Buddhacarita
BCar, 11, 45.2 āsaṅgakāṣṭhapratimo hi rājā lokasya hetoḥ parikhedameti //
Mahābhārata
MBh, 6, BhaGī 4, 20.1 tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ /
Bodhicaryāvatāra
BoCA, 2, 43.1 anityajīvitāsaṅgādidaṃ bhayam ajānatā /
BoCA, 4, 31.1 merorapi yadāsaṅgān na bhasmāpyupalabhyate /
BoCA, 6, 71.1 evaṃ cittaṃ yadāsaṅgād dahyate dveṣavahninā /
Daśakumāracarita
DKCar, 2, 4, 152.0 caṇḍaghoṣastu yuvarājo 'tyāsaṅgādaṅganāsu rājayakṣmaṇā surakṣayamagād antarvartnyāṃ devyām ācāravatyām //
DKCar, 2, 6, 23.1 yastvamuttamāt sārthavāhād arthadāsād utpadya kośadāsa iti gurubhirabhihitanāmadheyaḥ punar madatyāsaṅgād veśadāsa iti dviṣadbhiḥ prakhyāpito 'si tasmiṃstvayyuparate yadyahaṃ jīveyaṃ nṛśaṃso veśa iti samarthayeyaṃ lokavādam //
Kumārasaṃbhava
KumSaṃ, 5, 9.2 na ṣaṭpadaśreṇibhir eva paṅkajaṃ saśaivalāsaṅgam api prakāśate //
Kūrmapurāṇa
KūPur, 2, 11, 82.1 tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ /
Matsyapurāṇa
MPur, 150, 186.1 viparyastarathāsaṅgā niṣpiṣṭadhvajapaṅktayaḥ /
MPur, 154, 221.2 krodhaḥ krūratarāsaṅgādbhīṣaṇerṣyāṃ mahāsakhīm //
MPur, 154, 574.0 kāñcanottuṅgaśṛṅgāvarohakṣitau hemareṇūtkarāsaṅgadyutiṃ khecarāṇāṃ vanādhāyini ramye bahurūpasaṃpatprakare gaṇānvāsitaṃ mandarakandare sundaramandārapuṣpapravālāmbuje siddhanārībhir āpītarūpāmṛtaṃ vistṛtair netrapātrair anunmeṣibhir vīrake śailaputrī nimeṣāntarād asmaratputragṛdhrī vinodārthinī //
Suśrutasaṃhitā
Su, Sū., 33, 13.1 garbhakoṣaparāsaṅgo makkallo yonisaṃvṛtiḥ /
Śatakatraya
ŚTr, 3, 18.1 eko rāgiṣu rājate priyatamādehārdhahārī haro nīrāgeṣu jano vimuktalalanāsaṅgo na yasmāt paraḥ /
ŚTr, 3, 67.1 mohaṃ mārjaya tām upārjaya ratiṃ candrārdhacūḍāmaṇau cetaḥ svargataraṅgiṇītaṭabhuvām āsaṅgam aṅgīkuru /
Bhāratamañjarī
BhāMañj, 13, 594.1 śoṇitāpūrṇapiṭharaṃ saramāsaṅgasaṃkulam /
Gītagovinda
GītGov, 3, 22.2 sā bimbādharamādhurī iti viṣayāsaṅge api cen mānasam tasyām lagnasamādhi hanta virahavyādhiḥ katham vardhate //
Kathāsaritsāgara
KSS, 2, 4, 90.1 tatastayā nivṛttānyapuruṣāsaṅgayā saha /
KSS, 3, 4, 337.1 avīrapuruṣāsaṅgādrakṣaṇīye nṛpātmaje /
Rājanighaṇṭu
RājNigh, Miśrakādivarga, 72.1 śauryāsaṅgaratā ramā svayamumā śaśvacchivāsaṅginī sā vāṇī caturānanapraṇayinī śrīsammitā yaṃ śritā /
Tantrasāra
TantraS, Dvāviṃśam āhnikam, 36.1 tridalāruṇavīryakalāsaṅgān madhye 'ṅkurasṛṣṭiḥ /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 12.1, 8.0 umā kumārī saṃtyaktasarvāsaṅgā maheśituḥ //
Janmamaraṇavicāra
JanMVic, 1, 122.0 tataś ca tasmin śarīrayantre vighaṭite sā saṃvit prāṇanātmatām avalambya ātivāhikena dehena dehāntaraṃ nīyate tataś ca ātivāhikaṃ śarīrakaṃ bhūtabhaviṣyaddehāntarāle yugyasthānīyaṃ sambhavati yadārūḍho 'sau pudgalaḥ śarīrāntarāsaṅgam anubhavati uktaṃ ca kośabhāṣye mṛtyūpapattibhavayor antarā bhavatīha yaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 2.4 oṃ majjanmātaṅgagaṇḍacyutamadamadirāmodamattālimālaṃ snānaiḥ siddhāṅganānāṃ kucayugavigalat kuṅkumāsaṅgapiṅgam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 11, 17.0 yathāsaṅgaḥ plāyogiḥ strī satī pumān babhūva //