Occurrences

Śatapathabrāhmaṇa
Ṛgveda
Suśrutasaṃhitā
Śatakatraya
Śāṅkhāyanaśrautasūtra

Śatapathabrāhmaṇa
ŚBM, 5, 2, 3, 5.2 aṣṭākṣarā vai gāyatrī gāyatrī vā iyam pṛthivy atha yat samānasya haviṣa ubhayatra juhoty eṣā hyevaitad ubhayaṃ tasya vāso dakṣiṇā yad vai savāsā araṇyaṃ nodāśaṃsate nidhāya vai tad vāso 'timucyate tatho hainaṃ sūyamānam āsaṅgo na vindati //
Ṛgveda
ṚV, 8, 1, 33.1 adha plāyogir ati dāsad anyān āsaṅgo agne daśabhiḥ sahasraiḥ /
Suśrutasaṃhitā
Su, Sū., 33, 13.1 garbhakoṣaparāsaṅgo makkallo yonisaṃvṛtiḥ /
Śatakatraya
ŚTr, 3, 18.1 eko rāgiṣu rājate priyatamādehārdhahārī haro nīrāgeṣu jano vimuktalalanāsaṅgo na yasmāt paraḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 11, 17.0 yathāsaṅgaḥ plāyogiḥ strī satī pumān babhūva //