Occurrences

Kauśikasūtra
Arthaśāstra
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Sphuṭārthāvyākhyā
Tantrasāra
Tantrāloka
Saddharmapuṇḍarīkasūtra

Kauśikasūtra
KauśS, 7, 2, 7.0 brahma jajñānaṃ bhavāśarvāv ityāsannam araṇye parvataṃ yajate //
Arthaśāstra
ArthaŚ, 1, 10, 13.1 tatra dharmopadhāśuddhān dharmasthīyakaṇṭakaśodhaneṣu karmasu sthāpayet arthopadhāśuddhān samāhartṛsaṃnidhātṛnicayakarmasu kāmopadhāśuddhān bāhyābhyantaravihārarakṣāsu bhayopadhāśuddhān āsannakāryeṣu rājñaḥ //
ArthaŚ, 1, 15, 52.1 āsannaiḥ saha karmāṇi paśyet //
ArthaŚ, 1, 16, 12.1 parasya vāci vaktre dṛṣṭyāṃ ca prasādaṃ vākyapūjanam iṣṭaparipraśnaṃ guṇakathāsaṅgam āsannam āsanaṃ satkāram iṣṭeṣu smaraṇaṃ viśvāsagamanaṃ ca lakṣayet tuṣṭasya viparītam atuṣṭasya //
ArthaŚ, 1, 17, 1.1 rakṣito rājā rājyaṃ rakṣatyāsannebhyaḥ parebhyaśca pūrvaṃ dārebhyaḥ putrebhyaśca //
ArthaŚ, 1, 19, 26.1 durdarśo hi rājā kāryākāryaviparyāsam āsannaiḥ kāryate //
ArthaŚ, 1, 20, 2.1 kośagṛhavidhānena madhye vāsagṛham gūḍhabhittisaṃcāraṃ mohanagṛhaṃ tanmadhye vā vāsagṛham bhūmigṛhaṃ vāsannacaityakāṣṭhadevatāpidhānadvāram anekasuruṅgāsaṃcāraṃ tasyopari prāsādaṃ gūḍhabhittisopānaṃ suṣirastambhapraveśāpasāraṃ vā vāsagṛhaṃ yantrabaddhatalāvapātaṃ kārayet āpatpratīkārārtham āpadi vā //
ArthaŚ, 1, 21, 2.1 pitṛpaitāmahaṃ sambandhānubaddhaṃ śikṣitam anuraktaṃ kṛtakarmāṇaṃ ca janam āsannaṃ kurvīta nānyatodeśīyam akṛtārthamānaṃ svadeśīyaṃ vāpyapakṛtyopagṛhītam //
ArthaŚ, 1, 21, 9.1 tasmād asya jāṅgulīvido bhiṣajaścāsannāḥ syuḥ //
ArthaŚ, 4, 7, 18.1 svayamādiṣṭapuruṣair vā corair arthanimittaṃ sādṛśyād anyavairibhir vā hatasya ghātam āsannebhyaḥ parīkṣeta //
Aṣṭasāhasrikā
ASāh, 10, 10.14 tasya tāni pūrvanimittāni dṛṣṭvaivaṃ bhavati yathemāni pūrvanimittāni dṛśyante tathā āsanno me grāmo vā nagaraṃ vā nigamo vā iti /
Carakasaṃhitā
Ca, Indr., 7, 16.2 āsannā lakṣyate chāyā bhāḥ prakṛṣṭā prakāśate //
Mahābhārata
MBh, 5, 26, 9.1 āsannam agniṃ tu nidāghakāle gambhīrakakṣe gahane visṛjya /
MBh, 5, 26, 19.2 tasmiñ śamaḥ kevalaṃ nopalabhyo 'tyāsannaṃ madgataṃ manyate 'rtham //
MBh, 6, 101, 21.1 atyāsannā hayārohā ṛṣṭibhir bharatarṣabha /
MBh, 12, 255, 17.2 utpannatyāginaḥ sarve janā āsannamatsarāḥ //
MBh, 12, 276, 51.2 tyajet tad rāṣṭram āsannam upasṛṣṭam ivāmiṣam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 37.1 atyāsannātidūrasthaṃ vipriyaṃ vikṛtādi ca /
AHS, Sū., 27, 18.1 marmahīne yathāsanne deśe 'nyāṃ vyadhayet sirām /
AHS, Nidānasthāna, 9, 8.1 vastyādhmānaṃ tadāsannadeśeṣu parito 'tiruk /
AHS, Utt., 12, 2.2 bhūtaṃ tu yatnād āsannaṃ dūre sūkṣmaṃ ca nekṣate //
AHS, Utt., 31, 11.1 kakṣeti kakṣāsanneṣu prāyo deśeṣu sānilāt /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 80.2 vañcaya tvam api kṣipram atyāsannaphalo hy asau //
BKŚS, 3, 35.1 kāryaṃ me mahad āsannam ādhīnaṃ cāpi tat tvayi /
BKŚS, 3, 36.1 tam utsāritamātaṅgaṃ sāsannāsīnam abravīt /
BKŚS, 4, 5.2 atyāsanno 'ticapalaḥ ko na dahyeta vahninā //
BKŚS, 5, 35.1 āsanne ratnacaraṇe dāpite kanakāsane /
BKŚS, 10, 137.2 na yuktam ananujñātaiḥ preṣyair āsannam āsitum //
BKŚS, 13, 25.1 tam atyāsannam āsīnam atimātrapriyaṃvadam /
BKŚS, 14, 59.1 āsannasthaṇḍilasthau tau pṛṣṭavān atha vegavān /
BKŚS, 19, 143.2 āsannadayitāśūnyāṃ duḥkhaśayyām asevata //
Daśakumāracarita
DKCar, 2, 7, 2.0 kaliṅganagarasya nātyāsannasaṃsthitajanadāhasthānasaṃsaktasya kasyacit kāntāradharaṇijasyāstīrṇasarasakisalayasaṃstare tale nipadya nidrālīḍhadṛṣṭiraśayiṣi //
DKCar, 2, 8, 101.0 na māṃ snigdhaṃ paśyati na smitapūrvaṃ bhāṣate na rahasyāni vivṛṇoti na haste spṛśati na vyasaneṣvanukampate notsaveṣvanugṛhṇāti na vilobhanavastu preṣayati na matsukṛtāni pragaṇayati na me gṛhavārtāṃ pṛcchati na matpakṣānpratyavekṣate na mām āsannakāryeṣvabhyantarīkaroti na māmantaḥpuraṃ praveśayati //
DKCar, 2, 8, 219.0 anurañjitātape tu samaye janasamājajñānopayogīni saṃhṛtya nṛtyagītanānāruditāni hastacaṅkramaṇam ūrdhvapādālātapādapīṭhavṛścikamakaralaṅghanādīni matsyodvartanādīni ca karaṇāni punar ādāyādāyāsannavartināṃ kṣurikāḥ tābhirupāhitavarṣmā citraduṣkarāṇi karaṇāni śyenapātotkrośapātādīni darśayan viṃśaticāpāntarālāvasthitasya pracaṇḍavarmaṇaśchurikayaikayā pratyurasaṃ prahṛtya jīvyād varṣasahasraṃ vasantabhānuḥ ityabhigarjan madgātram arūkartum udyatāseḥ kasyāpi cārabhaṭasya pīvarāṃsabāhuśikharamākramya tāvataiva taṃ vicetākurvan sākulaṃ ca lokam uccakṣūkurvan dvipuruṣocchritaṃ prākāram atyalaṅghayam //
DKCar, 2, 9, 10.0 idānīmāsannavartinyavadhau vāmadevāśrame gatvā vijñaptiḥ kṛtā svāmin tvaduktāvadhiḥ pūrṇaprāyo bhavati tatpravṛttistvayādyāpi vijñāyate iti //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kirātārjunīya
Kir, 7, 24.1 āsannadvipapadavīmadānilāya krudhyanto dhiyam avamatya dhūrgatānām /
Kumārasaṃbhava
KumSaṃ, 3, 44.2 āsīnam āsannaśarīrapātas tryambakaṃ saṃyaminaṃ dadarśa //
KumSaṃ, 5, 6.1 kadācid āsannasakhīmukhena sā manorathajñaṃ pitaraṃ manasvinī /
Kāmasūtra
KāSū, 1, 4, 3.1 tatra bhavanam āsannodakaṃ vṛkṣavāṭikāvad vibhaktakarmakakṣaṃ dvivāsagṛhaṃ kārayet //
Suśrutasaṃhitā
Su, Sū., 46, 92.1 atīvāsannanilayāḥ samīpodakagocarāḥ /
Su, Utt., 17, 73.1 apāṅgāsannaviddhe tu śophaśūlāśruraktatāḥ /
Su, Utt., 17, 74.1 vyadhenāsannakṛṣṇena rāgaḥ kṛṣṇaṃ ca pīḍyate /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 14.2, 1.9 dūraṃ pradhānam āsannaṃ vyaktam /
Tantrākhyāyikā
TAkhy, 1, 401.1 tac ca śrutvāsannavināśaḥ kacchapo yaṣṭiṃ tyaktvābhihitavān //
TAkhy, 1, 414.1 yadbhaviṣyas tv āsannavināśas tadvacanam anādṛtya nirārambha eva āsīt //
Viṣṇupurāṇa
ViPur, 1, 12, 94.1 sunītir api te mātā tvadāsannātinirmalā /
ViPur, 1, 13, 30.2 kim etad iti cāsannaṃ papracchus te janaṃ tadā //
ViPur, 1, 22, 55.1 tatrāpyāsannadūratvād bahutvasvalpatāmayaḥ /
ViPur, 2, 11, 19.1 stambhasthadarpaṇasyaiti yo 'yam āsannatāṃ naraḥ /
ViPur, 5, 14, 11.1 āsannaṃ caiva jagrāha grāhavanmadhusūdanaḥ /
Śatakatraya
ŚTr, 3, 93.2 āsannaṃ maraṇaṃ ca maṅgalasamaṃ yasyāṃ samutpadyate tāṃ kāśīṃ parihṛtya hanta vibudhair anyatra kiṃ sthīyate //
Hitopadeśa
Hitop, 2, 124.14 vāyaso 'vadad atrāsanne sarasi rājaputraḥ pratyaham āgatya snāti /
Kathāsaritsāgara
KSS, 2, 2, 4.2 āsanna eva devyāste kṣīṇaśāpaḥ samāgamaḥ //
KSS, 3, 1, 119.2 paryanto magadhāsannavartī hi viṣayo 'sti saḥ //
Kālikāpurāṇa
KālPur, 53, 13.1 kuryāttaddhṛdayāsannaṃ nimīlya nayanadvayam /
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 18.0 āsannenātidūrasthena tiraskṛtena vā tulyā tadaprāptiriti tatra darśanaṃ prasañjayati //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 19.0 kimidaṃ parasya sādhanam uta dūṣaṇamiti yadi tāvadevaṃ sādhanam atidūraṃ tiraskṛtaṃ cakṣuḥśrotreṇa gṛhyate aprāptatvāt āsannaviṣayavat iti tadasādhanam hetoḥ svayamaniścitatvāt pūrvābhyupagamavirodhād vā //
Tantrasāra
TantraS, Caturdaśam āhnikam, 18.0 nirbījāyāṃ tu samayapāśān api śodhayet sā ca āsannamaraṇasya atyantamūrkhasyāpi kartavyā iti parameśvarājñā tasyāpi tu gurudevatāgnibhaktiniṣṭhatvamātrāt siddhiḥ //
Tantrāloka
TĀ, 1, 91.2 dūrāsannādiko bhedaścitsvātantryavyapekṣayā //
Saddharmapuṇḍarīkasūtra
SDhPS, 10, 66.2 āsannamidaṃ khalūdakamiti //
SDhPS, 15, 44.4 āsannā vayaṃ tathāgatasyeti //