Occurrences

Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Tantrākhyāyikā
Hitopadeśa
Kālikāpurāṇa
Rasārṇava
Ānandakanda
Saddharmapuṇḍarīkasūtra

Rāmāyaṇa
Rām, Ār, 14, 13.2 nātidūre na cāsanne mṛgayūthanipīḍitā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 1.1 rājā rājagṛhāsanne prāṇācāryaṃ niveśayet /
AHS, Sū., 29, 54.1 sīvyen na dūre nāsanne gṛhṇan nālpaṃ na vā bahu /
AHS, Śār., 5, 52.1 āsanne lakṣyate chāyā vikṛṣṭe bhā prakāśate /
AHS, Utt., 18, 60.2 tvaṅmāṃsaṃ nāsikāsanne rakṣaṃs tattanutāṃ nayet //
AHS, Utt., 35, 49.1 garam āhārasaṃpṛktaṃ yacchantyāsannavartinaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 132.2 mayāsanne niviṣṭā sā manāg api na lakṣitā //
BKŚS, 14, 50.1 āsannāgamanaś cāsau dagdhaṃ hi kaṭhinaiḥ karaiḥ /
BKŚS, 15, 2.2 asmadāsannam āsīnāṃ bhaktyā vegavatīṃ tataḥ //
Daśakumāracarita
DKCar, 2, 7, 48.0 tasya nātyāsanne salilarāśisadṛśasya kalahaṃsagaṇadalitanalinadalasaṃhatigalitakiñjalkaśakalaśārasya sārasaśreṇiśekharasya sarasastīrakānane kṛtaniketanaḥ sthitaḥ śiṣyajanakathitacitraceṣṭākṛṣṭasakalanāgarajanābhisaṃdhānadakṣaḥ san diśi diśītyakīrtye janena ya eṣa jaradaraṇyasthalīsarastīre sthaṇḍilaśāyī yatistasya kila sakalāni sarahasyāni saṣaḍaṅgāni ca chandāṃsi rasanāgre saṃnihitāni anyāni ca śāstrāṇi yena yāni na jñāyante sa teṣāṃ tatsakāśādarthanirṇayaṃ kariṣyati //
Kumārasaṃbhava
KumSaṃ, 3, 56.1 sugandhiniḥśvāsavivṛddhatṛṣṇaṃ bimbādharāsannacaraṃ dvirepham /
Tantrākhyāyikā
TAkhy, 1, 255.1 pratidinaṃ ca kesarikarajakuliśadāritamattebhapiśitair āpūryamāṇakukṣiḥ kakṣam iva taṃ jambukapūgaṃ bahiḥ kṛtvā siṃhavyāghrādīn āsannavartinaś cakāra //
Hitopadeśa
Hitop, 3, 46.2 dūre bhīrutvam āsanne śūratā mahato guṇaḥ /
Kālikāpurāṇa
KālPur, 55, 41.1 mālāṃ svahṛdayāsanne dhṛtvā dakṣiṇapāṇinā /
Rasārṇava
RArṇ, 12, 3.2 tasyāsanne varārohe kṣaṇād badhyeta sūtakaḥ //
Ānandakanda
ĀK, 1, 12, 46.2 tiṣṭhatyāvartako nāma tadāsanne tu paścime //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 57.1 āsanne cāsya sa pitā bhavet //
SDhPS, 5, 117.1 sa pratilabdhacakṣurbahiradhyātmaṃ dūre āsanne ca candrasūryaprabhāṃ nakṣatrāṇi grahān sarvarūpāṇi ca paśyet //
SDhPS, 10, 62.1 ye tvimaṃ dharmaparyāyaṃ śṛṇvanti śrutvā cādhimucyanti avataranti vijānanti parigṛhṇanti tasmin samaye te āsannasthāyino bhaviṣyantyanuttarāyāṃ samyaksaṃbodhāvabhyāśībhūtāḥ //