Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyaśrautasūtra
Kauṣītakyupaniṣad
Kātyāyanaśrautasūtra
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Haribhaktivilāsa
Kaṭhāraṇyaka

Aitareya-Āraṇyaka
AĀ, 1, 2, 4, 13.0 asyai pādaṃ nocchindyān ned asyai pratiṣṭhāyā ucchidyā iti preṅkhaṃ hotādhirohaty audumbarīm āsandīm udgātā vṛṣā vai preṅkho yoṣāsandī tan mithunaṃ mithunam eva tad ukthamukhe karoti prajātyai //
AĀ, 5, 1, 4, 17.0 kūrcān hotrakāḥ samārohanti brahmā caudumbarīm āsandīm udgātā //
Aitareyabrāhmaṇa
AB, 8, 5, 4.0 tad yaiṣā dakṣiṇā sphyavartanir veder bhavati tatraitām prācīm āsandīm pratiṣṭhāpayati tasyā antarvedi dvau pādau bhavato bahirvedi dvāv iyaṃ vai śrīs tasyā etat parimitaṃ rūpaṃ yad antarvedy athaiṣa bhūmāparimito yo bahirvedi tad yad asyā antarvedi dvau pādau bhavato bahirvedi dvā ubhayoḥ kāmayor upāptyai yaś cāntarvedi yaś ca bahirvedi //
AB, 8, 6, 4.0 ity etām āsandīm ārohed dakṣiṇenāgre jānunātha savyena //
AB, 8, 6, 8.0 kalpate ha vā asmai yogakṣema uttarottariṇīṃ ha śriyam aśnute 'śnute ha prajānām aiśvaryam ādhipatyaṃ ya evam etā anu devatā etām āsandīm ārohati kṣatriyaḥ san //
AB, 8, 12, 3.0 tasmā etām āsandīṃ samabharann ṛcaṃ nāma tasyai bṛhac ca rathaṃtaraṃ ca pūrvau pādāv akurvan vairūpaṃ ca vairājaṃ cāparau śākvararaivate śīrṣaṇye naudhasaṃ ca kāleyaṃ cānūcye ṛcaḥ prācīnātānān sāmāni tiraścīnavāyān yajūṃṣy atīkāśān yaśa āstaraṇaṃ śriyam upabarhaṇaṃ tasyai savitā ca bṛhaspatiś ca pūrvau pādāv adhārayatāṃ vāyuś ca pūṣā cāparau mitrāvaruṇau śīrṣaṇye aśvināv anūcye sa etām āsandīm ārohat //
AB, 8, 12, 3.0 tasmā etām āsandīṃ samabharann ṛcaṃ nāma tasyai bṛhac ca rathaṃtaraṃ ca pūrvau pādāv akurvan vairūpaṃ ca vairājaṃ cāparau śākvararaivate śīrṣaṇye naudhasaṃ ca kāleyaṃ cānūcye ṛcaḥ prācīnātānān sāmāni tiraścīnavāyān yajūṃṣy atīkāśān yaśa āstaraṇaṃ śriyam upabarhaṇaṃ tasyai savitā ca bṛhaspatiś ca pūrvau pādāv adhārayatāṃ vāyuś ca pūṣā cāparau mitrāvaruṇau śīrṣaṇye aśvināv anūcye sa etām āsandīm ārohat //
AB, 8, 12, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv ārohāmi sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv ārohāmi bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv ārohāmi svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv ārohāmi vairājyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv ārohāmi rājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv ārohāmi pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmīty etām āsandīm ārohat //
AB, 8, 17, 1.0 athāsmā audumbarīm āsandīṃ saṃbharanti tasyā uktam brāhmaṇam audumbaraś camaso vā pātrī vodumbaraśākhā tān etān sambhārān saṃbhṛtyaudumbaryām pātryāṃ vā camase vā samāvapeyus teṣu samopteṣu dadhi madhu sarpir ātapavarṣyā āpo 'bhyānīya pratiṣṭhāpyaitām āsandīm abhimantrayeta //
AB, 8, 17, 1.0 athāsmā audumbarīm āsandīṃ saṃbharanti tasyā uktam brāhmaṇam audumbaraś camaso vā pātrī vodumbaraśākhā tān etān sambhārān saṃbhṛtyaudumbaryām pātryāṃ vā camase vā samāvapeyus teṣu samopteṣu dadhi madhu sarpir ātapavarṣyā āpo 'bhyānīya pratiṣṭhāpyaitām āsandīm abhimantrayeta //
AB, 8, 17, 3.0 athainaṃ etām āsandīm ārohayet //
AB, 8, 17, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv āroha sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv āroha bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv āroha svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv āroha vairājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv āroha pārameṣṭhyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv āroha rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohety etām āsandīm ārohayet //
Atharvaveda (Śaunaka)
AVŚ, 15, 3, 2.0 so 'bravīd āsandīṃ me saṃbharantv iti //
AVŚ, 15, 3, 3.0 tasmai vrātyāyāsandīṃ samabharan //
AVŚ, 15, 3, 9.0 tām āsandīṃ vrātya ārohat //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 20, 2.0 pleṅkhaṃ hotā kūrcāv adhvaryur bṛsīr hotrakā audumbarīm udgātāsandīm upakalpayate //
BaudhŚS, 16, 21, 6.0 audumbarīm udgātāsandīm ārohati //
BaudhŚS, 18, 16, 2.0 sa upakalpayate śārdūlacarma suvarṇarajatau ca rukmau vaiyāghryāv upānahau cārmapakṣyāv upānahau vṛṣṇivāsasaṃ ca kṣaumaṃ ca tisṛdhanvam āsandīṃ sādhīvāsāṃ dundubhiṃ vimitam audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ śataṃ ca rathaṃ ca //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 4, 1.0 aparayā dvāraudumbarīm āsandīṃ mauñjavivānām atihareyuḥ //
DrāhŚS, 14, 4, 2.0 tasmin saṃcita ukhyām āsandīṃ nairṛtīśceṣṭakā araṇyaṃ hriyamāṇā anugacchet //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 24, 10.1 sā haiṣā brahmāsandīm ārūḍhā /
JUB, 4, 24, 10.2 ā hāsmai brahmāsandīṃ haranty adhi ha brahmāsandīṃ rohati ya evaṃ veda //
JUB, 4, 24, 10.2 ā hāsmai brahmāsandīṃ haranty adhi ha brahmāsandīṃ rohati ya evaṃ veda //
Jaiminīyaśrautasūtra
JaimŚS, 22, 3.0 avabhṛthe viṣṭutīr apyarjaty audumbarīṃ cāsandīṃ ca //
Kauṣītakyupaniṣad
KU, 1, 5.11 sā āgacchati vicakṣaṇām āsandīm /
Kātyāyanaśrautasūtra
KātyŚS, 15, 7, 1.0 khādirīm āsandīṃ rajjūtāṃ vyāghracarmadeśe nidadhāti syonāsīti //
Mānavagṛhyasūtra
MānGS, 1, 9, 9.1 rāṣṭrabhṛd asīty ācārya āsandīm anumantrayate //
Pañcaviṃśabrāhmaṇa
PB, 5, 5, 1.0 āsandīm āruhyodgāyati devasākṣya eva tad upariṣadyaṃ jayati //
PB, 5, 6, 7.0 havirdhāne śirasā stutvā saṃrabdhāḥ pratyañca eyus te dakṣiṇena dhiṣṇyān parītya paścān maitrāvaruṇasya dhiṣṇyasyopaviśya rathantareṇa pañcadaśena stuvīraṃs ta udañcaḥ saṃsarpeyur jaghanena hotur dhiṣṇyaṃ paścād brāhmaṇācchaṃsino dhiṣṇyasyopaviśya bṛhatā saptadaśena stuvīraṃs te yenaiva prasarpeyus tena punar niḥsṛpyottareṇāgnīdhraṃ parītya paścād gārhapatyasyopaviśya pucchenaikaviṃśena stuvīraṃs te yenaiva niḥsarpeyus tena punaḥ prasṛpya yathāyatanam upaviśyāsandīm āruhyodgātātmanodgāyati //
Vārāhaśrautasūtra
VārŚS, 2, 1, 4, 26.1 rukmasūtram āsandīm iti nidhāya yad asya pāre rajasa ity apaḥ pariṣiñcan paryeti //
VārŚS, 3, 2, 5, 23.1 mahendrasya stotra audumbarīm āsandīm udgātārohati //
VārŚS, 3, 2, 7, 29.1 vaṣaṭkṛtānuvaṣaṭkṛte hutvābhiṣekābhigrahaṇādi paśūnāṃ ca vasayā kṣatrasya yonir asīti sāryeṇa dhimāstam āsandīm āstīrya dakṣiṇata āhavanīyasya nidadhāti syonāsi suṣadeti //
VārŚS, 3, 3, 3, 13.1 taṇādhītā sam āsandīm āsthāya dakṣiṇata āhavanīyasya nidadhāti syonāsi suṣadeti //
Āpastambaśrautasūtra
ĀpŚS, 16, 15, 8.1 nairṛtīr iṣṭakāḥ kṛṣṇās tisras tuṣapakvās tāḥ śikyaṃ rukmasūtram āsandīṃ cādāya dakṣiṇam aparam avāntaradeśaṃ gatvā namaḥ su te nirṛta iti svakṛta iriṇe pradare vā śikyaṃ nidhāya tasyeṣṭakābhiḥ pāśam abhyupadadhāti //
ĀpŚS, 16, 16, 1.1 yat te devī nirṛtir ābabandheti śikyajālenaināḥ pracchādya rukmasūtram āsandīṃ ca parastān nidhāyāpāsmad etu nirṛtir nehāsyā api kiṃcana /
ĀpŚS, 18, 6, 3.1 tasmād āsandīm ārohati //
ĀpŚS, 18, 15, 5.1 agreṇa praśāstur dhiṣṇiyaṃ khādirīm audumbarīṃ vāsandīṃ pratiṣṭhāpya somasya tviṣir asīti tasyāṃ śārdūlacarma prācīnagrīvam uttaralomāstīryāmṛtam asīti tasmiñchatamānaṃ hiraṇyaṃ nidhāya didyon mā pāhīti sauvarṇena śatamānena śatakṣareṇa śatakṛṣṇalena vā yajamānasya śīrṣann adhi nidhatte //
ĀpŚS, 18, 18, 6.1 syonāsi suṣadeti tasmin khādirīm āsandīṃ pratiṣṭhāpya kṣatrasya nābhir asīti tasyāṃ kṛttyadhīvāsam āstīryāvanahani viśi mā dṛṃhety avanahyati //
Śatapathabrāhmaṇa
ŚBM, 5, 2, 1, 22.1 athāsmā āsandīm āharanti /
ŚBM, 5, 2, 1, 22.2 uparisadyaṃ vā eṣa jayati yo jayaty antarikṣasadyaṃ tad enam uparyāsīnam adhastād imāḥ prajā upāsate tasmād asmā āsandīmāharanti //
ŚBM, 5, 4, 4, 1.2 tasyā aniṣṭa eva sviṣṭakṛdbhavatyathāsmā āsandīm āharanty uparisadyaṃ vā eṣa jayati yo jayatyantarikṣasadyaṃ tad enam uparyāsīnam adhastādimāḥ prajā upāsate tasmādasmā āsandīmāharanti saiṣā khādirī vitṛṇṇā bhavati yeyaṃ vardhravyutā bharatānām //
ŚBM, 5, 4, 4, 1.2 tasyā aniṣṭa eva sviṣṭakṛdbhavatyathāsmā āsandīm āharanty uparisadyaṃ vā eṣa jayati yo jayatyantarikṣasadyaṃ tad enam uparyāsīnam adhastādimāḥ prajā upāsate tasmādasmā āsandīmāharanti saiṣā khādirī vitṛṇṇā bhavati yeyaṃ vardhravyutā bharatānām //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 5, 11.0 sa āgacchati vicakṣaṇām āsandīm //
Haribhaktivilāsa
HBhVil, 1, 81.2 ākrāmed āsanaṃ chāyām āsandīṃ vā kadācana //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 47.0 upary āsandīm nidadhāti //