Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 22.2 nirgadān āsavāriṣṭasīdhumārdvīkamādhavān //
AHS, Sū., 20, 5.2 kalkakvāthādibhiś cādyaṃ madhupaṭvāsavair api //
AHS, Śār., 1, 87.2 yūṣeṇa vā kulatthānāṃ bālbajenāsavena vā //
AHS, Śār., 2, 43.2 sāyaṃ pibed ariṣṭaṃ ca tathā sukṛtam āsavam //
AHS, Śār., 5, 81.1 tulyas tailaghṛtakṣīradadhimajjavasāsavaiḥ /
AHS, Śār., 6, 20.1 kṛṣṇadhānyaguḍodaśvillavaṇāsavacarmaṇām /
AHS, Cikitsitasthāna, 1, 147.1 yauvanāsavamattāśca tam āliṅgeyur aṅganāḥ /
AHS, Cikitsitasthāna, 6, 51.2 phaladhānyāmlakaulatthayūṣamūtrāsavais tathā //
AHS, Cikitsitasthāna, 7, 57.1 madhumādhavamaireyasīdhugauḍāsavādibhiḥ /
AHS, Cikitsitasthāna, 7, 80.1 yauvanāsavamattābhir vilāsādhiṣṭhitātmabhiḥ /
AHS, Cikitsitasthāna, 7, 88.2 drutam iva padmarāgamaṇim āsavarūpadharam /
AHS, Cikitsitasthāna, 10, 49.2 kumbhe māsaṃ sthitaṃ jātam āsavaṃ taṃ prayojayet //
AHS, Cikitsitasthāna, 10, 73.1 kṣāracūrṇāsavāriṣṭān mande snehātipānataḥ /
AHS, Cikitsitasthāna, 10, 78.1 snehāsavasurāriṣṭacūrṇakvāthahitāśanaiḥ /
AHS, Cikitsitasthāna, 12, 14.1 madhvariṣṭāsavā jīrṇāḥ sīdhuḥ pakvarasodbhavaḥ /
AHS, Cikitsitasthāna, 12, 28.1 lodhrāsavo 'yaṃ mehārśaḥśvitrakuṣṭhārucikṛmīn /
AHS, Cikitsitasthāna, 14, 109.1 yojayed āsavāriṣṭān nigadān mārgaśuddhaye /
AHS, Cikitsitasthāna, 14, 114.2 vastikṣārāsavāriṣṭaguṭikāpathyabhojanaiḥ //
AHS, Cikitsitasthāna, 17, 34.2 kṣāracūrṇāsavāriṣṭamūtratakrāṇi śīlayet //
AHS, Kalpasiddhisthāna, 2, 54.1 tat pibenmastumadirātakrapīlurasāsavaiḥ /
AHS, Utt., 6, 57.2 pakvāmakāni māṃsāni surāṃ maireyam āsavam //