Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Kathāsaritsāgara
Ānandakanda
Gheraṇḍasaṃhitā

Mahābhārata
MBh, 1, 213, 52.5 divyamākṣikasaṃmiśram āsavaṃ ca manoramam /
MBh, 1, 214, 23.2 jahasuścāparā nāryaḥ papuścānyā varāsavam //
MBh, 8, 30, 30.2 gavyasya tṛptā māṃsasya pītvā gauḍaṃ mahāsavam //
MBh, 12, 257, 9.1 māṃsaṃ madhu surā matsyā āsavaṃ kṛsaraudanam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 2, 43.2 sāyaṃ pibed ariṣṭaṃ ca tathā sukṛtam āsavam //
AHS, Cikitsitasthāna, 10, 49.2 kumbhe māsaṃ sthitaṃ jātam āsavaṃ taṃ prayojayet //
AHS, Utt., 6, 57.2 pakvāmakāni māṃsāni surāṃ maireyam āsavam //
Bṛhatkathāślokasaṃgraha
BKŚS, 13, 36.1 tasmāt pibata niḥśaṅkāḥ kāpiśāyanam āsavam /
Liṅgapurāṇa
LiPur, 1, 41, 50.1 prahṛṣṭo 'bhūttato rudraḥ kiṃcitpratyāgatāsavam /
Matsyapurāṇa
MPur, 153, 140.1 mṛtāśvakeśavāsitaṃ rasaṃ pragṛhya pāṇinā priyāvimuktajīvitaṃ samānayāsṛgāsavam /
Suśrutasaṃhitā
Su, Sū., 44, 30.1 māsād ūrdhvaṃ jātarasaṃ madhugandhaṃ varāsavam /
Su, Cik., 11, 11.1 mahādhanam ahitāhāram auṣadhadveṣiṇam īśvaraṃ vā pāṭhābhayācitrakapragāḍham analpamākṣikam anyatamam āsavaṃ pāyayet aṅgāraśūlyopadaṃśaṃ vā mādhvīkamabhīkṣṇaṃ kṣaudrakapitthamaricānuviddhāni cāsmai pānabhojanānyupaharet uṣṭrāśvatarakharapurīṣacūrṇāni cāsmai dadyādaśaneṣu hiṅgusaindhavayuktair yūṣaiḥ sārṣapaiś ca rāgair bhojayet aviruddhāni cāsmai pānabhojanānyupaharedrasagandhavanti ca pravṛddhamehāstu vyāyāmaniyuddhakrīḍāgajaturagarathapadāticaryāparikramaṇānyastropāstre vā severan //
Su, Cik., 15, 24.1 pāyayetāsavaṃ naktamariṣṭaṃ vā susaṃskṛtam /
Bhāgavatapurāṇa
BhāgPur, 1, 18, 12.2 āpāyayati govinda pādapadmāsavaṃ madhu //
BhāgPur, 2, 4, 24.2 papurjñānamayaṃ saumyā yanmukhāmburuhāsavam //
BhāgPur, 2, 9, 15.1 bhṛtyaprasādābhimukhaṃ dṛgāsavaṃ prasannahāsāruṇalocanānanam /
BhāgPur, 3, 23, 29.2 annaṃ sarvaguṇopetaṃ pānaṃ caivāmṛtāsavam //
BhāgPur, 4, 4, 27.1 tataḥ svabhartuś caraṇāmbujāsavaṃ jagadguroś cintayatī na cāparam /
BhāgPur, 4, 18, 21.2 bhūteśavatsā duduhuḥ kapāle kṣatajāsavam //
Kathāsaritsāgara
KSS, 3, 3, 114.2 bhuktvā nijocitaṃ bhojyaṃ divyaṃ papaturāsavam //
KSS, 4, 1, 8.2 upaninye dvayor madhye sa svacittam ivāsavam //
Ānandakanda
ĀK, 1, 19, 63.2 guḍāsavaṃ madyamaṇḍaṃ madyaṃ māṃsaṃ ca meduram //
Gheraṇḍasaṃhitā
GherS, 5, 27.1 pakvarambhāṃ nārikelaṃ dāḍimbam aśivāsavam /