Occurrences

Atharvaveda (Śaunaka)
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Aṣṭādhyāyī

Atharvaveda (Śaunaka)
AVŚ, 3, 7, 6.1 yad āsuteḥ kriyamānāyāḥ kṣetriyaṃ tvā vyānaśe /
Kāṭhakasaṃhitā
KS, 19, 10, 38.0 drvannas sarpirāsutir iti kṛmukam ullikhitaṃ ghṛtenāktvāvadadhāti //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 7, 4.1 drvannaḥ sarpirāsutiḥ pratno hotā vareṇyaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 70.1 drvanna sarpirāsutiḥ pratno hotā vareṇyaḥ /
Āpastambaśrautasūtra
ĀpŚS, 16, 9, 6.1 drvannaḥ sarpirāsutir iti tasyāṃ krumukam ullikhitaṃ ghṛtenāktvāvadadhāti muñjāṃś ca //
Śatapathabrāhmaṇa
ŚBM, 6, 6, 2, 14.2 drvannaḥ sarpirāsutiriti dārvannaḥ sarpiraśana ity etat pratno hotā vareṇya iti sanātano hotā vareṇya ity etat sahasasputro adbhuta iti balaṃ vai saho balasya putro 'dbhuta ity etat tiṣṭhann ādadhāti svāhākāreṇa tasyopari bandhuḥ //
Ṛgveda
ṚV, 1, 136, 1.2 tā samrājā ghṛtāsutī yajñe yajña upastutā /
ṚV, 2, 1, 14.2 tvayā martāsaḥ svadanta āsutiṃ tvaṃ garbho vīrudhāṃ jajñiṣe śuciḥ //
ṚV, 2, 7, 6.1 drvannaḥ sarpirāsutiḥ pratno hotā vareṇyaḥ /
ṚV, 2, 41, 6.1 tā samrājā ghṛtāsutī ādityā dānunas patī /
ṚV, 5, 21, 2.2 srucas tvā yanty ānuṣak sujāta sarpirāsute //
ṚV, 6, 69, 6.2 ghṛtāsutī draviṇaṃ dhattam asme samudra sthaḥ kalaśaḥ somadhānaḥ //
ṚV, 7, 97, 7.2 bṛhaspatiḥ sa svāveśa ṛṣvaḥ purū sakhibhya āsutiṃ kariṣṭhaḥ //
ṚV, 8, 1, 26.2 pariṣkṛtasya rasina iyam āsutiś cārur madāya patyate //
ṚV, 8, 29, 9.1 sado dvā cakrāte upamā divi samrājā sarpirāsutī //
ṚV, 8, 74, 2.1 yaṃ janāso haviṣmanto mitraṃ na sarpirāsutim /
ṚV, 10, 69, 2.2 ghṛtenāhuta urviyā vi paprathe sūrya iva rocate sarpirāsutiḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 2, 112.0 rajaḥkṛṣyāsutipariṣado valac //