Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Sūryasiddhānta
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Parāśarasmṛtiṭīkā
Ānandakanda
Abhinavacintāmaṇi
Haribhaktivilāsa
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 4, 17, 4.2 vadhriṃ tvā cakrur devā amṛtāsa āsuram //
Atharvaveda (Śaunaka)
AVŚ, 3, 22, 4.2 yāvat sūryasya varca āsurasya ca hastinaḥ /
AVŚ, 8, 5, 9.1 yāḥ kṛtyā āṅgirasīr yāḥ kṛtyā āsurīr yāḥ /
Baudhāyanadharmasūtra
BaudhDhS, 1, 20, 6.0 dhanenopatoṣyāsuraḥ //
Chāndogyopaniṣad
ChU, 8, 8, 5.1 tasmād apyadyehādadānam aśraddadhānam ayajamānam āhur āsuro bateti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 4, 8.2 yam aśvinā namucer āsurādadhi sarasvatyasunod indriyeṇa /
Gautamadharmasūtra
GautDhS, 1, 4, 9.1 vittenānatiḥ strīmatām āsuraḥ //
Gopathabrāhmaṇa
GB, 2, 3, 19, 16.0 svarbhānur vā āsuraḥ sūryaṃ tamasāvidhyat //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 16, 2.2 tad evāsuram abhavat //
Jaiminīyabrāhmaṇa
JB, 1, 80, 14.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat //
JB, 1, 247, 9.0 taddha smāha nagarī jānaśruteyo na haiva tāvad daivāsuraṃ bhavitā yāvad eṣa trivṛd vajro 'har ahar imān lokān anuvartiteti //
JB, 1, 247, 12.0 katham eteṣv evaṃ satsu daivāsuraṃ syād iti //
Kauśikasūtra
KauśS, 13, 12, 2.1 ya āsurā manuṣyā āttadhanvaḥ puruṣamukhāś carān iha /
KauśS, 13, 13, 1.1 atha yatraitad daivatāni nṛtyanti cyotanti hasanti gāyanti vānyāni vā rūpāṇi kurvanti ya āsurā manuṣyā mā no vidan namo devavadhebhya iti abhayair juhuyāt //
Kāṭhakasaṃhitā
KS, 11, 5, 2.0 svarbhānur vā āsuras sūryaṃ tamasāvidhyat //
KS, 12, 13, 1.0 svarbhānur vā āsuras sūryaṃ tamasāvidhyat //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 5, 2.0 svarbhānur vā āsuraḥ sūryaṃ tamasāvidhyat //
MS, 2, 5, 2, 1.0 svarbhānur vā āsuraḥ sūryaṃ tamasāvidhyat //
MS, 2, 5, 9, 33.0 yāsurī vāg avadat semāṃ prāviśat //
MS, 2, 7, 7, 3.1 dṛṃhasva devi pṛthivi svastaye āsurī māyā svadhayā kṛtāsi /
MS, 3, 11, 4, 1.2 ā śukram āsurād vasu madyam indrāya jabhrire //
MS, 3, 11, 4, 2.2 sa bibheda balaṃ madyaṃ namucā āsure sacā //
MS, 3, 11, 4, 7.1 yuvaṃ surāmam aśvinā namucā āsure sacā /
MS, 3, 11, 7, 9.1 yam aśvinā namucer āsurād adhi sarasvaty asunod indriyāya /
Pañcaviṃśabrāhmaṇa
PB, 4, 5, 2.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat taṃ devāḥ svarair aspṛṇvan yat svarasāmāno bhavanty ādityasya spṛtyai //
PB, 4, 6, 13.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat tasya devā divākīrtyais tamo 'pāghnan yad divākīrtyāni bhavanti tama evāsmād apaghnanti raśmayo vā eta ādityasya yad divākīrtyāni raśmibhir eva tad ādityaṃ sākṣād ārabhante //
PB, 6, 6, 8.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat taṃ devā na vyajānaṃs te 'trim upādhāvaṃs tasyātrir bhāsena tamo 'pāhan yat prathamam apāhan sā kṛṣṇāvir abhavad yad dvitīyaṃ sā rajatā yat tṛtīyaṃ sā lohinī yayā varṇam abhyatṛṇat sā śuklāsīt //
PB, 14, 11, 14.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat sa na vyarocata tasyātrir bhāsena tamo 'pāhan sa vyarocata yad vai tadbhā abhavat tad bhāsasya bhāsatvam //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 3, 5.1 trirātropoṣitaḥ kṛṣṇacaturdaśyāṃ matsyān upaharen mahārājāya saṃśravasa iti vargeṇāsurān poṣān puṣyati /
Taittirīyabrāhmaṇa
TB, 2, 2, 7, 2.10 tenodayyāsurān abhyabhavat //
Taittirīyasaṃhitā
TS, 2, 1, 2, 2.6 suvarbhānur āsuraḥ sūryaṃ tamasāvidhyat /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 1, 2.0 aṣṭau vivāhā bhavanti brāhmo daivaḥ prājāpatya ārṣa āsuro gāndharvo rākṣasaḥ paiśāca iti //
VaikhGS, 3, 1, 7.0 yatkanyāmābharaṇamāropya śaktyā bandhubhyo dhanaṃ dattvāharate tamāsuramāmananti //
Vaitānasūtra
VaitS, 5, 3, 12.1 āśvinasyaike yam aśvinā namucer āsurād adhi sarasvaty asunod indriyāya /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 10, 33.1 vayaṃ surāmam aśvinā namucāv āsure sacā /
VSM, 11, 69.1 dṛṃhasva devi pṛthivi svastaya āsurī māyā svadhayā kṛtāsi /
Āpastambadharmasūtra
ĀpDhS, 2, 12, 1.0 śaktiviṣayeṇa dravyāṇi dattvā vaheran sa āsuraḥ //
Āpastambaśrautasūtra
ĀpŚS, 19, 2, 19.1 yuvaṃ surāmam aśvinā namucāv āsure sacā /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 6, 6.1 dhanenopatoṣyopayaccheta sa āsuraḥ //
Śatapathabrāhmaṇa
ŚBM, 5, 3, 2, 2.1 svarbhānurha vā āsuraḥ /
ŚBM, 5, 5, 4, 25.2 yuvaṃ surāmam aśvinā namucāvāsure sacā vipipānā śubhaspatī indraṃ karmasv āvatam ity āśrāvyāhāśvinau sarasvatīmindraṃ sutrāmāṇaṃ yajeti //
ŚBM, 6, 6, 2, 6.2 yathaiva yajustathā bandhur āsurī māyā svadhayā kṛtāsīti prāṇo vā asus tasyaiṣā māyā svadhayā kṛtā juṣṭaṃ devebhya idam astu havyam iti yā evaitasminnagnāvāhutīrhoṣyanbhavati tā etad āhātho evaiva havyam ariṣṭā tvamudihi yajñe asminniti yathaivāriṣṭānārtaitasmin yajña udiyādevametadāha //
ŚBM, 13, 8, 1, 5.5 tasmād yā daivyaḥ prajāś catuḥsraktīni tāḥ śmaśānāni kurvate 'tha yā āsuryaḥ prācyās tvad ye tvat parimaṇḍalāni /
ŚBM, 13, 8, 2, 1.4 tasmād yā daivyaḥ prajā anantarhitāni tāḥ śmaśānāni kurvate 'tha yā āsuryaḥ prācyās tvad ye tvad antarhitāni te camvāṃ tvad yasmiṃs tvat //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 10, 9.1 raudraṃ tu rākṣasaṃ pitryam āsuraṃ cābhicārikam /
Ṛgveda
ṚV, 3, 29, 11.1 tanūnapād ucyate garbha āsuro narāśaṃso bhavati yad vijāyate /
ṚV, 5, 40, 5.1 yat tvā sūrya svarbhānus tamasāvidhyad āsuraḥ /
ṚV, 5, 40, 9.1 yaṃ vai sūryaṃ svarbhānus tamasāvidhyad āsuraḥ /
ṚV, 5, 85, 5.1 imām ū ṣv āsurasya śrutasya mahīm māyāṃ varuṇasya pra vocam /
ṚV, 10, 131, 4.1 yuvaṃ surāmam aśvinā namucāv āsure sacā /
Aṣṭasāhasrikā
ASāh, 11, 7.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ bhāṣyamāṇāyāṃ śikṣyamāṇāyāṃ kaścideva tatrāgatya nirayāṇāmavarṇaṃ bhāṣiṣyate tiryagyoneravarṇaṃ bhāṣiṣyate pretaviṣayasyāvarṇaṃ bhāṣiṣyate asurakāyānāmavarṇaṃ bhāṣiṣyate evaṃduḥkhā nirayāḥ evaṃduḥkhā tiryagyoniḥ evaṃduḥkhaḥ pretaviṣayaḥ evaṃduḥkhā āsurāḥ kāyāḥ evaṃduḥkhāḥ saṃskārāḥ /
Carakasaṃhitā
Ca, Śār., 4, 38.1 śūraṃ caṇḍam asūyakam aiśvaryavantam aupadhikaṃ raudram ananukrośamātmapūjakam āsuraṃ vidyāt /
Mahābhārata
MBh, 1, 57, 68.19 trivarṇetarajātīnāṃ gāndharvāsurarākṣasāḥ /
MBh, 1, 67, 8.2 brāhmo daivastathaivārṣaḥ prājāpatyastathāsuraḥ //
MBh, 1, 67, 11.1 rājñāṃ tu rākṣaso 'pyukto viṭśūdreṣvāsuraḥ smṛtaḥ /
MBh, 1, 67, 12.1 paiśācaścāsuraścaiva na kartavyau kathaṃcana /
MBh, 1, 71, 43.2 brāhmīṃ māyām āsurī caiva māyā tvayi sthite katham evātivartet //
MBh, 1, 73, 13.3 praviśya svagṛhaṃ svasthā dharmam āsuram āsthitā //
MBh, 2, 1, 12.2 āsurānmānuṣāṃścaiva tāṃ sabhāṃ kuru vai maya //
MBh, 2, 61, 65.2 tvaṃ vai dharmasya vijñātā daivasyehāsurasya ca /
MBh, 3, 20, 16.2 āsurīṃ dāruṇīṃ māyām āsthāya vyasṛjaccharān //
MBh, 3, 38, 5.1 brāhmaṃ daivam āsuraṃ ca saprayogacikitsitam /
MBh, 3, 166, 11.2 puram āsuram āśliṣya prādhamaṃ taṃ śanair aham //
MBh, 3, 170, 27.2 mahīm abhyapatad rājan prabhagnaṃ puram āsuram //
MBh, 5, 56, 11.1 yo veda mānuṣaṃ vyūhaṃ daivaṃ gāndharvam āsuram /
MBh, 6, 19, 2.1 yo veda mānuṣaṃ vyūhaṃ daivaṃ gāndharvam āsuram /
MBh, 6, 20, 18.1 avyūhan mānuṣaṃ vyūhaṃ daivaṃ gāndharvam āsuram /
MBh, 6, BhaGī 7, 15.2 māyayāpahṛtajñānā āsuraṃ bhāvamāśritāḥ //
MBh, 6, BhaGī 9, 12.2 rākṣasīmāsurīṃ caiva prakṛtiṃ mohinīṃ śritāḥ //
MBh, 6, BhaGī 16, 4.2 ajñānaṃ cābhijātasya pārtha saṃpadamāsurīm //
MBh, 6, BhaGī 16, 5.1 daivī saṃpadvimokṣāya nibandhāyāsurī matā /
MBh, 6, BhaGī 16, 6.1 dvau bhūtasargau loke 'smindaiva āsura eva ca /
MBh, 6, BhaGī 16, 6.2 daivo vistaraśaḥ prokta āsuraṃ pārtha me śṛṇu //
MBh, 6, BhaGī 16, 7.1 pravṛttiṃ ca nivṛttiṃ ca janā na vidurāsurāḥ /
MBh, 6, BhaGī 16, 19.2 kṣipāmyajasramaśubhānāsurīṣveva yoniṣu //
MBh, 6, BhaGī 17, 6.2 māṃ caivāntaḥśarīrasthaṃ tānviddhyāsuraniścayān //
MBh, 6, 68, 30.2 vyahanat pāṇḍavīṃ senām āsurīm iva vṛtrahā //
MBh, 6, 104, 16.2 āsurān akarod vyūhān paiśācān atha rākṣasān //
MBh, 7, 1, 25.2 āsurīva yathā senā nigṛhīte purā balau //
MBh, 7, 35, 41.2 bhṛśaṃ viprahatāṃ dṛṣṭvā skandenevāsurīṃ camūm //
MBh, 7, 92, 43.2 abhyagād vāhinīṃ bhittvā vṛtrahevāsurīṃ camūm //
MBh, 7, 122, 49.1 naiva daivaṃ na gāndharvaṃ nāsuroragarākṣasam /
MBh, 7, 134, 30.3 kārttikeyena vidhvastām āsurīṃ pṛtanām iva //
MBh, 7, 148, 36.1 tasmin astrāṇi divyāni rākṣasānyāsurāṇi ca /
MBh, 7, 163, 37.1 naivedaṃ mānuṣaṃ yuddhaṃ nāsuraṃ na ca rākṣasam /
MBh, 8, 10, 33.2 vyadrāvayat tava camūṃ vajrahasta ivāsurīm //
MBh, 8, 31, 4.1 vyadhamat pāṇḍavīṃ senām āsurīṃ maghavān iva /
MBh, 8, 32, 31.2 jaghāna pāṇḍavīṃ senām āsurīṃ maghavān iva //
MBh, 8, 33, 40.2 nyahanat pāṇḍavīṃ senāṃ vajrahasta ivāsurīm /
MBh, 8, 51, 49.2 āsurīva purā senā śakrasyeva parākramaiḥ //
MBh, 12, 56, 7.1 udayan hi yathā sūryo nāśayatyāsuraṃ tamaḥ /
MBh, 12, 59, 39.1 āsuraścaiva vijayastathā kārtsnyena varṇitaḥ /
MBh, 12, 173, 44.1 nakṣatreṣvāsureṣvanye dustīrthā durmuhūrtajāḥ /
MBh, 12, 173, 44.2 saṃpatantyāsurīṃ yoniṃ yajñaprasavavarjitām //
MBh, 12, 200, 27.2 dānavāśca parābhūtā daiteyī cāsurī prajā //
MBh, 12, 209, 18.2 sattvaṃ devaguṇaṃ vidyād itarāvāsurau guṇau //
MBh, 12, 218, 4.2 na hīmām āsurīṃ vedmi na daivīṃ na ca mānuṣīm /
MBh, 12, 283, 20.2 teṣām athāsuro bhāvo hṛdayānnāpasarpati //
MBh, 12, 283, 21.2 āsurāṇyeva karmāṇi nyaṣevan bhīmavikramāḥ //
MBh, 12, 290, 8.2 āsurān viṣayāñjñātvā vaiśvadevāṃstathaiva ca //
MBh, 13, 19, 2.1 ārṣa eṣa bhaved dharmaḥ prājāpatyo 'tha vāsuraḥ /
MBh, 13, 44, 8.2 paiśāca āsuraścaiva na kartavyau kathaṃcana //
MBh, 13, 45, 9.1 asad eva hi dharmasya pramādo dharma āsuraḥ /
MBh, 13, 45, 17.2 āsurād adhisaṃbhūtā dharmād viṣamavṛttayaḥ //
MBh, 13, 90, 13.2 sopānatkaśca yad bhuṅkte sarvaṃ vidyāt tad āsuram //
MBh, 13, 101, 23.2 āsurāṇi ca mālyāni daivatebhyo hitāni ca //
Manusmṛti
ManuS, 3, 21.1 brāhmo daivas tathaivārṣaḥ prājāpatyas tathāsuraḥ /
ManuS, 3, 24.2 rākṣasaṃ kṣatriyasyaikam āsuraṃ vaiśyaśūdrayoḥ //
ManuS, 3, 25.2 paiśācaś cāsuraś caiva na kartavyau kadācana //
ManuS, 3, 31.2 kanyāpradānaṃ svācchandyād āsuro dharma ucyate //
ManuS, 9, 193.1 yat tv asyāḥ syād dhanaṃ dattaṃ vivāheṣv āsurādiṣu /
Rāmāyaṇa
Rām, Yu, 87, 38.2 āsuraṃ sumahāghoram anyad astraṃ samādade //
Rām, Yu, 87, 43.1 āsureṇa samāviṣṭaḥ so 'streṇa raghunandanaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 5, 12.2 grahān sarvān nihantyāśu viśeṣād āsurān grahān //
Daśakumāracarita
DKCar, 2, 2, 37.1 amarāṇāṃ ca teṣu teṣu kāryeṣvāsuravipralambhanāni jñānabalānna dharmapīḍāmāvahanti //
DKCar, 2, 5, 20.1 abhūcca me manasi kimayaṃ svapnaḥ kiṃ vipralambho vā kimiyamāsurī daivī vā kāpi māyā //
Divyāvadāna
Divyāv, 17, 450.1 jitā bhagnāḥ parājitāḥ parāpṛṣṭhīkṛtā āsurīṃ purīṃ praviṣṭāḥ //
Harivaṃśa
HV, 22, 3.3 śarmiṣṭhām āsurīṃ caiva tanayāṃ vṛṣaparvaṇaḥ //
Kirātārjunīya
Kir, 12, 14.2 rudram anuditalalāṭadṛśaṃ dadṛśur mimanthiṣum ivāsurīḥ purīḥ //
Kir, 15, 28.1 āsure lokavitrāsavidhāyini mahāhave /
Kūrmapurāṇa
KūPur, 1, 15, 79.2 apālayat svakaṃ rājyaṃ bhāvaṃ tyaktvā tadāsuram //
KūPur, 2, 19, 19.2 sopānatkaśca yad bhuṅkte sarvaṃ vidyāt tadāsuram //
KūPur, 2, 21, 28.2 yatraite bhuñjate havyaṃ tad bhavedāsuraṃ dvijāḥ //
Liṅgapurāṇa
LiPur, 1, 63, 80.2 purā devāsure yuddhe ghore vai tārakāmaye //
LiPur, 1, 70, 211.1 yasmādahardevatānāṃ rātriryā sāsurī smṛtā /
LiPur, 1, 82, 62.1 vyapohantu bhayaṃ ghoramāsuraṃ bhāvameva ca /
Matsyapurāṇa
MPur, 25, 51.2 brāhmīṃ māyāṃ tv āsurī tv atra māyā tvayi sthite katham evābhibādhate //
MPur, 32, 19.3 tamevāsuradharmaṃ tvamāsthitā na bibheṣi kim //
MPur, 135, 50.2 dudruvurjātasaṃrambhā vidyunmālinamāsuram //
MPur, 139, 23.2 tatrāsureṣvāsurapuṃgaveṣu svāṅgāṅganāḥ svedayutā babhūvuḥ //
MPur, 146, 73.2 āsuro māstu me bhāvaḥ santu lokā mamākṣayāḥ /
MPur, 176, 10.2 śamaya tvāsurīṃ māyāṃ yayā dahyāma saṃyuge //
Nāradasmṛti
NāSmṛ, 2, 12, 29.2 guṇāpekṣaṃ bhaved dānam āsurādiṣu ca triṣu //
NāSmṛ, 2, 12, 39.1 ārṣaś caivātha daivaś ca gāndharvaś cāsuras tathā /
NāSmṛ, 2, 12, 42.2 vivāhas tv āsuro jñeyaḥ śulkasaṃvyavahārataḥ //
Suśrutasaṃhitā
Su, Śār., 3, 4.1 tatra strīpuṃsayoḥ saṃyoge tejaḥ śarīrādvāyurudīrayati tatas tejo'nilasaṃnipātācchukraṃ cyutaṃ yonim abhipratipadyate saṃsṛjyate cārtavena tato 'gnīṣomasaṃyogāt saṃsṛjyamāno garbhāśayamanupratipadyate kṣetrajño vedayitā spraṣṭā ghrātā draṣṭā śrotā rasayitā puruṣaḥ sraṣṭā gantā sākṣī dhātā vaktā yaḥ ko 'sāv ityevamādibhiḥ paryāyavācakair nāmabhir abhidhīyate daivasaṃyogādakṣayo 'cintyo bhūtātmanā sahānvakṣaṃ sattvarajastamobhir daivāsurair aparaiś ca bhāvair vāyunābhipreryamāṇo garbhāśayam anupraviśyāvatiṣṭhate //
Su, Śār., 4, 89.1 ekāśinaṃ caudarikamāsuraṃ sattvamīdṛśam /
Sūryasiddhānta
SūrSiddh, 1, 14.2 tatṣaṣṭiḥ ṣaḍguṇā divyaṃ varṣam āsuram eva ca //
Varāhapurāṇa
VarPur, 27, 36.2 kṣayaṃ gatāsurī māyā sa ca siddho'ndhako'bhavat /
Viṣṇupurāṇa
ViPur, 1, 17, 85.1 samutsṛjyāsuraṃ bhāvaṃ tasmād yūyaṃ yathā vayam /
ViPur, 3, 10, 24.1 brāhmo daivastathaivārṣaḥ prājāpatyastathāsuraḥ /
Viṣṇusmṛti
ViSmṛ, 24, 18.1 brāhmo daiva ārṣaḥ prājāpatyo gāndharva āsuro rākṣasaḥ paiśācaś ceti //
ViSmṛ, 24, 24.1 krayeṇāsuraḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 61.1 āsuro draviṇādānād gāndharvaḥ samayān mithaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 15, 16.2 astrāṇyamoghamahimāni nirūpitāni nopaspṛśurnṛharidāsam ivāsurāṇi //
BhāgPur, 1, 16, 36.1 yo vai mamātibharam āsuravaṃśarājñāmakṣauhiṇīśatam apānudadātmatantraḥ /
BhāgPur, 3, 19, 22.1 prāduṣkṛtānāṃ māyānām āsurīṇāṃ vināśayat /
BhāgPur, 4, 10, 28.2 sasṛjustigmagataya āsuryā māyayāsurāḥ //
BhāgPur, 4, 26, 5.1 āsurīṃ vṛttimāśritya ghorātmā niranugrahaḥ /
BhāgPur, 8, 7, 11.1 tathāsurān āviśadāsureṇa rūpeṇa teṣāṃ balavīryamīrayan /
Bhāratamañjarī
BhāMañj, 6, 168.2 āsurī sūcyate saṃpanmohaśokavivardhinī //
BhāMañj, 6, 169.2 āsuraṃ bhāvamāpannā bhajante yonimāsurīm //
BhāMañj, 6, 169.2 āsuraṃ bhāvamāpannā bhajante yonimāsurīm //
Garuḍapurāṇa
GarPur, 1, 95, 10.1 āsuro draviṇādānādgāndharvaḥ samayānmithaḥ /
GarPur, 1, 95, 11.2 rājñastathāsuro vaiśye śūdre cāntyastu garhitaḥ //
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 4.1 ārṣastathaiva daivaśca gāndharvaś cāsurastathā /
GṛRĀ, Vivāhabhedāḥ, 8.2 athāṣṭau vivāhāḥ sambhavanti brāhmo daivo gāndharvva āsuro rākṣasaḥ paiśāco mānuṣaḥ kṣātraśceti /
GṛRĀ, Vivāhabhedāḥ, 13.4 yadvā paiśācāsuravivāhād utkṛṣṭavibhāgo'yaṃ ṣaṭpratipādakapadena eva kenacillakṣaṇayā sākṣād anuktayor api pratipādanamiti vā evamanye'pi vibhāgā manvādyuktāṣṭadhānurodhena neyāḥ //
GṛRĀ, Vivāhabhedāḥ, 14.1 brāhmadaivārṣagāndharvāsurarākṣasān uktvā āpastambaḥ /
GṛRĀ, Vivāhabhedāḥ, 15.2 brāhmo daivastathā cārṣaḥ prājāpatyas tathāsuraḥ /
GṛRĀ, Vivāhabhedāḥ, 19.2 paiśācaścāsuraścaiva na kartavyau kadācana //
GṛRĀ, Vivāhabhedāḥ, 21.0 prasave apatyotpattau aguṇān doṣān ānupūrvvyā yathoktakrameṇa avarān adhastanān āsurarākṣasagāndharvvapaiśācān adṛṣṭajanakān //
GṛRĀ, Vivāhabhedāḥ, 22.0 paiśācaścāsuraścaiva na kartavyau kadācana iti brāhmaṇe niṣedho boddhavyaḥ anyatra tadvidhānāt //
GṛRĀ, Brāhmalakṣaṇa, 1.1 brāhmaprājāpatyārṣadaivāḥ brāhmaṇasya gāndharvva āsuro rāja tatra manuḥ /
GṛRĀ, Āsuralakṣaṇa, 1.3 kanyāpradānaṃ svācchandyādāsuro dharmma ucyate //
GṛRĀ, Āsuralakṣaṇa, 4.0 tena vivāha āsuro bhavatītyarthaḥ //
GṛRĀ, Āsuralakṣaṇa, 5.3 vittaheturvivāho'yamāsuraḥ ṣaṣṭha ucyate //
GṛRĀ, Āsuralakṣaṇa, 8.2 dambhachadmabhyāṃ paraistarkitāya dīyate pratipadya vā sa āsuraḥ //
GṛRĀ, Āsuralakṣaṇa, 9.0 parair anyair dambhachadmabhyāṃ dāmbhikatayā chādmikatayā ca tarkitāya pratipadya jñātāya yad dānaṃ ayamāsuro vivāhaḥ //
GṛRĀ, Āsuralakṣaṇa, 10.3 mānuṣaśabda āsuraparaḥ //
GṛRĀ, Āsuralakṣaṇa, 13.0 āsura ityarthaḥ //
GṛRĀ, Āsuralakṣaṇa, 23.1 ārṣāsurayorvivāhayordhanagrahaṇamuktaṃ na ca tadvinā tadasaṃbhavaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 654.0 kecittu āsurādiṣvapi deśaviśeṣeṇa mātulasutāvivāho dharmya iti manyante //
Ānandakanda
ĀK, 1, 2, 119.1 dakṣiṇasyāṃ yajedrudramāsure ca samīraṇam /
Abhinavacintāmaṇi
ACint, 1, 9.2 āsuraḥ śastradāhāḍhyaḥ siddhavaidyas tu māntrikaḥ //
Haribhaktivilāsa
HBhVil, 4, 149.2 mohāt kurvann adho gacchet tad bhaved āsuraṃ smṛtam //
HBhVil, 5, 87.1 nyāsān vinā japaṃ prāhur āsuraṃ viphalaṃ budhāḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 15, 11.0 tad u tathā na kuryād āsuraṃ tat //
ŚāṅkhŚS, 15, 15, 13.1 yam aśvinā namucāv āsure dadhi sarasvaty asunod indriyāya /