Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Mahābhārata
Amarakośa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sāṃkhyakārikābhāṣya
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Mugdhāvabodhinī
Rasakāmadhenu
Rasasaṃketakalikā

Atharvaveda (Paippalāda)
AVP, 1, 26, 1.2 tad āsurī yudhā jitā rūpaṃ cakre vanaspatīn //
AVP, 1, 26, 2.1 āsurī cakre prathamedaṃ kilāsabheṣajam idaṃ kilāsanāśanam /
Atharvaveda (Śaunaka)
AVŚ, 1, 24, 1.2 tad āsurī yudhā jitā rūpaṃ cakre vanaspatīn //
AVŚ, 1, 24, 2.1 āsurī cakre prathamedaṃ kilāsabheṣajam idaṃ kilāsanāśanam /
AVŚ, 7, 38, 2.1 yenā nicakra āsurīndraṃ devebhyas pari /
Jaiminīyabrāhmaṇa
JB, 2, 153, 6.0 sa u hāsurīputra āsa //
JB, 2, 153, 9.0 tasmād u hendro bibhayāṃcakāra yac cāsurīputra āsa yad u ceyadvīryāvān āsa //
JB, 2, 153, 10.0 sa hekṣāṃcakre 'suryo vā ayam āsurīputraḥ //
Mahābhārata
MBh, 6, BhaGī 16, 20.1 āsurīṃ yonimāpannā mūḍhā janmani janmani /
MBh, 12, 211, 13.2 āsurir maṇḍale tasmin pratipede tad avyayam //
Amarakośa
AKośa, 2, 606.1 kṣavaḥ kṣutābhijanano rājikā kṛṣṇikāsurī /
Kūrmapurāṇa
KūPur, 1, 21, 6.3 śarmiṣṭhāmāsurīṃ caiva tanayāṃ vṛṣaparvaṇaḥ //
Liṅgapurāṇa
LiPur, 1, 66, 64.2 śarmiṣṭhāmāsurīṃ caiva tanayāṃ vṛṣaparvaṇaḥ //
Matsyapurāṇa
MPur, 27, 8.2 kasmādgṛhṇāsi me vastraṃ śiṣyā bhūtvā mamāsuri /
MPur, 139, 30.1 gośīrṣayuktairharicandanaiśca paṅkāṅkitākṣī ca varāsurīṇām /
MPur, 144, 105.2 āsurī yātudhānī ca paiśācī yakṣarākṣasī //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 1.5 āsuriḥ kapilaścaiva voḍhuḥ pañcaśikhastathā /
SKBh zu SāṃKār, 1.2, 2.2 evaṃ sa utpannaḥ sann andhe tamasi majjajjagad ālokya saṃsārapāraṃparyeṇa satkāruṇyo jijñāsamānāya āsurisagotrāya brāhmaṇāyedaṃ pañcaviṃśatitattvānāṃ jñānam uktavān /
SKBh zu SāṃKār, 22.2, 1.3 mahān buddhir āsurī matiḥ khyātir jñānam iti prajñāparyāyair utpadyate /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 37.2 āsurī sarṣapo rājī nāsāsaṃvedanaḥ kaṭuḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 25, 52.1 āsurī nāma paścāddvāstayā yāti purañjanaḥ /
Rasahṛdayatantra
RHT, 2, 3.1 āsuripaṭukaṭukatrayacitrārdrakamūlakaiḥ kalāṃśaistu /
RHT, 2, 4.1 guḍadagdhorṇālavaṇair mandiradhūmeṣṭakāsurīsahitaiḥ /
RHT, 2, 18.1 bhūkhagaṭaṅkaṇamaricair lavaṇāsurīśigrukāñjikais tridinam /
Rasaprakāśasudhākara
RPSudh, 9, 26.2 trāyamāṇāsurī śaṃkhapuṣpī ca girikarṇikā //
RPSudh, 9, 30.2 devīlatā kālavarṇī vijayāsurī siṃhikā //
Rasaratnasamuccaya
RRS, 2, 155.1 lākṣāguḍāsurīpathyāharidrāsarjaṭaṅkaṇaiḥ /
RRS, 11, 39.1 triphalāśigruśikhibhir lavaṇāsurīsaṃyutaiḥ /
RRS, 11, 50.1 maricair bhūkhagayuktair lavaṇāsurīśigruṭaṅkaṇopetaiḥ /
Rasendracintāmaṇi
RCint, 3, 24.2 vānarīśigruśikhibhir lavaṇāsurisaṃyutaiḥ //
Rasendracūḍāmaṇi
RCūM, 15, 59.1 maricābjāsurī caiva śigrubhūkhagaṭaṅkaṇaiḥ /
RCūM, 15, 67.1 trikṣāraiḥ paṭupañcakāmlasahitaiḥ saṃkhalvasūtastryahaṃ bāhlīkāsuriviśvapiṇḍajaṭhare ruddhvātha saṃveśayet /
Rasendrasārasaṃgraha
RSS, 1, 40.2 vānarīśigruśikhibhiḥ saindhavāsurisaṃyutaiḥ //
Rasādhyāya
RAdhy, 1, 80.1 vyoṣārdraśigrukandaśca mayūramūlakāsurī /
RAdhy, 1, 116.1 bhūkhagaṭaṅkaṇamanaḥśilalavaṇāsuriśigrukāñcikais tridinam /
RAdhy, 1, 124.1 maricāsurīsiddhārthaviṣacūrṇaiśca sūtakam /
Rasārṇava
RArṇ, 10, 41.1 āsurīlavaṇavyoṣacitrakārdrakamūlakaiḥ /
RArṇ, 11, 88.1 āsurī ṭaṅkaṇaścaiva navasārastathaiva ca /
RArṇ, 11, 189.2 athāsurī sindhuviṣaṃ maricaiḥ paripeṣitaiḥ /
Rājanighaṇṭu
RājNigh, Śālyādivarga, 119.1 āsurī rājikā rājī raktikā raktasarṣapaḥ /
RājNigh, Śālyādivarga, 120.1 āsurī kaṭutiktoṣṇā vātaplīhārtiśūlanut /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 113.2, 13.0 āsurī rājikā maṇḍako vā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 104.4 āsurī ca vijayā jayā tathā vahnidīpanakarāśca sūtake /
Bhāvaprakāśa
BhPr, 7, 3, 162.1 triphalāśigruśikhibhir lavaṇāsurisaṃyutaiḥ /
Mugdhāvabodhinī
MuA zu RHT, 2, 3.2, 2.0 tatra prathamoddiṣṭasya svedanasaṃskārasya sādhanaṃ spaṣṭayannāha āsurītyādi //
MuA zu RHT, 2, 3.2, 5.0 kaiḥ saha āsurīpaṭukaṭukatrayacitrārdrakamūlakaiḥ saha //
MuA zu RHT, 2, 3.2, 6.0 āsurī rājikā paṭu saindhavaṃ lavaṇaviśeṣaḥ kecitpaṭuśabdena kṣāramapi vyācakṣate kaṭukatrayaṃ śuṇṭhīmaricapippalyaḥ citrakaṃ pratītam ārdrakaṃ kandaviśeṣo nāgarahetuḥ mūlakaṃ kandaviśeṣaḥ prasiddhaḥ //
MuA zu RHT, 2, 18.2, 3.0 etair oṣadhaiḥ bhūkhagaṭaṅkaṇamaricaiḥ na kevalam etaiḥ punar lavaṇāsurīśigrukāñjikaiḥ //
MuA zu RHT, 2, 18.2, 5.0 punaḥ lavaṇaṃ saindhavam āsurī rājikā śigruḥ saubhāñjanaṃ vṛkṣaviśeṣaḥ kāñjikaṃ pūrvoktam amlībhūtam etaiśceti //
Rasakāmadhenu
RKDh, 1, 1, 238.1 āsurī ṭaṃkaṇaṃ caiva navasārastathaiva ca /
Rasasaṃketakalikā
RSK, 1, 10.1 niśeṣṭakāsurīdhūmavyoṣāmlalavaṇaiḥ pṛthak /