Occurrences

Jaiminīyabrāhmaṇa
Sāṃkhyakārikābhāṣya
Rasahṛdayatantra
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Bhāvaprakāśa
Mugdhāvabodhinī
Rasasaṃketakalikā

Jaiminīyabrāhmaṇa
JB, 2, 153, 6.0 sa u hāsurīputra āsa //
JB, 2, 153, 9.0 tasmād u hendro bibhayāṃcakāra yac cāsurīputra āsa yad u ceyadvīryāvān āsa //
JB, 2, 153, 10.0 sa hekṣāṃcakre 'suryo vā ayam āsurīputraḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 2.2 evaṃ sa utpannaḥ sann andhe tamasi majjajjagad ālokya saṃsārapāraṃparyeṇa satkāruṇyo jijñāsamānāya āsurisagotrāya brāhmaṇāyedaṃ pañcaviṃśatitattvānāṃ jñānam uktavān /
Rasahṛdayatantra
RHT, 2, 3.1 āsuripaṭukaṭukatrayacitrārdrakamūlakaiḥ kalāṃśaistu /
RHT, 2, 4.1 guḍadagdhorṇālavaṇair mandiradhūmeṣṭakāsurīsahitaiḥ /
RHT, 2, 18.1 bhūkhagaṭaṅkaṇamaricair lavaṇāsurīśigrukāñjikais tridinam /
Rasaratnasamuccaya
RRS, 2, 155.1 lākṣāguḍāsurīpathyāharidrāsarjaṭaṅkaṇaiḥ /
RRS, 11, 39.1 triphalāśigruśikhibhir lavaṇāsurīsaṃyutaiḥ /
RRS, 11, 50.1 maricair bhūkhagayuktair lavaṇāsurīśigruṭaṅkaṇopetaiḥ /
Rasendracintāmaṇi
RCint, 3, 24.2 vānarīśigruśikhibhir lavaṇāsurisaṃyutaiḥ //
Rasendracūḍāmaṇi
RCūM, 15, 67.1 trikṣāraiḥ paṭupañcakāmlasahitaiḥ saṃkhalvasūtastryahaṃ bāhlīkāsuriviśvapiṇḍajaṭhare ruddhvātha saṃveśayet /
Rasendrasārasaṃgraha
RSS, 1, 40.2 vānarīśigruśikhibhiḥ saindhavāsurisaṃyutaiḥ //
Rasādhyāya
RAdhy, 1, 116.1 bhūkhagaṭaṅkaṇamanaḥśilalavaṇāsuriśigrukāñcikais tridinam /
RAdhy, 1, 124.1 maricāsurīsiddhārthaviṣacūrṇaiśca sūtakam /
Rasārṇava
RArṇ, 10, 41.1 āsurīlavaṇavyoṣacitrakārdrakamūlakaiḥ /
Bhāvaprakāśa
BhPr, 7, 3, 162.1 triphalāśigruśikhibhir lavaṇāsurisaṃyutaiḥ /
Mugdhāvabodhinī
MuA zu RHT, 2, 3.2, 5.0 kaiḥ saha āsurīpaṭukaṭukatrayacitrārdrakamūlakaiḥ saha //
MuA zu RHT, 2, 18.2, 3.0 etair oṣadhaiḥ bhūkhagaṭaṅkaṇamaricaiḥ na kevalam etaiḥ punar lavaṇāsurīśigrukāñjikaiḥ //
Rasasaṃketakalikā
RSK, 1, 10.1 niśeṣṭakāsurīdhūmavyoṣāmlalavaṇaiḥ pṛthak /