Occurrences

Vaikhānasagṛhyasūtra

Vaikhānasagṛhyasūtra
VaikhGS, 1, 2, 4.0 prāṅmukha udaṅmukho vākramya jalasthaleṣvāsīnaḥ pāṇipādāv ā maṇibandhajānuto dakṣiṇādi pratyekaṃ prakṣālyānekāvasrāvam avicchinnam adrutam aśabdam abahirjānuhṛdayaṃgamam udakaṃ gokarṇavatpāṇiṃ kṛtvā brāhmeṇa tīrthena trirācamya dviraṅguṣṭhamūlenāsyaṃ parimārṣṭi //
VaikhGS, 1, 2, 5.0 aṅguṣṭhasyāgniḥ pradeśinyā vāyurmadhyamasya prajāpatiranāmikāyāḥ sūryaḥ kaniṣṭhikasyendra ityadhidevatā bhavanti //
VaikhGS, 1, 2, 6.0 aṅguṣṭhamadhyamābhyāṃ sarvatīrthairvā mukhaṃ mārṣṭyaṅguṣṭhānāmikābhyāṃ cakṣuṣī aṅguṣṭhapradeśinībhyāṃ nāsikāmaṅguṣṭhakaniṣṭhikābhyāṃ śrotre //
VaikhGS, 1, 2, 6.0 aṅguṣṭhamadhyamābhyāṃ sarvatīrthairvā mukhaṃ mārṣṭyaṅguṣṭhānāmikābhyāṃ cakṣuṣī aṅguṣṭhapradeśinībhyāṃ nāsikāmaṅguṣṭhakaniṣṭhikābhyāṃ śrotre //
VaikhGS, 1, 2, 6.0 aṅguṣṭhamadhyamābhyāṃ sarvatīrthairvā mukhaṃ mārṣṭyaṅguṣṭhānāmikābhyāṃ cakṣuṣī aṅguṣṭhapradeśinībhyāṃ nāsikāmaṅguṣṭhakaniṣṭhikābhyāṃ śrotre //
VaikhGS, 1, 2, 6.0 aṅguṣṭhamadhyamābhyāṃ sarvatīrthairvā mukhaṃ mārṣṭyaṅguṣṭhānāmikābhyāṃ cakṣuṣī aṅguṣṭhapradeśinībhyāṃ nāsikāmaṅguṣṭhakaniṣṭhikābhyāṃ śrotre //
VaikhGS, 1, 2, 7.0 bhujau tābhyāmaṅguṣṭhena vā //
VaikhGS, 1, 2, 8.0 hṛdayamaṅgulibhirnābhiṃ cāṅguṣṭhena pratyaṅgam apaś ca spṛṣṭvā jaṅghayorvāme pāṇāvapyabhyukṣya sarvābhirmūrdhānaṃ spṛśati //
VaikhGS, 1, 5, 6.0 dakṣiṇapāṇermadhyatalamāgneyaṃ tīrthaṃ kaniṣṭhāṅgulimūlaṃ daivaṃ sarvāṅgulimūlāgramārṣaṃ pradeśinyaṅguṣṭhayormadhyaṃ paitṛkamaṅguṣṭhasya mūlaṃ brāhmam //
VaikhGS, 1, 5, 6.0 dakṣiṇapāṇermadhyatalamāgneyaṃ tīrthaṃ kaniṣṭhāṅgulimūlaṃ daivaṃ sarvāṅgulimūlāgramārṣaṃ pradeśinyaṅguṣṭhayormadhyaṃ paitṛkamaṅguṣṭhasya mūlaṃ brāhmam //
VaikhGS, 1, 20, 4.0 prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā dakṣiṇādipraṇidhyor upāntāṅguṣṭhānāmikābhiḥ pavitram akṣataṃ gṛhītvā pavitramasi pūrṇamasi sadasi sarvamasīti paryāyato juhotyakṣitam asīti praṇidhim uttarāṃ cālayitvā tadādhāvena prācyāṃ diśi dakṣiṇāyāṃ diśi pratīcyāṃ diśy udīcyāṃ diśy ūrdhvāyāṃ diśy adho'dharādharair iti yathādiśaṃ pariṣicya māhaṃ prajāmiti gṛhītvā dakṣiṇapraṇidhau svalpam ādhāvaṃ srāvayitvā svāṃ yonimiti dakṣiṇapraṇidhyāṃ jalamudakapātre srāvayati //
VaikhGS, 2, 2, 3.0 pātreṣvājyabhāgaṃ sruveṇābhighārya dvir devaśeṣaṃ pitṛbhyaḥ prāgantaṃ kṣiptvā tadaṅguṣṭhena taccaruṃ sparśayati //
VaikhGS, 2, 18, 9.0 tadevam ekādhvaryurātmayajñaṃ saṃkalpyāmṛtopastaraṇam asīty annaṃ prokṣyānnasūktenābhimṛśyorjaskaram ity ādhāvaṃ pītvāṅguṣṭhānāmikāmadhyamair ādāyānnaṃ prāṇāya svāhāpānāya svāhā vyānāya svāhodānāya svāhā samānāya svāheti pañcāhutīḥ pātraṃ spṛśanneva hutvorjaskaramiti punaścādhāvaṃ pītvāśnīyāt //
VaikhGS, 2, 18, 11.0 dakṣiṇena karāṅguṣṭhāgreṇāṇor aṇīyāniti dakṣiṇapādāṅguṣṭhe saṃsrāvayet //
VaikhGS, 2, 18, 11.0 dakṣiṇena karāṅguṣṭhāgreṇāṇor aṇīyāniti dakṣiṇapādāṅguṣṭhe saṃsrāvayet //
VaikhGS, 3, 22, 11.0 vṛṣabhaṃ namaskṛtya dakṣiṇapāṇeḥ sāṅguṣṭham aṅgulīr gṛhītvā kaniṣṭhādy agnir āyuṣmān ityādikair visarjanam //