Occurrences

Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kāvyālaṃkāra
Matsyapurāṇa
Meghadūta
Viṣṇupurāṇa
Śatakatraya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Mukundamālā
Ratnadīpikā
Śivasūtravārtika
Śyainikaśāstra

Arthaśāstra
ArthaŚ, 1, 16, 29.1 kāryasyāsiddhāv uparudhyamānastarkayet kiṃ bhartur me vyasanam āsannaṃ paśyan svaṃ vā vyasanaṃ pratikartukāmaḥ pārṣṇigrāham āsāram antaḥkopam āṭavikaṃ vā samutthāpayitukāmaḥ mitram ākrandaṃ vā vyāghātayitukāmaḥ svaṃ vā parato vigraham antaḥkopam āṭavikaṃ vā pratikartukāmaḥ saṃsiddhaṃ vā me bhartur yātrākālam abhihantukāmaḥ sasyapaṇyakupyasaṃgrahaṃ durgakarma balasamuddhānaṃ vā kartukāmaḥ svasainyānāṃ vā vyāyāmasya deśakālāvākāṅkṣamāṇaḥ paribhavapramādābhyāṃ vā saṃsargānubandhārthī vā mām uparuṇaddhi iti //
ArthaŚ, 10, 2, 7.1 mitrabalam āsāraḥ //
ArthaŚ, 10, 2, 13.1 āśrayakārī sampannaghātī pārṣṇir āsāro madhyama udāsīno vā pratikartavyaḥ saṃkaṭo mārgaḥ śodhayitavyaḥ kośo daṇḍo mitrāmitrāṭavībalaṃ viṣṭir ṛtur vā pratīkṣyāḥ kṛtadurgakarmanicayarakṣākṣayaḥ krītabalanirvedo mitrabalanirvedaś cāgamiṣyati upajapitāro vā nātitvarayanti śatrur abhiprāyaṃ vā pūrayiṣyati iti śanair yāyāt viparyaye śīghram //
Mahābhārata
MBh, 1, 22, 4.4 tair meghaiḥ saṃtatāsāraṃ varṣadbhir aniśaṃ tadā /
MBh, 1, 57, 69.41 stanyāsāraiḥ klidyamānā putram āghrāya mūrdhani /
Manusmṛti
ManuS, 8, 203.2 na cāsāraṃ na ca nyūnaṃ na dūreṇa tirohitam //
Rāmāyaṇa
Rām, Yu, 96, 5.2 ceratuḥ saṃyugamahīṃ sāsārau jaladāviva //
Amarakośa
AKośa, 1, 99.2 dhārāsampāta āsāraḥ śīkaro 'mbukaṇāḥ smṛtāḥ //
AKośa, 2, 562.2 syādāsāraḥ prasaraṇaṃ pracakraṃ calitārthakam //
Amaruśataka
AmaruŚ, 1, 54.1 nītvoccairvikṣipantaḥ kṛtatuhinakaṇāsārasaṅgān parāgān kaundān ānanditālīn atitarasurabhīn bhūriśo diṅmukheṣu /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 235.2 saṃtatāśrujalāsāradhautaṃ mlānakapolakam //
BKŚS, 14, 37.2 bhrātā visarjitāsārabālālaṅkāravañcitā //
BKŚS, 20, 20.1 saṃtāpam apanetuṃ ca sāsāraiḥ paścimānilaiḥ /
Daśakumāracarita
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
Kirātārjunīya
Kir, 4, 35.1 amī samuddhūtasarojareṇunā hṛtā hṛtāsārakaṇena vāyunā /
Kir, 16, 9.2 mūrchāntarāyaṃ muhur ucchinatti nāsāraśītaṃ kariśīkarāmbhaḥ //
Kāvyālaṃkāra
KāvyAl, 4, 31.1 udūḍhaśiśirāsārān prāvṛṣeṇyān nabhasvataḥ /
KāvyAl, 6, 45.1 śiśirāsārakaṇikāṃ sadṛśaste tu kaṅgavat /
Matsyapurāṇa
MPur, 146, 41.1 vajrāsāramayair aṅgair achedyairāyasair dṛḍhaiḥ /
MPur, 154, 38.2 āsāradhūlidhvastāṅgā dvārasthāḥ smaḥ kadarthinaḥ /
Meghadūta
Megh, Pūrvameghaḥ, 17.1 tvām āsārapraśamitavanopaplavaṃ sādhu mūrdhnā vakṣyaty adhvaśramaparigataṃ sānumān āmrakūṭaḥ /
Megh, Pūrvameghaḥ, 20.2 āsāreṇa tvam api śamayes tasya naidāgham agniṃ sadbhāvārdraḥ phalati na cireṇopakāro mahatsu //
Megh, Pūrvameghaḥ, 47.1 tatra skandaṃ niyatavasatiṃ puṣpameghīkṛtātmā puṣpāsāraiḥ snapayatu bhavān vyomagaṅgājalārdraiḥ /
Viṣṇupurāṇa
ViPur, 5, 11, 7.2 ekaṃ dhārāmahāsārapūraṇenābhavan mune //
ViPur, 5, 11, 19.2 śakaṭāropitairbhāṇḍair gopyaścāsārapīḍitāḥ //
Śatakatraya
ŚTr, 2, 97.1 āsāreṇa na harmyataḥ priyatamair yātuṃ bahiḥ śakyate śītotkampanimittam āyatadṛśā gāḍhaṃ samāliṅgyate /
Abhidhānacintāmaṇi
AbhCint, 2, 79.2 āsāro vegavānvarṣo vātāstaṃ vāri śīkaraḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 10, 13.2 na evādṛśyatācchanna āsāreṇa yathā giriḥ //
BhāgPur, 4, 23, 6.1 grīṣme pañcatapā vīro varṣāsvāsāraṣāṇ muniḥ /
BhāgPur, 4, 23, 24.1 kurvatyaḥ kusumāsāraṃ tasminmandarasānuni /
BhāgPur, 11, 18, 4.1 grīṣme tapyeta pañcāgnīn varṣāsv āsāraṣāḍ jale /
Bhāratamañjarī
BhāMañj, 1, 1283.2 puṣpāyudhaśarāsāralakṣyatāmarjuno yayau //
BhāMañj, 1, 1379.1 tato 'rjunaśarāsāraśakalīkṛtavigrahān /
BhāMañj, 6, 295.1 tataḥ śaraśatāsārasampūritadigantaraḥ /
BhāMañj, 6, 434.1 athārjunaśarāsārairākīrṇe kurukānane /
BhāMañj, 7, 133.1 tato 'rjunaśarāsārair bhinneṣu bhujaśāliṣu /
BhāMañj, 7, 298.1 so 'tha pārthaśarāsāraviśarārutanurnṛpaḥ /
BhāMañj, 8, 189.1 tataḥ karṇaśarāsārairarjunāstraiśca sarvataḥ /
Kathāsaritsāgara
KSS, 1, 7, 7.1 tenāhamamṛtāsārasaṃsikta iva tatkṣaṇam /
KSS, 2, 3, 49.1 sāpi premarasāsāravarṣiṇā cakṣuṣā muhuḥ /
KSS, 2, 4, 110.2 meghaḥ pravavṛte tatra dhārāsāreṇa varṣitum //
KSS, 4, 2, 226.2 dadarśa rudhirāsārasiktaṃ vadhyaśilātalam //
Mukundamālā
MukMā, 1, 15.1 kṣīrasāgarataraṅgaśīkarāsāratārakitacārumūrtaye /
Ratnadīpikā
Ratnadīpikā, 1, 28.1 tasya piṇḍāsāreṇa vajramūlyaṃ vinirdiśet /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 10.1, 2.0 turyānandarasāsārāc churitaṃ bhedavarjanāt //
Śyainikaśāstra
Śyainikaśāstra, 5, 18.1 yantranirmuktaparyantapānīyāsāraśītale /
Śyainikaśāstra, 5, 34.1 sarvatrāsārasaṃcārakaluṣe saridambuni /