Occurrences

Vasiṣṭhadharmasūtra
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Kūrmapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Garuḍapurāṇa
Śārṅgadharasaṃhitādīpikā
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Vasiṣṭhadharmasūtra
VasDhS, 6, 23.2 vidyā vijñānam āstikyam etad brāhmaṇalakṣaṇam //
Mahābhārata
MBh, 1, 1, 183.2 māhātmyam api cāstikyaṃ satyatā śaucam ārjavam //
MBh, 3, 83, 91.1 bhāvitaiḥ kāraṇaiḥ pūrvam āstikyācchrutidarśanāt /
MBh, 6, BhaGī 18, 42.2 jñānaṃ vijñānamāstikyaṃ brahmakarma svabhāvajam //
MBh, 12, 59, 66.2 āhārayojanaṃ caiva nityam āstikyam eva ca //
MBh, 12, 287, 42.1 āstikyavyavasāyābhyām upāyād vismayāddhiyā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 7.1 sāttvikaṃ śaucam āstikyaṃ śukladharmarucir matiḥ /
AHS, Śār., 3, 104.2 śaucāstikyādibhiś caivaṃ guṇair guṇamayīr vadet //
Kirātārjunīya
Kir, 18, 43.1 āstikyaśuddham avataḥ priyadharma dharmaṃ dharmātmajasya vihitāgasi śatruvarge /
Kūrmapurāṇa
KūPur, 1, 2, 64.1 satyaṃ santoṣa āstikyaṃ śraddhā cendriyanigrahaḥ /
KūPur, 2, 11, 69.2 saṃtoṣaḥ satyamāstikyaṃ vratāṅgāni viśeṣataḥ //
Suśrutasaṃhitā
Su, Śār., 1, 18.1 sāttvikās tv ānṛśaṃsyaṃ saṃvibhāgarucitā titikṣā satyaṃ dharma āstikyaṃ jñānaṃ buddhirmedhā smṛtir dhṛtir anabhiṣaṅgaś ca rājasās tu duḥkhabahulatāṭanaśīlatādhṛtir ahaṃkāra ānṛtikatvam akāruṇyaṃ dambho māno harṣaḥ krodhaśca tāmasāstuviṣāditvaṃ nāstikyamadharmaśīlatā buddher nirodho 'jñānaṃ durmedhastvam akarmaśīlatā nidrālutvaṃ ceti //
Su, Śār., 4, 81.1 śaucamāstikyamabhyāso vedeṣu gurupūjanam /
Bhāgavatapurāṇa
BhāgPur, 1, 16, 30.2 gāmbhīryaṃ sthairyam āstikyaṃ kīrtirmāno 'nahaṅkṛtiḥ //
BhāgPur, 11, 17, 18.1 āstikyaṃ dānaniṣṭhā ca adambho brahmasevanam /
BhāgPur, 11, 19, 33.2 āstikyaṃ brahmacaryaṃ ca maunaṃ sthairyaṃ kṣamābhayam //
Garuḍapurāṇa
GarPur, 1, 49, 22.2 satyaṃ saṃtoṣa āstikyaṃ tathā cendriyanigrahaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 18.0 bhaktyeti pūrvaṃ dvijagurupūjanaṃ saṃbhāvya paścādāstikyapūrvakaṃ bhakṣayediti bhāvaḥ //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 18.1 tapaḥ saṃtoṣa āstikyaṃ dānam īśvarapūjanam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 180, 34.2 evamuktastu deveśa āstikyaṃ tasya cetasaḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 37.3 tasyāstikyaṃ tu saṃlakṣya tuṣṭaḥ provāca śaṅkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 48.2 teṣāṃ siddhir na vidyeta āstikyād bhavate dhruvam //
SkPur (Rkh), Revākhaṇḍa, 209, 7.2 vidyā vijñānamāstikyaṃ sarvaṃ tasminpratiṣṭhitam //
Sātvatatantra
SātT, 3, 21.1 śauryam audāryam āstikyaṃ sthairyaṃ dhairyaṃ prasannatā /