Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Vārāhaśrautasūtra
Arthaśāstra
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Paraśurāmakalpasūtra
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 8, 5, 3.0 tasyaite purastād eva sambhārā upakᄆptā bhavanty audumbary āsandī tasyai prādeśamātrāḥ pādāḥ syur aratnimātrāṇi śīrṣaṇyānūcyāni mauñjaṃ vivayanaṃ vyāghracarmāstaraṇam audumbaraś camasa udumbaraśākhā tasminn etasmiṃś camase 'ṣṭātayāni niṣutāni bhavanti dadhi madhu sarpir ātapavarṣyā āpaḥ śaṣpāṇi ca tokmāni ca surā dūrvā //
AB, 8, 12, 3.0 tasmā etām āsandīṃ samabharann ṛcaṃ nāma tasyai bṛhac ca rathaṃtaraṃ ca pūrvau pādāv akurvan vairūpaṃ ca vairājaṃ cāparau śākvararaivate śīrṣaṇye naudhasaṃ ca kāleyaṃ cānūcye ṛcaḥ prācīnātānān sāmāni tiraścīnavāyān yajūṃṣy atīkāśān yaśa āstaraṇaṃ śriyam upabarhaṇaṃ tasyai savitā ca bṛhaspatiś ca pūrvau pādāv adhārayatāṃ vāyuś ca pūṣā cāparau mitrāvaruṇau śīrṣaṇye aśvināv anūcye sa etām āsandīm ārohat //
AB, 8, 17, 2.0 bṛhac ca te rathaṃtaraṃ ca pūrvau pādau bhavatāṃ vairūpaṃ ca vairājaṃ cāparau śākvararaivate śīrṣaṇye naudhasaṃ ca kāleyaṃ cānūcye ṛcaḥ prācīnātānāḥ sāmāni tiraścīnavāyā yajūṃṣy atīkāśā yaśa āstaraṇaṃ śrīr upabarhaṇaṃ savitā ca te bṛhaspatiś ca pūrvau pādau dhārayatāṃ vāyuś ca pūṣā cāparau mitrāvaruṇau śīrṣaṇye aśvināv anūcye iti //
Atharvaveda (Śaunaka)
AVŚ, 15, 3, 7.0 veda āstaraṇaṃ brahmopabarhaṇam //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 7, 1.0 atha viparītadarbhāstaraṇapavitrakaraṇapātrasādanaprokṣaṇīsaṃskārabrahmapraṇītāhavirnirvāpaṇājyasaṃskārasruksammārjanaparidhipariṣecanedhmābhyādhānaviparīteṣu prāyaścittaṃ tataṃ ma āpaḥ yat pākatrā manasvatī mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti bodhāyanaḥ //
Bhāradvājaśrautasūtra
BhārŚS, 1, 23, 1.1 vyākhyātam āstaraṇam //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 4, 8.0 vivayanam ālabhyarcaḥ prāñca ātānā yajūṃṣi tiryañcaḥ sāmānyāstaraṇaṃ śrīr upabarhaṇaṃ vākovākyam atilokā vāravantīyaṃ saṃdhayo rājanam ātmā pratiṣṭhā yajñāyajñīyamiti //
Gobhilagṛhyasūtra
GobhGS, 3, 9, 15.0 tasminn ahatāny āstaraṇāny āstīrya dakṣiṇato gṛhapatir upaviśati //
Kauśikasūtra
KauśS, 8, 5, 26.0 dhenvādīnyuttarataḥ sopadhānam āstaraṇam vāso hiraṇyaṃ ca //
Khādiragṛhyasūtra
KhādGS, 3, 3, 20.0 paścādagneḥ svastaram udagagraistṛṇair udakpravaṇam āstīrya tasminnāstaraṇe gṛhapatirāste //
Kāṭhakagṛhyasūtra
KāṭhGS, 60, 6.0 udagdaśam āstaraṇam āstīrya śirasta udakaṃ nidhāya vrīhiyavān opyāpohiṣṭhīyābhiḥ śayyām abhyukṣya trātāram indram iti śamīśākhayā śayyāṃ nirmārṣṭi //
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 22.1 evaṃ dhātusaṃbharaṇāstaraṇayoḥ //
Arthaśāstra
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
ArthaŚ, 2, 11, 98.1 kambalaḥ kaucapakaḥ kulamitikā saumitikā turagāstaraṇaṃ varṇakaṃ talicchakaṃ vāravāṇaḥ paristomaḥ samantabhadrakaṃ cāvikam //
Avadānaśataka
AvŚat, 15, 5.11 tato rājñā tathāgatasyārthe vihāraḥ kāritaḥ aviddhaprākāratoraṇo gavākṣaniryūhajālārdhacandravedikāpratimaṇḍita āstaraṇopeto jalādhārasampūrṇas tarugaṇaparivṛto nānāpuṣpaphalopetaḥ /
Buddhacarita
BCar, 5, 72.1 atha hemakhalīnapūrṇavaktraṃ laghuśayyāstaraṇopagūḍhapṛṣṭham /
Carakasaṃhitā
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Sū., 15, 11.1 pītavantaṃ tu khalvenaṃ muhūrtam anukāṅkṣeta tasya yadā jānīyāt svedaprādurbhāveṇa doṣaṃ pravilayanamāpadyamānaṃ lomaharṣeṇa ca sthānebhyaḥ pracalitaṃ kukṣisamādhmāpanena ca kukṣimanugataṃ hṛllāsāsyasravaṇābhyāmapi cordhvamukhībhūtām athāsmai jānusamam asaṃbādhaṃ suprayuktāstaraṇottarapracchadopadhānaṃ sopāśrayamāsanamupaveṣṭuṃ prayacchet pratigrahāṃścopacārayet lālāṭapratigrahe pārśvopagrahaṇe nābhiprapīḍane pṛṣṭhonmardane cānapatrapaṇīyāḥ suhṛdo 'numatāḥ prayateran //
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 8, 24.2 puṣpadarśanādevaināṃ brūyāt śayanaṃ tāvanmṛdusukhaśiśirāstaraṇasaṃstīrṇam īṣadavanataśiraskaṃ pratipadyasveti /
Ca, Śār., 8, 37.1 āvīprādurbhāve tu bhūmau śayanaṃ vidadhyānmṛdvāstaraṇopapannam /
Ca, Śār., 8, 59.1 ato'nantaraṃ kumārāgāravidhim anuvyākhyāsyāmaḥ vāstuvidyākuśalaḥ praśastaṃ ramyam atamaskaṃ nivātaṃ pravātaikadeśaṃ dṛḍham apagataśvāpadapaśudaṃṣṭrimūṣikapataṅgaṃ suvibhaktasalilolūkhalamūtravarcaḥsthānasnānabhūmimahānasam ṛtusukhaṃ yathartuśayanāsanāstaraṇasampannaṃ kuryāt tathā suvihitarakṣāvidhānabalimaṅgalahomaprāyaścittaṃ śucivṛddhavaidyānuraktajanasampūrṇam /
Ca, Śār., 8, 60.0 śayanāsanāstaraṇaprāvaraṇāni kumārasya mṛdulaghuśucisugandhīni syuḥ svedamalajantumanti mūtrapurīṣopasṛṣṭāni ca varjyāni syuḥ asati saṃbhave'nyeṣāṃ tānyeva ca suprakṣālitopadhānāni sudhūpitāni śuddhaśuṣkāṇyupayogaṃ gaccheyuḥ //
Ca, Śār., 8, 61.0 dhūpanāni punarvāsasāṃ śayanāstaraṇaprāvaraṇānāṃ ca yavasarṣapātasīhiṅgugugguluvacācorakavayaḥsthāgolomījaṭilāpalaṅkaṣāśokarohiṇīsarpanirmokāṇi ghṛtayuktāni syuḥ //
Mahābhārata
MBh, 1, 1, 88.4 kambalājinaratnāni rāṅkavāstaraṇāni ca //
MBh, 1, 43, 6.1 śayanaṃ tatra vai kᄆptaṃ spardhyāstaraṇasaṃvṛtam /
MBh, 1, 57, 68.2 tato ramye vanoddeśe divyāstaraṇasaṃvṛtam /
MBh, 1, 110, 36.7 hemabhāṇḍāni divyāni paryaṅkāstaraṇāni ca /
MBh, 1, 185, 10.2 āsīt pṛthivyāṃ śayanaṃ ca teṣāṃ darbhājināgryāstaraṇopapannam //
MBh, 1, 213, 46.6 suvarṇapādapīṭhānāṃ mahārhāstaraṇāṃstathā /
MBh, 2, 10, 6.1 divākaranibhe puṇye divyāstaraṇasaṃvṛte /
MBh, 3, 186, 82.2 paryaṅke pṛthivīpāla divyāstaraṇasaṃstṛte //
MBh, 3, 284, 7.1 mahārhe śayane vīraṃ spardhyāstaraṇasaṃvṛte /
MBh, 5, 58, 6.2 vividhāstaraṇāstīrṇaṃ yatrāsātām ariṃdamau //
MBh, 5, 89, 8.2 vividhāstaraṇāstīrṇam abhyupāviśad acyutaḥ //
MBh, 6, 50, 54.1 kavacānyatha carmāṇi citrāṇyāstaraṇāni ca /
MBh, 6, 93, 34.2 kāñcane sarvatobhadre spardhyāstaraṇasaṃvṛte /
MBh, 7, 48, 46.2 mahārhaśayyāstaraṇocitāḥ sadā kṣitāvanāthā iva śerate hatāḥ //
MBh, 7, 55, 6.1 śayanīyaṃ purā yasya spardhyāstaraṇasaṃvṛtam /
MBh, 7, 58, 23.1 parārdhyāstaraṇāstīrṇaṃ sottaracchadam ṛddhimat /
MBh, 7, 67, 70.1 śete sma nihato bhūmau kāmbojāstaraṇocitaḥ /
MBh, 8, 17, 107.1 hīnā āstaraṇaiś caiva khalīnaiś ca vivarjitāḥ /
MBh, 9, 7, 3.2 hayān āstaraṇopetāṃścakrur anye sahasraśaḥ //
MBh, 9, 34, 23.1 vāsāṃsi ca mahārhāṇi paryaṅkāstaraṇāni ca /
MBh, 10, 8, 13.1 kṣaumāvadāte mahati spardhyāstaraṇasaṃvṛte /
MBh, 11, 25, 1.2 kāmbojaṃ paśya durdharṣaṃ kāmbojāstaraṇocitam /
MBh, 12, 40, 2.1 tam evābhimukhau pīṭhe sevyāstaraṇasaṃvṛte /
MBh, 12, 312, 42.2 spardhyāstaraṇasaṃstīrṇaṃ dadustāḥ paramastriyaḥ //
MBh, 12, 313, 3.2 spardhyāstaraṇasaṃstīrṇaṃ sarvatobhadram ṛddhimat //
MBh, 13, 54, 9.1 paryaṅkān sarvasauvarṇān parārdhyāstaraṇāstṛtān /
MBh, 13, 57, 40.1 sugandhacitrāstaraṇopapannaṃ dadyānnaro yaḥ śayanaṃ dvijāya /
MBh, 13, 144, 18.1 so 'smadāvasathaṃ gatvā śayyāścāstaraṇāni ca /
Rāmāyaṇa
Rām, Ay, 9, 46.2 asaṃvṛtām āstaraṇena medinīṃ tadādhiśiśye patiteva kiṃnarī //
Rām, Ay, 27, 13.2 kuthāstaraṇatalpeṣu kiṃ syāt sukhataraṃ tataḥ //
Rām, Ay, 29, 8.1 paryaṅkam agryāstaraṇaṃ nānāratnavibhūṣitam /
Rām, Ay, 75, 10.1 sa kāñcanamayaṃ pīṭhaṃ parārdhyāstaraṇāvṛtam /
Rām, Ay, 82, 4.1 ajinottarasaṃstīrṇe varāstaraṇasaṃcaye /
Rām, Ay, 82, 5.2 haimarājatabhaumeṣu varāstaraṇaśāliṣu //
Rām, Ki, 25, 28.1 tato hemapratiṣṭhāne varāstaraṇasaṃvṛte /
Rām, Ki, 32, 20.2 mahārhāstaraṇopetais tatra tatropaśobhitam //
Rām, Ki, 32, 25.2 mahārhāstaraṇopete dadarśādityasaṃnibham //
Rām, Su, 7, 23.2 parārdhyāstaraṇopetāṃ rakṣo'dhipaniṣevitām //
Rām, Su, 8, 4.1 paramāstaraṇāstīrṇam āvikājinasaṃvṛtam /
Rām, Su, 9, 5.2 tathāstaraṇamukhyeṣu saṃviṣṭāścāparāḥ striyaḥ //
Rām, Su, 47, 9.2 uttamāstaraṇāstīrṇe upaviṣṭaṃ varāsane //
Rām, Yu, 109, 26.2 mahārhāstaraṇopetair upapannaṃ mahādhanaiḥ //
Rām, Yu, 116, 43.1 tatas tailapradīpāṃś ca paryaṅkāstaraṇāni ca /
Rām, Utt, 13, 16.1 tasyopanīte paryaṅke varāstaraṇasaṃvṛte /
Rām, Utt, 21, 14.1 tasyāsanāni prāsādān vedikāstaraṇāni ca /
Rām, Utt, 41, 12.2 kuthāstaraṇasaṃvīte rāmaḥ saṃniṣasāda ha //
Saundarānanda
SaundĀ, 6, 31.1 vicitramṛdvāstaraṇe 'pi suptā vaiḍūryavajrapratimaṇḍite 'pi /
Amarakośa
AKośa, 2, 509.1 praveṇyāstaraṇaṃ varṇaḥ paristomaḥ kutho dvayoḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 1, 25.2 śayyāstaraṇavāsāṃsi rakṣoghnair dhūpitāni ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 27.1 haṃsapakṣāṃśukaprāyakomalāstaraṇāstṛtam /
Daśakumāracarita
DKCar, 2, 5, 4.1 vāmataścalitadṛṣṭiḥ samayā saudhabhittiṃ citrāstaraṇaśāyinam ativiśrabdhaprasuptam aṅganājanam alakṣayam //
Divyāvadāna
Divyāv, 1, 445.0 asmākamaparāntakeṣu janapadeṣu idamevaṃrūpamāstaraṇaṃ pratyāstaraṇaṃ tadyathā avicarma gocarma chāgacarma //
Divyāv, 1, 446.0 tadanyeṣu janapadeṣu idamevaṃrūpamāstaraṇaṃ pratyāstaraṇaṃ tadyathā erako merako jandurako mandurakaḥ //
Divyāv, 1, 447.0 evamevāsmāt parāntakeṣu janapadeṣvidamevaṃrūpamāstaraṇaṃ pratyāstaraṇaṃ tadyathā avicarma pūrvavat //
Kumārasaṃbhava
KumSaṃ, 4, 35.1 kusumāstaraṇe sahāyatāṃ bahuśaḥ saumya gatas tvam āvayoḥ /
Kāmasūtra
KāSū, 1, 4, 4.11 nātidūre bhūmau vṛttāstaraṇaṃ samastakam /
KāSū, 5, 6, 10.3 āstaraṇaprāvaraṇaveṣṭitasya vā praveśanirhārau /
KāSū, 6, 5, 7.1 suvarṇarajatatāmrakāṃsyalohabhāṇḍopaskarāstaraṇaprāvaraṇavāsoviśeṣagandhadravyakaṭukabhāṇḍaghṛtatailadhānyapaśujātīnāṃ pūrvapūrvato viśeṣaḥ /
Kūrmapurāṇa
KūPur, 1, 47, 51.2 śubhrāstaraṇasaṃyuktaṃ vicitraiḥ samalaṃkṛtam //
Liṅgapurāṇa
LiPur, 1, 51, 10.1 siṃhāsanairmaṇimayaiḥ śubhāstaraṇasaṃyutaiḥ /
LiPur, 2, 5, 83.2 parārdhyāstaraṇopetair divyair bhadrāsanair vṛtām //
LiPur, 2, 25, 74.1 avayavavyāptir vaktrodghāṭanaṃ vaktraniṣkṛtiriti tṛtīyena garbhajātakarmapuruṣeṇa pūjanaṃ turīyeṇa ṣaṣṭhena prokṣaṇaṃ sūtakaśuddhaye cāgnisūnurakṣākuśāstreṇa vaktreṇāgnau mūlam īśāgraṃ nairṛtimūlaṃ vāyavyāgraṃ vāyavyamūlamīśāgramiti kuśāstaraṇam iti pūrvoktam idhmam agramūlaghṛtāktaṃ lālāpanodāya ṣaṣṭhena juhuyāt //
Matsyapurāṇa
MPur, 154, 89.2 śucinyaṃśukasaṃchannabhūśayyāstaraṇojjvale //
MPur, 161, 71.2 divākaranibhe divye divyāstaraṇasaṃstṛte //
Suśrutasaṃhitā
Su, Sū., 29, 50.2 vaidyaṃ sambhāṣamāṇo 'ṅgaṃ kuḍyamāstaraṇāni vā //
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Ka., 5, 11.2 mitāhāreṇa śucinā kuśāstaraṇaśāyinā //
Su, Utt., 60, 35.2 nadyāṃ pitṛgrahāyeṣṭaṃ kuśāstaraṇabhūṣitam //
Su, Utt., 64, 25.2 sāṅgārayāne mahati kauśeyāstaraṇāstṛte //
Viṣṇupurāṇa
ViPur, 1, 17, 47.3 paśyāmi padmāstaraṇāstṛtāni śītāni sarvāṇi diśāṃ mukhāni //
ViPur, 3, 15, 31.1 rakṣoghnamantrapaṭhanaṃ bhūmerāstaraṇaṃ tilaiḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 33, 16.2 āsanāni ca haimāni susparśāstaraṇāni ca //
Garuḍapurāṇa
GarPur, 1, 48, 36.2 yoge yogeti mantreṇāstaraṇaṃ śādvalaiḥ kuśaiḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 10.1 tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 140.1 atha khalu śāriputra sa puruṣasteṣāṃ svakānāṃ putrāṇāṃ vātajavasampannān gorathakān evānuprayacchet saptaratnamayān savedikān sakiṅkiṇījālābhipralambitānuccān pragṛhītānāścaryādbhutaratnālaṃkṛtān ratnadāmakṛtaśobhān puṣpamālyālaṃkṛtāṃstūlikāgoṇikāstaraṇān dūṣyapaṭapratyāstīrṇān ubhayato lohitopadhānān śvetaiḥ prapāṇḍuraiḥ śīghrajavairgoṇairyojitān bahupuruṣaparigṛhītān //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 7.1 paryaṅke vimale śubhre nānāstaraṇasaṃstṛte /