Occurrences

Aṣṭādhyāyī
Buddhacarita
Mahābhārata
Saundarānanda
Bodhicaryāvatāra
Daśakumāracarita
Kirātārjunīya
Viṣṇupurāṇa
Śatakatraya
Abhidhānacintāmaṇi
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Mukundamālā
Āryāsaptaśatī
Janmamaraṇavicāra
Kokilasaṃdeśa

Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 3, 99.0 aṣaṣṭhyatṛtīyāsthasya anyasya dug āśīrāśāsthāsthitotsukotikārakarāgaccheṣu //
Buddhacarita
BCar, 3, 27.2 uvāca saṃgrāhakam āgatāsthastatraiva niṣkampaniviṣṭadṛṣṭiḥ //
BCar, 10, 12.1 tataḥ śrutārtho manasāgatāstho rājā babhāṣe puruṣaṃ tameva /
BCar, 13, 15.1 tasmiṃstu bāṇe 'pi sa vipramukte cakāra nāsthāṃ na dhṛteścacāla /
Mahābhārata
MBh, 3, 154, 32.2 āsthā tu tvayi me nāsti yato 'si na hatas tadā /
MBh, 12, 272, 12.2 na saṃbhramo na bhīḥ kācid āsthā vā samajāyata //
Saundarānanda
SaundĀ, 2, 65.1 udvegādapunarbhave manaḥ praṇidhāya sa yayau śayitavarāṅganādanāsthaḥ /
SaundĀ, 5, 13.1 parāṅmukhas tvanyamanaskam ārād vijñāya nandaḥ sugataṃ gatāstham /
SaundĀ, 7, 32.1 tathā nṛparṣerdilīpasya yajñe svargastriyāṃ kāśyapa āgatāsthaḥ /
SaundĀ, 7, 35.1 brahmarṣibhāvārtham apāsya rājyaṃ bheje vanaṃ yo viṣayeṣvanāsthaḥ /
SaundĀ, 10, 51.1 āsthā yathā pūrvamabhūnna kācidanyāsu me strīṣu niśāmya bhāryām /
SaundĀ, 10, 51.2 tasyāṃ tataḥsamprati kācidāsthā na me niśāmyaiva hi rūpamāsām //
SaundĀ, 17, 6.2 praśāntacetā niyamasthacetāḥ svasthastato 'bhūd viṣayeṣvanāsthaḥ //
Bodhicaryāvatāra
BoCA, 9, 43.1 yatpratyayā ca tatrāsthā mahāyāne'pi tāṃ kuru /
Daśakumāracarita
DKCar, 2, 2, 356.1 jātāsthayā mayā bandhanānniṣkramayya snāpito 'nulepitaś ca paridhāpya niṣpravāṇiyugalam abhyavahārya paramānnam auśīre 'dya kāmacāraḥ kṛto 'bhūt //
Kirātārjunīya
Kir, 15, 4.1 āsthām ālambya nīteṣu vaśaṃ kṣudreṣv arātiṣu /
Viṣṇupurāṇa
ViPur, 2, 13, 62.1 bhūmau pādayugasyāsthā jaṅghe pādadvaye sthite /
Śatakatraya
ŚTr, 1, 98.2 tām ārādhaya satkriyāṃ bhagavatīṃ bhoktuṃ phalaṃ vāñchitaṃ he sādho vyasanair guṇeṣu vipuleṣv āsthāṃ vṛthā mā kṛthāḥ //
ŚTr, 2, 64.2 sampraty anye vayam uparataṃ bālyam āsthā vanānte kṣīṇo mohas tṛṇam iva jagajjālam ālokayāmaḥ //
ŚTr, 3, 54.2 sevante tvāṃ dhanāḍhyā matimalahatayemām api śrotukāmāmayyapyāsthā na te cet tvayi mama nitarām eva rājann anāsthā //
ŚTr, 3, 68.1 cetaś cintaya mā ramāṃ sakṛd imām asthāyinīm āsthayā bhūpālabhrukuṭīkuṭīviharaṇavyāpārapaṇyāṅganām /
Abhidhānacintāmaṇi
AbhCint, 2, 192.1 saṃvitsaṃdhāsthābhyupāyaḥ saṃpratyāṅbhyaḥ paraḥ śravaḥ /
Bhāratamañjarī
BhāMañj, 1, 1180.1 athavā bhūmipālānāṃ mithyaivāsthānujīviṣu /
BhāMañj, 5, 263.2 śave 'pyāsthāṃ jano datte na punardhanavarjite //
BhāMañj, 5, 507.2 vṛddhasyādhiratheḥ kiṃtu nāsthāṃ hātumahaṃ vibhuḥ //
BhāMañj, 5, 668.2 āsthā kā tatra martyeṣu yatraitattulyamudyatam //
Hitopadeśa
Hitop, 1, 47.3 vinaśvare vihāyāsthāṃ yaśaḥ pālaya mitra me //
Kathāsaritsāgara
KSS, 1, 4, 12.1 tataḥ prabuddho jātāstho gatvātiṣṭhamahaṃ śanaiḥ /
KSS, 2, 2, 67.2 nidadhe pratikārāsthām iva khaḍge dṛśaṃ muhuḥ //
KSS, 5, 1, 138.2 asthire jīvite hyāsthā kā dhaneṣu manasvinaḥ //
KSS, 5, 2, 25.1 etacchrutvā tathetyuktvā jātāsthastatra tāṃ niśām /
KSS, 5, 2, 117.2 mahāvrativacaḥ śrutvā jātāsthaḥ sutasaṃgame //
KSS, 6, 2, 40.2 kānte 'pi vapuṣi svasminn anāsthaḥ siddhaye yayau //
KSS, 6, 2, 48.1 rājyalubdheṣu kā teṣu putreṣvāsthā mahībhujām /
Mukundamālā
MukMā, 1, 6.1 nāsthā dharme na vasunicaye naiva kāmopabhoge yadbhāvyaṃ tadbhavatu bhagavanpūrvakarmānurūpam /
Āryāsaptaśatī
Āsapt, 2, 335.1 na vibhūṣaṇe tavāsthā vapurguṇenaiva jayasi sakhi yūnaḥ /
Janmamaraṇavicāra
JanMVic, 1, 153.1 yas tūrdhvaśāstragas tatra tyaktāsthaḥ saṃśayena saḥ /
Kokilasaṃdeśa
KokSam, 2, 30.1 bhūṣāsvāsthāṃ yadapi jahatī tāṃ vahatyeva kāñcīṃ grāhaṃ grāhaṃ pṛthu pṛthu mayā mauktikaṃ gumbhitā yā /