Occurrences

Spandakārikānirṇaya

Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 16.2, 8.0 yaḥ punarantarmukho 'haṃtāprakāśarūpaḥ svabhāvo 'ta eva sarvajñatvaguṇasyāspadam upalakṣaṇaṃ caitat sarvakartṛtvāder api tasya lopo na kadācit syād bhavatīti na kadācidapi saṃbhāvanīyo 'nyasya tallopam upalabdhuḥ kasyāpy anupalambhāt yadi sa kaścid upalabhyate sa evāsāv antarmukhaś cidrūpo na ced upalabhyate tarhi sā lopadaśāstīti kuto niścayaḥ //
SpandaKārNir zu SpandaKār, 1, 16.2, 13.0 atha cānyasya kāryonmukhaprayatnasyānupalambhād anupalambhaprakāśanān na kadācit prakāśātmano 'ntarmukhasya tasyopalabdhur lopaḥ yato 'sāv antarmukhobhāvaḥ sarvajñatvaguṇasyāspadaṃ tām apyabhāvadaśāṃ vettyeva anyathā saiva na sidhyediti //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 1.0 mnā sarvakeśānāmāspadaṃ tataśca dehe yā glāniḥ arthāddehābhimāninaḥ puṃso yo harṣakṣayo'sau viluṇṭhikā parasaṃviddraviṇāpahāreṇa pārimityadaurgatyapradā tasyāśca glāner ajñānataś cidānandaghanasvasvarūpāpratyabhijñānāt sṛtir udbhavo 'vasthitiśca //