Occurrences

Mahābhārata
Manusmṛti
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Viṣṇupurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 5, 133, 35.1 nirvādād āspadaṃ labdhvā dhanavṛddhir bhaviṣyati /
MBh, 12, 112, 72.2 pareṣām āspadaṃ nīto vastuṃ nārhāmyahaṃ tvayi //
Manusmṛti
ManuS, 7, 184.2 upagṛhyāspadaṃ caiva cārān samyag vidhāya ca //
Daśakumāracarita
DKCar, 2, 8, 113.0 amunā caiva saṃkrameṇa rājanyāspadamalabhata //
Kirātārjunīya
Kir, 8, 52.2 natabhruvo maṇḍayati sma vigrahe balikriyā cātilakaṃ tadāspadam //
Kumārasaṃbhava
KumSaṃ, 3, 43.2 prānteṣu saṃsaktanameruśākhaṃ dhyānāspadaṃ bhūtapater viveśa //
KumSaṃ, 6, 35.2 bhagavān api samprāptaḥ prathamoddiṣṭam āspadam //
Viṣṇupurāṇa
ViPur, 1, 4, 27.2 sanandanādīn apakalmaṣān munīn cakāra bhūyo 'pi pavitratāspadam //
ViPur, 3, 8, 6.2 bhaumānmanorathānsvargaṃ svargavandyaṃ tathāspadam /
ViPur, 4, 24, 134.2 tasyānvayasthasya kathaṃ mamatvaṃ hṛdy āspadaṃ matprabhavaṃ karoti //
ViPur, 5, 23, 42.1 tvām anārādhya jagatāṃ sarveṣāṃ prabhavāspadam /
ViPur, 5, 31, 3.1 pārijātataruścāyaṃ nīyatāmucitāspadam /
ViPur, 5, 37, 67.3 gaccha tvaṃ matprasādena lubdha svargaṃ surāspadam //
Bhāgavatapurāṇa
BhāgPur, 1, 5, 14.2 na karhicit kvāpi ca duḥsthitā matir labheta vātāhatanaurivāspadam //
BhāgPur, 11, 5, 33.1 dhyeyaṃ sadā paribhavaghnam abhīṣṭadohaṃ tīrthāspadaṃ śivaviriñcinutaṃ śaraṇyam /
Kathāsaritsāgara
KSS, 1, 7, 31.2 gatavānasmi codyānamujjayinyāṃ tadāspadam //
KSS, 2, 1, 41.1 dadau tāṃ ca sa kāntānāṃ kalānām ekam āspadam /
KSS, 3, 5, 117.2 mene vāsavadattāṃ ca so 'dhikapraśrayāspadam //
KSS, 4, 2, 38.1 dānopayuktasatkalpavṛkṣayuktāspadaṃ ca tat /
KSS, 5, 2, 36.2 niṣādasyāspadaṃ gaccha dvīpaṃ tasyeṣṭasiddhaye //
Haṃsadūta
Haṃsadūta, 1, 75.2 aharvṛndaṃ vṛndāvanakusumapālīparimalair durālokaṃ śokāspadamatha kathaṃ neṣyati sakhī //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 167, 5.2 kṛtvāhamāspadaṃ tatra dvijasaṃghasamāyutaḥ //