Occurrences

Āśvalāyanagṛhyasūtra
Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Yogasūtra
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Meghadūta
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Yājñavalkyasmṛti
Amaraughaśāsana
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Nāṭyaśāstravivṛti
Rasahṛdayatantra
Rasaratnasamuccaya
Rasādhyāyaṭīkā
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Bhāvaprakāśa
Kokilasaṃdeśa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 8, 6.1 śvetaṃ madhurāsvādaṃ sikatottaraṃ brāhmaṇasya //
Arthaśāstra
ArthaŚ, 1, 21, 4.1 gupte deśe māhānasikaḥ sarvam āsvādabāhulyena karma kārayet //
ArthaŚ, 1, 21, 10.1 bhiṣagbhaiṣajyāgārād āsvādaviśuddham auṣadhaṃ gṛhītvā pācakapeṣakābhyām ātmanā ca pratisvādya rājñe prayacchet //
Aṣṭasāhasrikā
ASāh, 11, 1.23 na vayamatra gādhaṃ nāsvādaṃ labhāmahe ityutthāyāsanāt prakramiṣyanti /
Buddhacarita
BCar, 11, 19.1 āsvādamalpaṃ viṣayeṣu matvā saṃyojanotkarṣamatṛptimeva /
BCar, 14, 18.2 āsvādaḥ sa kimeteṣāṃ karoti sukhamaṇvapi //
Carakasaṃhitā
Ca, Sū., 25, 36.1 tadyathā āhāratvam āhārasyaikavidham arthābhedāt sa punardviyoniḥ sthāvarajaṅgamātmakatvāt dvividhaprabhāvaḥ hitāhitodarkaviśeṣāt caturvidhopayogaḥ pānāśanabhakṣyalehyopayogāt ṣaḍāsvādaḥ rasabhedataḥ ṣaḍvidhatvāt viṃśatiguṇaḥ gurulaghuśītoṣṇasnigdharūkṣamandatīkṣṇasthirasaramṛdukaṭhinaviśadapicchilaślakṣṇakharasūkṣmasthūlasāndradravānugamāt aparisaṃkhyeyavikalpaḥ dravyasaṃyogakaraṇabāhulyāt //
Mahābhārata
MBh, 1, 90, 5.2 na tṛpyāmi kathāṃ śṛṇvann amṛtāsvādasaṃmitām //
MBh, 12, 137, 9.2 amṛtāsvādasadṛśaṃ balatejovivardhanam /
MBh, 12, 137, 76.1 yaśca tiktaṃ kaṣāyaṃ vāpyāsvādavidhuraṃ hitam /
MBh, 13, 94, 17.2 rājan pratigraho rājño madhvāsvādo viṣopamaḥ /
MBh, 13, 115, 9.1 manovāci tathāsvāde doṣā hyeṣu pratiṣṭhitāḥ /
Manusmṛti
ManuS, 11, 9.2 madhvāpāto viṣāsvādaḥ sa dharmapratirūpakaḥ //
Rāmāyaṇa
Rām, Ki, 58, 1.1 tatastad amṛtāsvādaṃ gṛdhrarājena bhāṣitam /
Rām, Utt, 68, 3.2 phalamūlaiḥ sukhāsvādair bahurūpaiśca pādapaiḥ //
Rām, Utt, 68, 5.1 tad āścaryam ivātyarthaṃ sukhāsvādam anuttamam /
Saundarānanda
SaundĀ, 11, 41.2 bhraṣṭasyārtasya duḥkhena kimāsvādaḥ karoti saḥ //
SaundĀ, 17, 15.1 sambhārataḥ pratyayataḥ svabhāvādāsvādato doṣaviśeṣataśca /
SaundĀ, 18, 9.1 yatpītamāsvādavaśendriyeṇa darpeṇa kandarpaviṣaṃ mayāsīt /
Yogasūtra
YS, 3, 36.1 tataḥ prātibhaśrāvaṇavedanādarśāsvādavārttā jāyante //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 10, 42.2 dravyam ekaṃ ṣaḍāsvādam asaṃyuktāś ca ṣaḍ rasāḥ //
AHS, Sū., 10, 43.2 bhedās trikā viṃśatir ekam eva dravyaṃ ṣaḍāsvādam iti triṣaṣṭiḥ //
AHS, Cikitsitasthāna, 7, 65.1 anirdeśyasukhāsvādā svayaṃvedyaiva yā param /
Bodhicaryāvatāra
BoCA, 7, 3.1 avyāpārasukhāsvādanidrāpāśrayatṛṣṇayā /
BoCA, 8, 80.1 evamādīnavo bhūyānalpāsvādastu kāminām /
BoCA, 8, 81.1 tasyāsvādalavasyārthe yaḥ paśorapy adurlabhaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 13, 8.2 kimāsvādam idaṃ pānam iti pratyabravaṃ tataḥ //
BKŚS, 13, 9.1 āpāne madhurāsvādam anusvāde tu tiktakam /
BKŚS, 18, 49.1 iti protsāhitaḥ pāpair labdhāsvādaś ca pārthivaḥ /
BKŚS, 18, 50.1 kiṃtu rasyatarāsvādaṃ na ca madyaṃ yatas tataḥ /
BKŚS, 18, 115.2 triphalāvirasāsvādaṃ pānam āsevitaṃ mayā //
BKŚS, 18, 532.1 athābhilaṣitāsvādaṃ mṛjaujaḥpuṣṭivardhanam /
BKŚS, 18, 534.1 iti vismṛtaduḥkho 'pi sukhāsvādair amānuṣaiḥ /
BKŚS, 23, 35.2 sarasīvāmiṣāsvādagṛddhair bakakadambakaiḥ //
BKŚS, 23, 119.2 ramyāsvādaṃ ca pathyaṃ ca ko 'vamanyeta bheṣajam //
Divyāvadāna
Divyāv, 2, 325.0 sa kathayati bhrātaḥ mahāsamudro bahvādīnavo 'lpāsvādaḥ //
Divyāv, 2, 440.0 kimarthamalpotsukastiṣṭhasīti sa kathayati bhavantaḥ ahaṃ bhrātrā abhihitaḥ mahāsamudro 'lpāsvādo bahvādīnavaḥ //
Divyāv, 17, 461.2 alpāsvādān bahuduḥkhān kāmān vijñāya piṇḍataḥ //
Kumārasaṃbhava
KumSaṃ, 3, 32.1 cūtāṅkurāsvādakaṣāyakaṇṭhaḥ puṃskokilo yan madhuraṃ cukūja /
Kāmasūtra
KāSū, 3, 1, 20.1 parasparasukhāsvādā krīḍā yatra prayujyate /
Kūrmapurāṇa
KūPur, 1, 25, 31.2 vacobhiramṛtāsvādairmānito madhusūdanaḥ //
Liṅgapurāṇa
LiPur, 1, 9, 20.2 saṃviddivyarase tasminnāsvādo hyaprayatnataḥ //
Meghadūta
Megh, Pūrvameghaḥ, 45.2 prasthānaṃ te kathamapi sakhe lambamānasya bhāvi jñātāsvādo vivṛtajaghanāṃ ko vihātuṃ samarthaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 34, 28.0 tatphalāny āsvādenāmṛtopamāni ca kecidajñānād guḍavad bhakṣayanti //
Suśrutasaṃhitā
Su, Sū., 46, 331.2 āsvādato bhūtaguṇaiśca matvā tadādiśed dravyam analpabuddhiḥ //
Tantrākhyāyikā
TAkhy, 2, 189.3 varaṃ prāṇatyāgo na ca piśunavākyeṣv abhiratir varaṃ bhikṣārthitvaṃ na ca paradhanāsvādam asakṛt //
Yājñavalkyasmṛti
YāSmṛ, 3, 229.2 rajasvalāmukhāsvādaḥ surāpānasamāni tu //
Amaraughaśāsana
AmarŚās, 1, 19.1 kaṭukatiktakaṣāyāmlamadhuralavaṇāś ceti ṣaṭ āsvādāḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 13.1 astu bhedād asaṃkhyātvam aikyaṃ vāsvādalakṣaṇāt /
Bhāgavatapurāṇa
BhāgPur, 11, 16, 36.2 āsvādaśrutyavaghrāṇam ahaṃ sarvendriyendriyam //
Bhāratamañjarī
BhāMañj, 1, 578.1 tataḥ sparśasukhāsvādamīlitārdhavilocanaḥ /
BhāMañj, 5, 33.1 atha tadvacanāsvādalolamauliṣu rājasu /
BhāMañj, 15, 16.1 iyaṃ bhavasukhāsvādaratistatparacetasām /
Garuḍapurāṇa
GarPur, 1, 105, 8.1 rajasvalāmukhāsvādaḥ surāpānasamāni tu /
GarPur, 1, 114, 46.2 bhogāsvādeṣu viśvāsaṃ kaḥ prājñaḥ kartumarhati //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 6.2 labdhaṃ yena praguṇagatinā tatpriyāyāḥ sakāśāt tatsāvarṇyaṃ śravaṇarasanāsvādayogyā sudhā ca //
Hitopadeśa
Hitop, 4, 84.1 sukhāsvādaparo yas tu saṃsāre satsamāgamaḥ /
Kathāsaritsāgara
KSS, 3, 4, 346.2 labdhadivyarasāsvādaḥ ko hi rajyedrasāntare //
KSS, 5, 2, 105.1 tadāsvādena bālaśca sampanno 'bhūt sa rākṣasaḥ /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 152.0 tasmātkāvye doṣābhāvaguṇālaṃkāramayatvalakṣaṇena nāṭye caturvidhābhinayarūpeṇa nibiḍanijamohasaṃkaṭakāriṇā vibhāvādisādhāraṇīkaraṇātmanābhidhāto dvitīyenāṃśena bhāvakatvavyāpāreṇa bhāvyamāno raso 'nubhavasmṛtyādivilakṣaṇena rajastamo'nuvedhavaicitryabalād drutivistāravikāsalakṣaṇena sattvodrekaprakāśānandamayanijasaṃvidviśrāntilakṣaṇena parabrahmāsvādasavidhena bhogena paraṃ bhujyata iti //
NŚVi zu NāṭŚ, 6, 32.2, 167.0 yat kāvyena bhāvyante rasāḥ ityucyate tatra vibhāvādijanitacarvaṇātmakāsvādarūpapratyayagocaratāpādanam eva yadi bhāvanaṃ tadabhyupagamyata eva //
Rasahṛdayatantra
RHT, 1, 30.1 bālaḥ ṣoḍaśavarṣo viṣayarasāsvādalampaṭaḥ parataḥ /
Rasaratnasamuccaya
RRS, 1, 57.1 bālaḥ ṣoḍaśavarṣo viṣayarasāsvādalampaṭaḥ parataḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 478.2, 23.0 tayā ca bhojanamauṣadhatāmbūlāsvādapānīyapānavelāṃ varjayitvaikaṃ māsaṃ nirantaraṃ mukhe dhāraṇīyā //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 29.1 bālaḥ ṣoḍaśavarṣo viṣayarasāsvādalampaṭaḥ parataḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 3.1, 3.0 ata eva prati dravyaṃ madhurādirasasya nānāsvādopalambhaḥ //
SarvSund zu AHS, Sū., 9, 3.1, 4.0 tathā ca drākṣākṣoḍakṣīrekṣukṣaudragokṣurādau dravye satyapi mādhurye 'paro 'para āsvāda upalabhyate //
SarvSund zu AHS, Sū., 9, 3.1, 5.0 evamamlānāmapi mātuluṅgadhānyāmlādīnāṃ dravyāṇāṃ nānāsvādopalambhaḥ //
SarvSund zu AHS, Sū., 9, 3.1, 7.0 api caiṣāṃ drākṣādīnām anekarasatvam āsvādaviśeṣādanumīyamānaṃ bhūyasā rasenānyarasābhibhavaṃ kṛtvā vyapadiśyate idaṃ madhuram idam amlādyanyatamam mahābhūtavat //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.2, 1.0 ata unmeṣād upalakṣyamāṇād apralīyamānasthūlasūkṣmādidehāhambhāvasya yogino 'cireṇaiva bhrūmadhyādau tārakāprakāśarūpo bindur aśeṣavedyasāmānyaprakāśātmā nādaḥ sakalavācakāvibhediśabdanarūpo 'nāhatadhvanirūpo rūpamandhakāre 'pi prakāśanaṃ tejaḥ rasaśca rasanāgre lokottara āsvādaḥ kṣobhakatvena spandatattvasamāsādanavighnabhūtatāvatsaṃtoṣapradatvena vartante //
Tantrāloka
TĀ, 1, 11.1 tadāsvādabharāveśabṛṃhitāṃ matiṣaṭpadīm /
TĀ, 11, 63.2 ucchalatsaṃvidāmātraviśrāntyāsvādayoginaḥ //
TĀ, 17, 106.2 śivāmodabharāsvādadarśanasparśanānyalam //
TĀ, 26, 65.1 nānāsvādarasāmimāṃ trijagatīṃ hṛccakrayantrārpitām ūrdhvādhyastavivekagauravabharānniṣpīḍya niḥṣyanditam /
Ānandakanda
ĀK, 1, 15, 481.2 snānadhyānārcanaparo madhurāsvādalolupaḥ //
Āryāsaptaśatī
Āsapt, 2, 95.1 ābhaṅgurāgrabahuguṇadīrghāsvādapradā priyādṛṣṭiḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 42.0 tathā madhurasyāvāntarāsvādabhede 'pi madhuratvajātyanatikramaḥ kṛṣṇavarṇāvāntarabhede yathā kṛṣṇatvānatikramaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 43.0 nanu maivaṃ bhavatv aparisaṃkhyeyatvaṃ rasānāṃ parasparasaṃyogāt tu ya āsvādaviśeṣaḥ sa kāryaviśeṣakaro 'pi na hi yanmadhurāmlena kriyate tanmadhureṇa vāmlena vā śakyam atastena parasparasaṃyogenāparisaṃkhyeyatvaṃ bhaviṣyatītyāha parasparetyādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 47.0 madhurādīnām avāntarāsvādaviśeṣo'pi parasparasaṃsargakṛto jñeyaḥ //
ĀVDīp zu Ca, Sū., 26, 28.2, 2.0 śuṣkasya ceti cakārād ārdrasya ca ādau ceti cakārādante ca tena śuṣkasya vārdrasya vā prathamajihvāsambandhe vāsvādānte vā yo vyaktatvena madhuro 'yam amlo 'yam ityādinā vikalpena gṛhyate sa vyaktaḥ yas tūktāvasthācatuṣṭaye 'pi vyakto nopalabhyate kiṃ tarhy avyapadeśyatayā chāyāmātreṇa kāryadarśanena vā mīyate so 'nurasa iti vākyārthaḥ //
Śukasaptati
Śusa, 1, 8.6 sā ca śukavacanaṃ śakunamiti kṛtvā prahasya tamāha he śukarāja narāntarāsvādaṃ vijñātuṃ pracalitāsmi /
Bhāvaprakāśa
BhPr, 6, 2, 15.1 kācidāsvādamātreṇa kācidgandhena bhedayet /
Kokilasaṃdeśa
KokSam, 2, 14.1 tasyāstīre punarupavanaṃ tatra cūto 'sti potas tvajjātīyaiḥ pika parivṛtaḥ pallavāsvādalubdhaiḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 30.2, 7.0 punaḥ ṣoḍaśavarṣebhyaḥ paraḥ viṣayarasāsvādalampaṭo bhavati viṣayāḥ śabdasparśarūparasagandhā rasāḥ śṛṅgārahāsyakaruṇaraudravīrabhayānakabībhatsādbhutaśāntāḥ //
MuA zu RHT, 1, 30.2, 8.0 kecit śāntaṃ rasaṃ na bruvanti nirvikāratvāt eteṣām āsvādaḥ svādas tatra lampaṭo vyāsaktaḥ atha vā viṣayānantaraṃ snehastatreti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 231, 5.1 tatpuṣpamakarandasya rasāsvādaviduttamaḥ /