Occurrences

Haribhaktivilāsa

Haribhaktivilāsa
HBhVil, 1, 34.2 vipraṃ pradhvastakāmaprabhṛtiripughaṭaṃ nirmalāṅgaṃ gariṣṭhāṃ bhaktiṃ kṛṣṇāṅghripaṅkeruhayugalarajorāgiṇīm udvahantam /
HBhVil, 3, 30.2 yo grāhavaktrapatitāṅghrigajendraghoraśokapraṇāśam akaroddhṛtaśaṅkhacakraḥ //
HBhVil, 3, 54.3 so 'py aśeṣaḥ kṣayaṃ yāti smṛtvā kṛṣṇāṅghripaṅkajam //
HBhVil, 3, 84.2 dṛṣṭaṃ tavāṅghriyugalaṃ janatāpavargaṃ brahmādibhir hṛdi vicintyam agādhabodhaiḥ /
HBhVil, 3, 144.1 śrīhastāṅghrimukhāmbhojakṣālanāya ca tadgṛhe /
HBhVil, 3, 185.1 niṣpāditāṅghriśaucas tu pāpāv abhyukṣya vai punaḥ /
HBhVil, 3, 261.1 dhautāṅghripāṇir ācāntaḥ kṛtvā saṅkalpam ādarāt /
HBhVil, 3, 317.1 mūlamantram athoccārya dhyāyan kṛṣṇāṅghripaṅkaje /
HBhVil, 4, 100.1 svagṛhe vācaran snānaṃ prakṣālyāṅghrī karau tathā /
HBhVil, 4, 166.1 tato bhūmigatāṅghriḥ san niviśyācamya darbhabhṛt /
HBhVil, 5, 12.9 aṅgaṃ saṃkocayann antaḥ praviśed dakṣiṇāṅghriṇā //
HBhVil, 5, 76.2 viṣṇuṃ bhāsvatkirīṭāṅgadavalayakalākalpahārodarāṅghriśroṇībhūṣaṃ savakṣomaṇimakaramahākuṇḍalāmṛṣṭagaṇḍam /
HBhVil, 5, 162.2 nyasen netradvaye vaktre hṛdguhyāṅghriṣu ca kramāt //
HBhVil, 5, 183.1 matsyāṅkuśāradaraketuyavābjavajrasaṃlakṣitāruṇakarāṅghritalābhirāmam /
HBhVil, 5, 446.2 hatyāṃ hanti yadaṅghrisaṅgatulasī steyaṃ ca toyaṃ pade naivedyaṃ bahumadyapānaduritaṃ gurvaṅganāsaṅgajam /