Occurrences

Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Daśakumāracarita
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Matsyapurāṇa
Sūryaśataka
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mukundamālā
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sūryaśatakaṭīkā
Tantrāloka
Ānandakanda
Gheraṇḍasaṃhitā
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Kokilasaṃdeśa
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 8.2 aṅghriṇā viṣṇo mā tvāvakramiṣam /
Śatapathabrāhmaṇa
ŚBM, 1, 4, 5, 2.1 aṅghriṇā viṣṇo mā tvāvakramiṣamiti /
Mahābhārata
MBh, 4, 1, 1.10 lakṣmīpater aṅghriyugaṃ smared yadā /
Amarakośa
AKośa, 2, 61.1 śiro 'graṃ śikharaṃ vā nā mūlaṃ budhno 'ṅghrināmakaḥ /
AKośa, 2, 336.2 pādāgraṃ prapadaṃ pādaḥ padaṅghriścaraṇo 'striyām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 31.1 nīcaromanakhaśmaśrur nirmalāṅghrimalāyanaḥ /
AHS, Śār., 3, 90.2 gauroṣṇāṅgas tāmrahastāṅghrivaktraḥ śūro mānī piṅgakeśo 'lparomā //
Bodhicaryāvatāra
BoCA, 10, 14.1 paśyantvenaṃ bhavantaḥ suraśatamukuṭairarcyamānāṅghripadmaṃ kāruṇyādārdradṛṣṭiṃ śirasi nipatitānekapuṣpaughavṛṣṭim /
Daśakumāracarita
DKCar, 1, 1, 1.2 jyotiścakrākṣadaṇḍastribhuvanavijayastambhadaṇḍo 'ṅghridaṇḍaḥ śreyastraivikramaste vitaratu vibudhadveṣiṇāṃ kāladaṇḍaḥ //
DKCar, 2, 1, 41.1 kṣaṇe ca tasminmumuce tadaṅghriyugalaṃ rajataśṛṅkhalayā //
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
DKCar, 2, 7, 52.0 taccaraṇarajaḥkaṇaiḥ kaiścana śirasi kīrṇairanekasyāneka ātaṅkaściraṃ cikitsakairasaṃhāryaḥ saṃhṛtaḥ tadaṅghrikṣālanasalilasekair niṣkalaṅkaśirasāṃ naśyanti kṣaṇenaikenākhilanarendrayantralaṅghinaś caṇḍatārāgrahāḥ //
DKCar, 2, 8, 181.0 taṃ caikaṃ mṛgaṃ dattvā mṛgayave anyasyāpalomatvacaḥ klomāpohya niṣkulākṛtya vikṛtyorvaṅghrigrīvādīni śūlākṛtya dāvāṅgāreṣu taptenāmiṣeṇa tayorātmanaśca kṣudhamatārṣam //
Kātyāyanasmṛti
KātySmṛ, 1, 311.2 sa samyagbhāvitaḥ kāryo jihvāpāṇyaṅghrivarjitaḥ //
Kāvyālaṃkāra
KāvyAl, 5, 63.1 prajājanaśreṣṭhavariṣṭhabhūbhṛcchirocitāṅghreḥ pṛthukīrtidhiṣṇya /
Kūrmapurāṇa
KūPur, 1, 15, 190.1 jayādidevāmarapūjitāṅghre vibhāgahīnāmalatattvarūpa /
KūPur, 1, 25, 5.2 padmāṅghrinayanaṃ cāru susmitaṃ sugatipradam //
Matsyapurāṇa
MPur, 98, 14.2 sṛṣṭermukhe'vyaṅgavapuḥ sabhāryaḥ prabhūtaputrānvayavanditāṅghriḥ //
MPur, 119, 29.2 phaṇīndrasaṃniviṣṭo'ṅghrirdvitīyaśca tathānagha //
MPur, 119, 30.1 lakṣayutsaṅgagato 'ṅghristu śeṣabhogapraśāyinaḥ /
MPur, 119, 34.1 lakṣmyā saṃvāhyamānāṅghriḥ padmapattranibhaiḥ karaiḥ /
MPur, 131, 29.3 puruṣaḥ sindutilakaś caturaṅghris trilocanaḥ //
MPur, 138, 34.2 kṛtā muhūrtena sukhena gantuṃ chinnottamāṅgāṅghrikarāḥ karālāḥ //
MPur, 150, 211.2 lakṣmīkarayugājasralālitāṅghrisaroruhaḥ //
MPur, 154, 399.1 tvadaṅghriyugmaṃ hṛdayena bibhrato mahābhitāpapraśamaikahetukam /
Sūryaśataka
SūryaŚ, 1, 6.1 śīrṇaghrāṇāṅghripāṇīn vraṇibhir apaghanair ghargharāvyaktaghoṣān dīrghāghrātān aghaughaiḥ punarapi ghaṭayatyeka ullāghayan yaḥ /
Viṣṇupurāṇa
ViPur, 2, 15, 10.1 prakṣālitāṅghripāṇiṃ ca kṛtāsanaparigraham /
ViPur, 3, 7, 18.1 harim amaragaṇārcitāṅghripadmaṃ praṇamati yaḥ paramārthato hi martyaḥ /
ViPur, 3, 11, 20.1 niṣpāditāṅghriśaucastu pādāvabhyukṣya vai punaḥ /
ViPur, 5, 7, 45.1 vraṇāḥ phaṇe 'bhavaṃścāsya kṛṣṇasyāṅghrinikuṭṭanaiḥ /
ViPur, 5, 9, 27.1 sahasravaktro hi bhavānmahātmā sahasrahastāṅghriśarīrabhedaḥ /
ViPur, 6, 5, 37.1 ślathadgrīvāṅghrihasto 'tha vyāpto vepathunā naraḥ /
ViPur, 6, 7, 83.1 samasthitorujaṅghaṃ ca susthitāṅghrikarāmbujam /
Viṣṇusmṛti
ViSmṛ, 1, 43.1 saṃvāhyamānāṅghriyugaṃ lakṣmyā karatalaiḥ śubhaiḥ /
Śatakatraya
ŚTr, 3, 87.2 kiṃ yuktaṃ sahasābhyupaiti balavān kālaḥ kṛtānto 'kṣamī hā jñātaṃ madanāntakāṅghriyugalaṃ muktvāsti nānyo gatiḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 61.2 chattratrayaṃ ratnamayadhvajo 'ṅghrinyāse ca cāmīkarapaṅkajāni //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 401.1 netraṃ pādaḥ śiphā cāṅghriḥ mūlaṃ śālūkakandakau /
Bhāgavatapurāṇa
BhāgPur, 1, 5, 19.2 smaran mukundāṅghryupagūhanaṃ punar vihātum icchen na rasagraho janaḥ //
BhāgPur, 1, 8, 22.2 namaḥ paṅkajanetrāya namaste paṅkajāṅghraye //
BhāgPur, 1, 11, 6.1 natāḥ sma te nātha sadāṅghripaṅkajaṃ viriñcavairiñcyasurendravanditam /
BhāgPur, 1, 11, 34.1 yadyapyasau pārśvagato rahogatas tathāpi tasyāṅghriyugaṃ navaṃ navam /
BhāgPur, 1, 14, 38.2 adhikramantyaṅghribhirāhṛtāṃ balāt sabhāṃ sudharmāṃ surasattamocitām //
BhāgPur, 1, 15, 9.1 yattejasā nṛpaśiro'ṅghrim ahan makhārtham āryo 'nujastava gajāyutasattvavīryaḥ /
BhāgPur, 1, 15, 29.1 vāsudevāṅghryanudhyānaparibṛṃhitaraṃhasā /
BhāgPur, 1, 16, 37.2 sthairyaṃ samānam aharan madhumāninīnāṃ romotsavo mama yadaṅghriviṭaṅkitāyāḥ //
BhāgPur, 1, 18, 20.2 hitvetarān prārthayato vibhūtir yasyāṅghrireṇuṃ juṣate 'nabhīpsoḥ //
BhāgPur, 1, 19, 5.2 kṛṣṇāṅghrisevām adhimanyamāna upāviśat prāyam amartyanadyām //
BhāgPur, 1, 19, 6.1 yā vai lasacchrītulasīvimiśrakṛṣṇāṅghrireṇvabhyadhikāmbunetrī /
BhāgPur, 1, 19, 7.2 dadhau mukundāṅghrim ananyabhāvo munivrato muktasamastasaṅgaḥ //
BhāgPur, 2, 1, 37.1 brahmānanaṃ kṣatrabhujo mahātmā viḍūruraṅghriśritakṛṣṇavarṇaḥ /
BhāgPur, 2, 3, 23.1 jīvañchavo bhāgavatāṅghrireṇuṃ na jātu martyo 'bhilabheta yastu /
BhāgPur, 2, 4, 21.1 yadaṅghryabhidhyānasamādhidhautayā dhiyānupaśyanti hi tattvam ātmanaḥ /
BhāgPur, 2, 5, 31.3 śrotraṃ tvagghrāṇadṛgjihvā vāgdormeḍhrāṅghripāyavaḥ //
BhāgPur, 2, 5, 35.2 sahasrorvaṅghribāhvakṣaḥ sahasrānanaśīrṣavān //
BhāgPur, 3, 1, 37.2 yasyāṅghripātaṃ raṇabhūr na sehe mārgaṃ gadāyāś carato vicitram //
BhāgPur, 3, 2, 4.1 sa muhūrtam abhūt tūṣṇīṃ kṛṣṇāṅghrisudhayā bhṛśam /
BhāgPur, 3, 2, 18.1 ko vā amuṣyāṅghrisarojareṇuṃ vismartum īśīta pumān vijighran /
BhāgPur, 3, 4, 8.1 vāma ūrāv adhiśritya dakṣiṇāṅghrisaroruham /
BhāgPur, 3, 5, 39.2 ātman labhante bhagavaṃs tavāṅghricchāyāṃ savidyām ata āśrayema //
BhāgPur, 3, 5, 41.2 jñānena vairāgyabalena dhīrā vrajema tat te 'ṅghrisarojapīṭham //
BhāgPur, 3, 7, 22.1 yam āhur ādyaṃ puruṣaṃ sahasrāṅghryūrubāhukam /
BhāgPur, 3, 8, 24.2 ratnodadhārauṣadhisaumanasya vanasrajo veṇubhujāṅghripāṅghreḥ //
BhāgPur, 3, 8, 26.1 puṃsāṃ svakāmāya viviktamārgair abhyarcatāṃ kāmadughāṅghripadmam /
BhāgPur, 3, 9, 6.2 tāvan mamety asadavagraha ārtimūlaṃ yāvan na te 'ṅghrim abhayaṃ pravṛṇīta lokaḥ //
BhāgPur, 3, 13, 36.2 chandāṃsi yasya tvaci barhiromasv ājyaṃ dṛśi tv aṅghriṣu cāturhotram //
BhāgPur, 3, 14, 6.2 mṛtyoḥ kṛtvaiva mūrdhny aṅghrim āruroha hareḥ padam //
BhāgPur, 3, 15, 44.2 labdhāśiṣaḥ punar avekṣya tadīyam aṅghridvaṃdvaṃ nakhāruṇamaṇiśrayaṇaṃ nidadhyuḥ //
BhāgPur, 3, 15, 48.2 ye 'ṅga tvadaṅghriśaraṇā bhavataḥ kathāyāḥ kīrtanyatīrthayaśasaḥ kuśalā rasajñāḥ //
BhāgPur, 3, 15, 49.2 vācaś ca nas tulasīvad yadi te 'ṅghriśobhāḥ pūryeta te guṇagaṇair yadi karṇarandhraḥ //
BhāgPur, 3, 16, 9.1 yeṣāṃ bibharmy aham akhaṇḍavikuṇṭhayogamāyāvibhūtir amalāṅghrirajaḥ kirīṭaiḥ /
BhāgPur, 3, 16, 20.2 dhanyārpitāṅghritulasīnavadāmadhāmno lokaṃ madhuvratapater iva kāmayānā //
BhāgPur, 3, 18, 22.2 eṣa te deva devānām aṅghrimūlam upeyuṣām /
BhāgPur, 3, 19, 26.2 viśīrṇabāhvaṅghriśiroruho 'patad yathā nagendro lulito nabhasvatā //
BhāgPur, 3, 22, 17.1 yāṃ harmyapṛṣṭhe kvaṇadaṅghriśobhāṃ vikrīḍatīṃ kandukavihvalākṣīm /
BhāgPur, 3, 31, 3.1 māsena tu śiro dvābhyāṃ bāhvaṅghryādyaṅgavigrahaḥ /
BhāgPur, 3, 33, 4.2 viśvaṃ yugānte vaṭapattra ekaḥ śete sma māyāśiśur aṅghripānaḥ //
BhāgPur, 4, 5, 6.2 udyamya śūlaṃ jagadantakāntakaṃ samprādravad ghoṣaṇabhūṣaṇāṅghriḥ //
BhāgPur, 4, 6, 5.2 prasādayadhvaṃ pariśuddhacetasā kṣipraprasādaṃ pragṛhītāṅghripadmam //
BhāgPur, 4, 6, 40.1 sa tūpalabhyāgatam ātmayoniṃ surāsureśair abhivanditāṅghriḥ /
BhāgPur, 4, 7, 29.2 tava varada varāṅghrāv āśiṣehākhilārthe hy api munibhir asaktair ādareṇārhaṇīye /
BhāgPur, 4, 8, 20.1 yasyāṅghripadmaṃ paricarya viśvavibhāvanāyāttaguṇābhipatteḥ /
BhāgPur, 4, 9, 43.2 viṣvaksenāṅghrisaṃsparśahatāśeṣāghabandhanam //
BhāgPur, 4, 12, 6.1 bhajasva bhajanīyāṅghrimabhavāya bhavacchidam /
BhāgPur, 4, 21, 32.2 yadaṅghrimūle kṛtaketanaḥ punarna saṃsṛtiṃ kleśavahāṃ prapadyate //
BhāgPur, 4, 21, 33.2 amāyinaḥ kāmadughāṅghripaṅkajaṃ yathādhikārāvasitārthasiddhayaḥ //
BhāgPur, 4, 22, 40.2 tattvaṃ harerbhagavato bhajanīyamaṅghriṃ kṛtvoḍupaṃ vyasanamuttara dustarārṇam //
BhāgPur, 4, 24, 51.2 samacārvaṅghrijaṅghoru nimnajānusudarśanam //
BhāgPur, 4, 24, 58.1 athānaghāṅghrestava kīrtitīrthayorantarbahiḥsnānavidhūtapāpmanām /
BhāgPur, 4, 25, 28.2 tvadaṅghrikāmāptasamastakāmaṃ kva padmakośaḥ patitaḥ karāgrāt //
BhāgPur, 8, 7, 26.1 agnirmukhaṃ te 'khiladevatātmā kṣitiṃ vidurlokabhavāṅghripaṅkajam /
BhāgPur, 8, 7, 33.1 ye tvātmarāmagurubhirhṛdi cintitāṅghridvandvaṃ carantamumayā tapasābhitaptam /
BhāgPur, 10, 2, 32.2 āruhya kṛcchreṇa paraṃ padaṃ tataḥ patantyadho 'nādṛtayuṣmadaṅghrayaḥ //
BhāgPur, 11, 2, 43.1 ity acyutāṅghriṃ bhajato 'nuvṛttyā bhaktir viraktir bhagavatprabodhaḥ /
BhāgPur, 11, 2, 54.1 bhagavata uruvikramāṅghriśākhānakhamaṇicandrikayā nirastatāpe /
BhāgPur, 11, 2, 55.2 praṇayaraśanayā dhṛtāṅghripadmaḥ sa bhavati bhāgavatapradhāna uktaḥ //
BhāgPur, 11, 4, 6.2 naiṣkarmyalakṣaṇam uvāca cacāra karma yo 'dyāpi cāsta ṛṣivaryaniṣevitāṅghriḥ //
BhāgPur, 11, 6, 10.1 syān nas tavāṅghrir aśubhāśayadhūmaketuḥ kṣemāya yo munibhir ārdrahṛdohyamānaḥ /
BhāgPur, 11, 6, 12.2 yaḥ supraṇītam amuyārhaṇam ādadan no bhūyāt sadāṅghrir aśubhāśayadhūmaketuḥ //
BhāgPur, 11, 6, 19.2 ānuśravaṃ śrutibhir aṅghrijam aṅgasaṅgais tīrthadvayaṃ śuciṣadas ta upaspṛśanti //
BhāgPur, 11, 6, 43.1 nāhaṃ tavāṅghrikamalaṃ kṣaṇārdham api keśava /
BhāgPur, 11, 14, 16.2 anuvrajāmy ahaṃ nityaṃ pūyeyety aṅghrireṇubhiḥ //
BhāgPur, 11, 16, 5.2 tā mahyam ākhyāhy anubhāvitās te namāmi te tīrthapadāṅghripadmam //
BhāgPur, 11, 19, 9.2 paśyāmi nānyac charaṇaṃ tavāṅghridvaṃdvātapatrād amṛtābhivarṣāt //
Garuḍapurāṇa
GarPur, 1, 2, 17.2 sahasrākṣaṃ sahasrāṅghriṃ sahasroruṃ varānanam //
GarPur, 1, 47, 3.2 garbhavistāravistīrṇaḥ śukāṅghriśca vidhīyate //
GarPur, 1, 47, 4.2 nirgamastu śukāṅghreśca ucchrāyaḥ śikharārdhagaḥ //
GarPur, 1, 47, 17.2 śukāṅghriḥ pūrvavajjñeyā nirgamocchrāyakaṃ bhavet //
Hitopadeśa
Hitop, 4, 66.15 kṣālayanty api vṛkṣāṅghriṃ nadīvelā nikṛntati //
Kathāsaritsāgara
KSS, 3, 4, 405.1 ityāptarājyavibhavaḥ kramaśaḥ sa kṛtsnāṃ jitvā mahīmakhilarājakapūjitāṅghriḥ /
KSS, 5, 3, 287.2 utpannabhāvinijanūtanacakravartiyuṣmatsutāṅghriyugadarśanasābhilāṣam //
Mukundamālā
MukMā, 1, 26.2 kṛṣṇaṃ lokaya locanadvaya harergacchāṅghriyugmālayaṃ jighra ghrāṇa mukundapādatulasīṃ mūrdhannamādhokṣajam //
Rasaratnasamuccaya
RRS, 14, 91.1 pūtīkarañjaṣaṭkolavyāghrīsaubhāñjanāṅghribhiḥ /
RRS, 16, 64.2 triphalānāṃ daśāṅghrīṇāṃ kaṣāyeṇa tataḥ param //
Rasaratnākara
RRĀ, Ras.kh., 6, 85.2 śālmalyaṅghri phalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayec cūrṇāṃśā vijayāsitādviguṇitā madhvājyamiśraṃtu tat //
Rasendracintāmaṇi
RCint, 8, 237.2 śālmalyaṅghriphalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayet cūrṇāṃśā vijayā sitā dviguṇitā madhvājyamiśraṃ tu tat //
RCint, 8, 269.1 rasagandhakalauhābhraṃ samaṃ sūtāṅghri hema ca /
Rasendracūḍāmaṇi
RCūM, 16, 31.1 rambhāpaṭutriphalalāṅgalikāniśārdhaśobhāñjanāṅghrikharamañjarikāṅghrisaṃkhyaiḥ /
RCūM, 16, 31.1 rambhāpaṭutriphalalāṅgalikāniśārdhaśobhāñjanāṅghrikharamañjarikāṅghrisaṃkhyaiḥ /
Rasendrasārasaṃgraha
RSS, 1, 199.1 otorviṣṭhāsamaṃ tutthaṃ sakṣaudraṃ ṭaṅkaṇāṅghriyuk /
Rasārṇava
RArṇ, 7, 116.2 guñjākarañjadhuttūrahayagandhāṅghritālakaiḥ //
RArṇ, 18, 209.2 natāṅghriḥ pāṇiniḥsūto jarayā stobhitendriyaḥ //
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 27.1 mūlaṃ tu netraṃ pādaḥ syād aṅghriścaraṇam ity api /
RājNigh, Manuṣyādivargaḥ, 78.0 jaṅghāṅghrisaṃdhigranthau tu ghuṭikā gulpha ityapi //
RājNigh, Manuṣyādivargaḥ, 80.0 vikramaścaraṇaḥ pādaḥ pādāṅghriś ca padaṃ kramaḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 10.0 śīrṇaghrāṇāṅghripāṇīn //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 14.0 ghrāṇaṃ cāṅghrī ca pāṇī ceti samāhāradvaṃdvaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 15.0 śīrṇā ghrāṇāṅghripāṇayo yeṣāṃ sāmarthyādaṅgināṃ te tathoktān //
Tantrāloka
TĀ, 1, 16.1 śrībhaṭṭanāthacaraṇābjayugāttathā śrībhaṭṭārikāṃghriyugalādgurusantatiryā /
Ānandakanda
ĀK, 1, 2, 14.1 kādalopamajaṅghā ca pāṭalāṅghrisaroruhā /
ĀK, 1, 6, 99.2 agnisparśanam aṅghribhyāṃ tāḍanaṃ godvijanmanoḥ //
ĀK, 1, 6, 109.1 vakṣaḥkarṇodarāṅghrau ca meḍhre śirasi sandhiṣu /
ĀK, 1, 16, 27.2 picchābhṛṅgavidārikāmadanakaṃ bījaṃ ca kacchūdbhavaṃ śālmalyaṅghripunarnavāgaruśatāvaryapyatho dīpyakam //
ĀK, 1, 16, 29.1 puṃsāṃ śukravivṛddhidārḍhyakaraṇe kṣīrānupānaṃ hitaṃ śālmalyaṅghrijalānupānam athavāpyanyacca yacchukralam /
ĀK, 1, 20, 101.1 vāmāṅghrimūlabhāgena yonisthānaṃ prapīḍayet /
ĀK, 1, 20, 101.2 dakṣiṇāṅghriṃ ca vitataṃ hastābhyām abhidhārayet //
ĀK, 2, 5, 56.1 mākṣikaṃ ca śilā hyamlairharidrā maricāṅghri ca /
ĀK, 2, 9, 64.1 vyāghrāṅghrisamapatrā yā raktapuṣpā payasvinī /
Gheraṇḍasaṃhitā
GherS, 2, 7.1 yonisthānakam aṅghrimūlaghaṭitaṃ saṃpīḍya gulphetaram /
Gorakṣaśataka
GorŚ, 1, 11.1 yonisthānakam aṅghrimūlaghaṭitaṃ kṛtvā dṛḍhaṃ vinyasen meḍhre pādam athaikam eva niyataṃ kṛtvā samaṃ vigraham /
GorŚ, 1, 58.1 vakṣonyastahanur nipīḍya suciraṃ yoniṃ ca vāmāṅghriṇā hastābhyām avadhāritaṃ prasāritaṃ pādaṃ tathā dakṣiṇam /
Haribhaktivilāsa
HBhVil, 1, 34.2 vipraṃ pradhvastakāmaprabhṛtiripughaṭaṃ nirmalāṅgaṃ gariṣṭhāṃ bhaktiṃ kṛṣṇāṅghripaṅkeruhayugalarajorāgiṇīm udvahantam /
HBhVil, 3, 30.2 yo grāhavaktrapatitāṅghrigajendraghoraśokapraṇāśam akaroddhṛtaśaṅkhacakraḥ //
HBhVil, 3, 54.3 so 'py aśeṣaḥ kṣayaṃ yāti smṛtvā kṛṣṇāṅghripaṅkajam //
HBhVil, 3, 84.2 dṛṣṭaṃ tavāṅghriyugalaṃ janatāpavargaṃ brahmādibhir hṛdi vicintyam agādhabodhaiḥ /
HBhVil, 3, 144.1 śrīhastāṅghrimukhāmbhojakṣālanāya ca tadgṛhe /
HBhVil, 3, 185.1 niṣpāditāṅghriśaucas tu pāpāv abhyukṣya vai punaḥ /
HBhVil, 3, 261.1 dhautāṅghripāṇir ācāntaḥ kṛtvā saṅkalpam ādarāt /
HBhVil, 3, 317.1 mūlamantram athoccārya dhyāyan kṛṣṇāṅghripaṅkaje /
HBhVil, 4, 100.1 svagṛhe vācaran snānaṃ prakṣālyāṅghrī karau tathā /
HBhVil, 4, 166.1 tato bhūmigatāṅghriḥ san niviśyācamya darbhabhṛt /
HBhVil, 5, 12.9 aṅgaṃ saṃkocayann antaḥ praviśed dakṣiṇāṅghriṇā //
HBhVil, 5, 76.2 viṣṇuṃ bhāsvatkirīṭāṅgadavalayakalākalpahārodarāṅghriśroṇībhūṣaṃ savakṣomaṇimakaramahākuṇḍalāmṛṣṭagaṇḍam /
HBhVil, 5, 162.2 nyasen netradvaye vaktre hṛdguhyāṅghriṣu ca kramāt //
HBhVil, 5, 183.1 matsyāṅkuśāradaraketuyavābjavajrasaṃlakṣitāruṇakarāṅghritalābhirāmam /
HBhVil, 5, 446.2 hatyāṃ hanti yadaṅghrisaṅgatulasī steyaṃ ca toyaṃ pade naivedyaṃ bahumadyapānaduritaṃ gurvaṅganāsaṅgajam /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 37.1 yonisthānakam aṅghrimūlaghaṭitaṃ kṛtvā dṛḍhaṃ vinyaset meṇḍhre pādam athaikam eva hṛdaye kṛtvā hanuṃ susthiram /
Kokilasaṃdeśa
KokSam, 1, 23.1 cūte cūte kusumakalikāṃ tvāṃ ca dṛṣṭvā sametaṃ bālāśokāhananamaruṇairaṅghribhistanvatīnām /
Rasasaṃketakalikā
RSK, 4, 51.2 citrakāṅghritvacaścūrṇaṃ rātrau godugdhake varam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 85, 77.2 aṅghriḥ pradīyatāṃ skandhe madīye hayamāruha //
SkPur (Rkh), Revākhaṇḍa, 153, 21.1 śīrṇaghrāṇāṅghrirabhavattapaḥ sarvaṃ nanāśa ca /
SkPur (Rkh), Revākhaṇḍa, 193, 28.1 romāṇyaśeṣās tava devasaṅghā vidyādharā nātha tavāṅghrirekhāḥ /
Sātvatatantra
SātT, 2, 5.2 yasmin kalārpitam idaṃ likhivac cakāsti nāgādhipair munigaṇaiḥ parisevitāṅghriḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 73.1 svāṅghrivārihatāghaugho viśvarūpaikadarśanaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 5, 16.1 yā bhogaśeṣe kāntasya liṅgaṃ vāmāṅghriṇā spṛśet /
Yogaratnākara
YRā, Dh., 190.1 otorviśā samaṃ tutthaṃ sakṣaudraṃ ṭaṅkaṇāṅghriyuk /