Occurrences

Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Ānandakanda

Bhāgavatapurāṇa
BhāgPur, 1, 15, 9.1 yattejasā nṛpaśiro'ṅghrim ahan makhārtham āryo 'nujastava gajāyutasattvavīryaḥ /
BhāgPur, 1, 19, 7.2 dadhau mukundāṅghrim ananyabhāvo munivrato muktasamastasaṅgaḥ //
BhāgPur, 3, 9, 6.2 tāvan mamety asadavagraha ārtimūlaṃ yāvan na te 'ṅghrim abhayaṃ pravṛṇīta lokaḥ //
BhāgPur, 3, 14, 6.2 mṛtyoḥ kṛtvaiva mūrdhny aṅghrim āruroha hareḥ padam //
BhāgPur, 4, 12, 6.1 bhajasva bhajanīyāṅghrimabhavāya bhavacchidam /
BhāgPur, 4, 22, 40.2 tattvaṃ harerbhagavato bhajanīyamaṅghriṃ kṛtvoḍupaṃ vyasanamuttara dustarārṇam //
BhāgPur, 11, 2, 43.1 ity acyutāṅghriṃ bhajato 'nuvṛttyā bhaktir viraktir bhagavatprabodhaḥ /
Garuḍapurāṇa
GarPur, 1, 2, 17.2 sahasrākṣaṃ sahasrāṅghriṃ sahasroruṃ varānanam //
Hitopadeśa
Hitop, 4, 66.15 kṣālayanty api vṛkṣāṅghriṃ nadīvelā nikṛntati //
Ānandakanda
ĀK, 1, 20, 101.2 dakṣiṇāṅghriṃ ca vitataṃ hastābhyām abhidhārayet //