Occurrences

Mahābhārata
Liṅgapurāṇa
Pañcārthabhāṣya
Mṛgendraṭīkā
Rājamārtaṇḍa
Tantrasāra
Āyurvedadīpikā

Mahābhārata
MBh, 12, 298, 18.2 tṛtīyaḥ sarga ityeṣa āhaṃkārika ucyate //
MBh, 12, 306, 103.1 tathaiva mahataḥ sthānam āhaṃkārikam eva ca /
Liṅgapurāṇa
LiPur, 1, 9, 47.2 prājāpatyamidaṃ proktam āhaṅkārikamuttamam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 32, 10.0 āha kim asya siddhasyaitadaiśvaryaṃ nityam āhosvit pārthivāpyataijasavāyavyavyomamānasāhaṃkārikamahadātmakādivad anityam iti //
PABh zu PāśupSūtra, 1, 34, 3.0 āhaṃkārikamahadātmakādibhir anityo yogaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 11.2, 5.0 bhautikendriyavādyabhiprāyeṇāhaṅkārikatvam indriyāṇām ākṣeptum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 13.1, 2.0 āhaṅkārikatve hi naiṣāṃ niyatārthatvaṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 9.0 tasmādviṣayāṇāmindriyāṇāṃ ca bhavadabhimatagrāhyagrāhakaniyamāsaṃbhavāt na kṣityādiprakṛtiniyamasiddhir ityāhaṅkārikāṇyevendriyāṇīti siddham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 4.0 tatra hi kiṃ kṛtaṃ ko bādhako jātaḥ āhaṃkārikatve satyapyadṛṣṭāvaruddhatvasya ko doṣa ityarthaḥ //
Rājamārtaṇḍa
RājMār zu YS, 3, 41.1, 1.0 śrotraṃ śabdagrāhakam āhaṃkārikam indriyam //
Tantrasāra
TantraS, 8, 74.0 śrotre tu śabdajananasāmarthyaviśiṣṭa iti yāvat ghrāṇe gandhajananayogyatāyukta iti bhautikam api na yuktam ahaṃ śṛṇomi ityādyanugamāc ca sphuṭam āhaṃkārikatvam karaṇatvena ca avaśyaṃ kartraṃśasparśitvam anyathā karaṇāntarayojanāyām anavasthādyāpātāt //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 24.2, 5.0 yadyapi ca sāṃkhye āhaṃkārikāṇīndriyāṇi yaduktaṃ sāttvika ekādaśakaḥ pravartate vaikṛtād ahaṃkārād iti tathāpi matabhedādbhautikatvam indriyāṇāṃ jñeyaṃ kiṃvā aupacārikam etadbhautikatvam indriyāṇāṃ jñeyam upacārabījaṃ ca yad guṇabhūyiṣṭhaṃ yad indriyaṃ gṛhṇāti tattadbhūyiṣṭham ityucyate cakṣustejo gṛhṇāti tena taijasam ucyate ityādi jñeyam //
ĀVDīp zu Ca, Śār., 1, 67.1, 7.1 tata iti āhaṅkārikakāryānantaraṃ tanmātrebhya utpannasthūlabhūtasaṃbandhāt //