Occurrences

Sāmavidhānabrāhmaṇa

Sāmavidhānabrāhmaṇa
SVidhB, 1, 2, 8.8 etā evājyāhutayaḥ /
SVidhB, 2, 6, 16.3 te āhutī kośe kṛtvā haritālena gohṛdayaśoṇitena cottareṇa saṃnayed yaṃ dviṣyāt pramaṃhiṣṭhīyenāsya śayyām avakiret agāraṃ ca bhasmanā /
SVidhB, 3, 1, 11.1 ima u tvā vicakṣata ity etenāhutisahasraṃ juhuyāt /
SVidhB, 3, 2, 1.1 trirātropoṣito bhadro no agnir āhuta ity etenāhutisahasraṃ juhuyāt /
SVidhB, 3, 2, 4.1 dvādaśarātropoṣita evā hy asi vīrayur ity etenāhutisahasraṃ juhuyāt /
SVidhB, 3, 2, 11.1 āhutisahasraṃ vā juhuyāt sāmānteṣu svāhākāraiḥ //
SVidhB, 3, 6, 10.1 saptarātropoṣitaḥ saptamukhyān uddiśya sadyaḥpīḍitena sarṣapatailena saptahenāhutisahasraṃ juhuyāt /
SVidhB, 3, 6, 12.1 trirātropoṣitaḥ kṛṣṇacaturdaśyāṃ śavād aṅgāram āhṛtya catuṣpathe bādhakam idhmam upasamādhāya vaibhītakena sruveṇa sarṣapatailenāhutisahasraṃ juhuyāt saṃmīlyena yatra vṛścaśabdaḥ syāt /