Occurrences

Chāndogyopaniṣad
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Śatapathabrāhmaṇa

Chāndogyopaniṣad
ChU, 5, 4, 2.2 tasyā āhuteḥ somo rājā sambhavati //
ChU, 5, 5, 2.2 tasyā āhuter varṣaṃ sambhavati //
ChU, 5, 6, 2.2 tasyā āhuter annaṃ sambhavati //
ChU, 5, 7, 2.2 tasyā āhuter retaḥ sambhavati //
ChU, 5, 8, 2.2 tasyā āhuter garbhaḥ sambhavati //
Kāṭhakasaṃhitā
KS, 6, 2, 4.0 tasyā āhutyāḥ puruṣo 'jāyata //
KS, 6, 2, 8.0 tasyā āhutyā aśvo 'jāyata //
KS, 6, 2, 13.0 tasyā āhutyā gaur ajāyatāvir ajāyatājājāyata yavo 'jāyata vrīhir ajāyata //
KS, 6, 2, 18.0 tasyā āhutyā vasanto 'jāyata grīṣmo 'jāyata varṣā ajāyanta śarad ajāyata hemanto 'jāyata //
KS, 11, 10, 24.0 saumyā āhutyā divo vṛṣṭiṃ cyāvayitum arhatīti //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 13, 2.0 tato mitrāvaruṇayor āhutyāḥ prapharvy udatiṣṭhat //
MS, 1, 6, 13, 5.0 tā abrūtām āhutyā vai tvam āvayor ajaniṣṭhā manos tvai tvam asi taṃ parehīti //
MS, 1, 8, 1, 42.0 tasyā āhutyāḥ puruṣo 'sṛjyata //
Śatapathabrāhmaṇa
ŚBM, 2, 3, 1, 1.2 tad yad etasyā agra āhuter udait tasmāt sūryo 'gnihotram //