Occurrences

Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Skandapurāṇa (Revākhaṇḍa)

Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 6, 3.1 atha vyādhitasyāturasya yakṣmagṛhītasya vā ṣaḍāhutiś caruḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 13, 4.0 mahāvyāhṛtayaś catasro ye tātṛṣur iti catasro 'ṣṭāhuti sthālīpāko 'vadānamiśraḥ //
Ṛgveda
ṚV, 8, 39, 4.2 ūrjāhutir vasūnāṃ śaṃ ca yoś ca mayo dadhe viśvasyai devahūtyai nabhantām anyake same //
Mahābhārata
MBh, 1, 155, 27.1 brāhmam uccārayaṃstejo hutāhutir ivānalaḥ /
MBh, 2, 17, 7.2 pramāṇabalasampanno hutāhutir ivānalaḥ /
MBh, 12, 350, 11.1 hutāhutir iva jyotir vyāpya tejomarīcibhiḥ /
Manusmṛti
ManuS, 3, 76.1 agnau prāstāhutiḥ samyag ādityam upatiṣṭhate /
Rāmāyaṇa
Rām, Utt, 3, 8.2 avardhata mahātejā hutāhutir ivānalaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 181, 28.1 bhṛguḥ krodhena jajvāla hutāhutirivānalaḥ /