Occurrences

Atharvaprāyaścittāni
Baudhāyanagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Suśrutasaṃhitā
Tantrākhyāyikā
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Rasaratnasamuccayabodhinī
Sātvatatantra

Atharvaprāyaścittāni
AVPr, 2, 8, 5.0 tāvad agniṃ paricareyur yāvad asthnām āharaṇam //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 6, 27.1 athāsyānugatasya yā prakṛtis tata āharaṇam //
BaudhGS, 3, 3, 33.1 sarvato vogrataḥ śūdrato 'py ācāryārthaṃ syād āharaṇaṃ dhārmyam ity eke //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 22.1 dakṣiṇāgner ekolmukāharaṇam //
Āpastambadharmasūtra
ĀpDhS, 1, 7, 21.0 sarvadā śūdrata ugrato vācāryārthasyāharaṇaṃ dhārmyam ity eke //
Mahābhārata
MBh, 1, 1, 214.2 prasahya vittāharaṇaṃ na kalkas tānyeva bhāvopahatāni kalkaḥ /
MBh, 1, 2, 47.2 kuṇḍalāharaṇaṃ parva tataḥ param ihocyate //
MBh, 1, 2, 71.9 haraṇāharaṇaṃ caiva dahanaṃ khāṇḍavasya ca /
MBh, 12, 335, 61.1 anena nūnaṃ vedānāṃ kṛtam āharaṇaṃ rasāt /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 25, 7.1 tair dṛḍhair asthisaṃlagnaśalyāharaṇam iṣyate /
AHS, Sū., 25, 33.1 aśmaryāharaṇaṃ sarpaphaṇāvad vakram agrataḥ /
Kāmasūtra
KāSū, 4, 1, 41.1 āgate ca prakṛtisthāyā eva prathamato darśanaṃ daivatapūjanam upahārāṇāṃ cāharaṇam iti pravāsacaryā //
KāSū, 6, 2, 6.11 sakhībhiḥ pūrṇapātrasyāharaṇam /
Suśrutasaṃhitā
Su, Cik., 1, 8.2 tadyathā apatarpaṇamālepaḥ pariṣeko 'bhyaṅgaḥ svedo vimlāpanam upanāhaḥ pācanaṃ visrāvaṇaṃ sneho vamanaṃ virecanaṃ chedanaṃ bhedanaṃ dāraṇaṃ lekhanameṣaṇamāharaṇaṃ vyadhanaṃ visrāvaṇaṃ sīvanaṃ saṃdhānaṃ pīḍanaṃ śoṇitāsthāpanaṃ nirvāpaṇamutkārikā kaṣāyo vartiḥ kalkaḥ sarpistailaṃ rasakriyāvacūrṇanaṃ vraṇadhūpanamutsādanamavasādanaṃ mṛdukarma dāruṇakarma kṣārakarmāgnikarma kṛṣṇakarma pāṇḍukarma pratisāraṇaṃ romasaṃjananaṃ lomāpaharaṇaṃ vastikarmottaravastikarma bandhaḥ pattradānaṃ kṛmighnaṃ bṛṃhaṇaṃ viṣaghnaṃ śirovirecanaṃ nasyaṃ kavaladhāraṇaṃ dhūmo madhu sarpir yantram āhāro rakṣāvidhānam iti //
Tantrākhyāyikā
TAkhy, 2, 180.1 vairāgyāharaṇaṃ dhiyo 'paharaṇaṃ mithyāvikalpāspadaṃ paryāyo maraṇasya dainyavasatiḥ śaṅkānidhānaṃ param /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.2, 1.0 ghaṭate ceṣṭate arthakriyām iti ghaṭaḥ candati hlādayati dīpyate ceti candra ity evaṃvidhayā śabdavyutpattyā śabdavyatiriktavācyārthāsaṃbhavato ghaṭaśabdasyaivodakāharaṇaṃ candraśabdasyaiva cāhlādanādi prāptaṃ na cānayos tad asti api tu tadvācyayoḥ pṛthubudhnodarādyākārabhāsvarabimbasvarūpayos tattadarthakriyākaraṇakṣamatvaṃ dṛṣṭam //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 43.0 praharaṇāharaṇaṃ tu pūrvatra pramādapaṭhitamiti kecit //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 93.2, 2.0 saṃdaṃśaḥ sāṃḍāśī iti khyātaḥ saṃdaṃśayantreṇa mūrtibaddhasūtaṃ dhṛtvā drutalauhe nimajjanena tatsamparkāt svarṇādirūpeṇa pariṇatasya lauhasya yadāharaṇaṃ sa kuntavedhasaṃjñako jñeyaḥ //
Sātvatatantra
SātT, 7, 20.2 viṣayāharaṇaṃ vipra caturthaḥ parikīrtitaḥ //