Occurrences

Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kātyāyanasmṛti
Nāradasmṛti
Viṣṇusmṛti

Maitrāyaṇīsaṃhitā
MS, 2, 4, 4, 8.0 dve eva tṛtīye āhartur ekaṃ pratigrahītur iti //
Taittirīyasaṃhitā
TS, 6, 2, 4, 17.0 ahaṃ durgād āharteti so 'bravīt //
TS, 6, 2, 4, 21.0 so 'bravīd durgād vā āhartāvocathā etam āhareti //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 3, 10.2 yatra vā asyai bahulatamā oṣadhayas tad asyā upajīvanīyatamaṃ tasmād bahulaṃ stṛṇīyād iti tad vai tadāhartaryevādhi trivṛt stṛṇāti trivṛddhi yajño 'tho api pravarhaṃ stṛṇīyāt stṛṇanti barhir ānuṣagiti tvṛṣiṇābhyanūktam adharamūlaṃ stṛṇāty adharamūlā iva hīmā asyām pṛthivyām oṣadhayaḥ pratiṣṭhitās tasmād adharamūlaṃ stṛṇāti //
Arthaśāstra
ArthaŚ, 2, 5, 12.1 āhartuḥ pūrvaḥ sāhasadaṇḍaḥ //
Mahābhārata
MBh, 1, 47, 7.1 āhartā tasya satrasya tvan nānyo 'sti narādhipa /
MBh, 1, 68, 2.8 āhartā vājimedhasya śatasaṃkhyasya pauravaḥ /
MBh, 1, 68, 59.1 āhartā vājimedhasya śatasaṃkhyasya paurava /
MBh, 3, 61, 42.2 āhartā pārthivaśreṣṭhaḥ pṛthucārvañcitekṣaṇaḥ //
MBh, 3, 61, 77.1 āhartā kratumukhyānāṃ vedavedāṅgapāragaḥ /
MBh, 3, 142, 16.2 āhartā sarvaratnānāṃ sarveṣāṃ naḥ sukhāvahaḥ //
MBh, 13, 116, 47.1 āhartā cānumantā ca viśastā krayavikrayī /
MBh, 14, 59, 25.2 āhartāraṃ kalestasya jaghānāmitavikramaḥ //
Rāmāyaṇa
Rām, Ay, 94, 4.2 rājasūyāśvamedhānām āhartā dharmaniścayaḥ //
Harivaṃśa
HV, 21, 2.2 āhartā cāgnihotrasya yajñānāṃ ca divo mahīm //
Kātyāyanasmṛti
KātySmṛ, 1, 126.1 kramāt pitṝṇāṃ nāmāni pīḍāṃ cāhartṛdāyakau /
KātySmṛ, 1, 316.1 nopabhoge balaṃ kāryam āhartrā tatsutena vā /
KātySmṛ, 1, 319.2 āhartā labhate tat tu nāpahāryaṃ tu tat kvacit //
KātySmṛ, 1, 323.1 āhartā bhuktiyukto 'pi lekhyadoṣān viśodhayet /
Nāradasmṛti
NāSmṛ, 2, 1, 78.1 āhartaivābhiyuktaḥ sann arthānām uddharet padam /
Viṣṇusmṛti
ViSmṛ, 5, 185.2 āhartā labhate tatra nāpahāryaṃ tu tat kvacit //