Occurrences

Taittirīyasaṃhitā
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kātyāyanasmṛti
Nāradasmṛti
Viṣṇusmṛti

Taittirīyasaṃhitā
TS, 6, 2, 4, 17.0 ahaṃ durgād āharteti so 'bravīt //
TS, 6, 2, 4, 21.0 so 'bravīd durgād vā āhartāvocathā etam āhareti //
Mahābhārata
MBh, 1, 47, 7.1 āhartā tasya satrasya tvan nānyo 'sti narādhipa /
MBh, 1, 68, 2.8 āhartā vājimedhasya śatasaṃkhyasya pauravaḥ /
MBh, 1, 68, 59.1 āhartā vājimedhasya śatasaṃkhyasya paurava /
MBh, 3, 61, 42.2 āhartā pārthivaśreṣṭhaḥ pṛthucārvañcitekṣaṇaḥ //
MBh, 3, 61, 77.1 āhartā kratumukhyānāṃ vedavedāṅgapāragaḥ /
MBh, 3, 142, 16.2 āhartā sarvaratnānāṃ sarveṣāṃ naḥ sukhāvahaḥ //
MBh, 13, 116, 47.1 āhartā cānumantā ca viśastā krayavikrayī /
Rāmāyaṇa
Rām, Ay, 94, 4.2 rājasūyāśvamedhānām āhartā dharmaniścayaḥ //
Harivaṃśa
HV, 21, 2.2 āhartā cāgnihotrasya yajñānāṃ ca divo mahīm //
Kātyāyanasmṛti
KātySmṛ, 1, 319.2 āhartā labhate tat tu nāpahāryaṃ tu tat kvacit //
KātySmṛ, 1, 323.1 āhartā bhuktiyukto 'pi lekhyadoṣān viśodhayet /
Nāradasmṛti
NāSmṛ, 2, 1, 78.1 āhartaivābhiyuktaḥ sann arthānām uddharet padam /
Viṣṇusmṛti
ViSmṛ, 5, 185.2 āhartā labhate tatra nāpahāryaṃ tu tat kvacit //