Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 34.2 sāyaṃprātarbhujaścānye ekāhārāstathā pare //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 36.2 apare niyatāhārā vāyubhakṣyāmbubhojanāḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 76.2 phalamūlakṛtāhārā arcayantaḥ sthitāḥ śivam //
SkPur (Rkh), Revākhaṇḍa, 29, 11.1 ekāhāro vasanmāsaṃ tathā ṣaṣṭhāhnakālikaḥ /
SkPur (Rkh), Revākhaṇḍa, 40, 12.1 śākamūlaphalāhāraḥ snānahomaparāyaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 26.1 mṛgāndṛṣṭvā tato rājā āhārārtham acintayat /
SkPur (Rkh), Revākhaṇḍa, 56, 61.2 kumudāni gṛhāṇa tvaṃ divyānyāhārasiddhaye //
SkPur (Rkh), Revākhaṇḍa, 56, 76.2 vratasthā niyatāhārā nāmnā bhānumatī satī //
SkPur (Rkh), Revākhaṇḍa, 56, 95.2 nāhāraṃ cintayāmyadya muktvā devaṃ varānane /
SkPur (Rkh), Revākhaṇḍa, 57, 25.2 kandamūlaphalāhāro bhramitvā bhaikṣyamuttamam /
SkPur (Rkh), Revākhaṇḍa, 103, 19.3 vratopavāsaniyamaiḥ śākāhāreṇa sundari //
SkPur (Rkh), Revākhaṇḍa, 103, 36.2 niyamasthā viśālākṣī śākāhāreṇa sundari //
SkPur (Rkh), Revākhaṇḍa, 133, 7.2 tapaste cakruratulaṃ mārutāhāratatparāḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 6.2 vānaprasthaiśca yatibhiryatāhārair yatātmabhiḥ //