Occurrences

Tantrākhyāyikā

Tantrākhyāyikā
TAkhy, 1, 3.1 tatra ye karmakārāḥ sthapatyādayaḥ madhyāhnavelāyām āhāranimittaṃ bhojanamaṇḍapam anupraviṣṭāḥ //
TAkhy, 1, 11.1 asti kaścid gomāyur āhāravicchedāt kṣutkṣāmakaṇṭha itaś ca itaḥ paribhramann ubhayasainyasyāyodhanabhūmim apaśyat //
TAkhy, 1, 115.1 māma kim adyāhārakṛtyaṃ nānuṣṭhīyate yathā pureti //
TAkhy, 1, 180.1 vayaṃ tāvad vinaṣṭā eva tavāpy āhārasyābhāvaḥ //
TAkhy, 1, 190.1 iti tasyāhāravelāṃ kṣapayitvā gataḥ //
TAkhy, 1, 196.1 na mamātmavaśasyātikrāntā svāmin āhāravelā //
TAkhy, 1, 224.1 ajasraṃ bhiṣagbhiḥ prayatnād auṣadhādyupakramād vātapittaśleṣmanirodhād anāmayatayā snigdhapeśaladravaiḥ sakhaṇḍaguḍadāḍimatrikaṭukapaṭubhiḥ sthalajajalajakhecarabalavatpradhānapiśitopabṛṃhitair āhārair upacitaṃ rudhiraṃ rasāyanam iva manye //
TAkhy, 1, 244.1 sa kadācid āhāram anveṣamāṇaḥ kṣapām āsādya kṣutkṣāmagalaḥ saṃmīlitalocanaḥ paribhraman nagaraṃ praviṣṭaḥ //
TAkhy, 1, 270.1 pañcaṣaḍdivasātikrānte ca kāle sarva eva ta āhāravaikalyād ātyayikam āpatitāḥ //
TAkhy, 1, 272.1 aham anayā rujā na kṣamaḥ pūrvavad āhāraṃ bhavatām utpādayitum //
TAkhy, 1, 280.1 tan mamaitadavasthasyopanayatāhāram iti //
TAkhy, 1, 307.1 vayaṃ tu sarva evāhāravaikalyād andhāḥ parikṣīṇaśaktayaś ca //
TAkhy, 1, 389.1 yatkāraṇam yuvayos tāvad āhāravaikalyaṃ kevalam asmin svalpodake sarasi mamātra tu maraṇam eva //
TAkhy, 1, 390.1 tad vicintyatām āhārasuhṛdviyogayoḥ ko garīyān //
TAkhy, 1, 559.1 tena ca nirvedena naṣṭasaṃjñāv āhārakriyām utsṛjya jalāśayaikadeśe vimanaskāv āsāte //
TAkhy, 1, 561.1 māma kim adyāpy āhāro 'nuṣṭhīyata iti //
TAkhy, 1, 563.1 adhṛtiparītasya me kuta āhārābhilāṣa iti //
TAkhy, 2, 59.1 atha tasmin mahati viṣame vṛtte mṛgalubdhakasūkaraprastare kṣutkṣāmakukṣir dardurako nāma gomāyur āhārārthī tam uddeśam āgato 'paśyan mṛgasūkaralubdhakān //
TAkhy, 2, 347.3 bījam auṣadham āhāro yathā lābhas tathākrayaḥ //
TAkhy, 2, 378.1 prāyeṇa pakṣiṇaḥ paśavaś ca bhayāhāramaithunamātravedino bhavanti ity adhigatam eva devena //