Occurrences

Carakasaṃhitā
Mahābhārata
Nyāyasūtra
Saundarānanda
Divyāvadāna
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Kathāsaritsāgara
Nibandhasaṃgraha
Āyurvedadīpikā
Janmamaraṇavicāra

Carakasaṃhitā
Ca, Sū., 25, 36.1 tadyathā āhāratvam āhārasyaikavidham arthābhedāt sa punardviyoniḥ sthāvarajaṅgamātmakatvāt dvividhaprabhāvaḥ hitāhitodarkaviśeṣāt caturvidhopayogaḥ pānāśanabhakṣyalehyopayogāt ṣaḍāsvādaḥ rasabhedataḥ ṣaḍvidhatvāt viṃśatiguṇaḥ gurulaghuśītoṣṇasnigdharūkṣamandatīkṣṇasthirasaramṛdukaṭhinaviśadapicchilaślakṣṇakharasūkṣmasthūlasāndradravānugamāt aparisaṃkhyeyavikalpaḥ dravyasaṃyogakaraṇabāhulyāt //
Ca, Nid., 6, 8.5 parā hyeṣā phalanirvṛttirāhārasyeti //
Ca, Nid., 6, 9.2 āhārasya paraṃ dhāma śukraṃ tadrakṣyamātmanaḥ /
Ca, Nid., 6, 13.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāpratiśyāyaḥ kṣavathurabhīkṣṇaṃ śleṣmaprasekaḥ mukhamādhuryam anannābhilāṣaḥ annakāle cāyāsaḥ doṣadarśanamadoṣeṣvalpadoṣeṣu vā bhāveṣu pātrodakānnasūpāpūpopadaṃśapariveśakeṣu bhuktavataścāsya hṛllāsaḥ tathollekhanamapyāhārasyāntarāntarā mukhasya pādayośca śophaḥ pāṇyoścāvekṣaṇamatyartham akṣṇoḥ śvetāvabhāsatā cātimātraṃ bāhvośca pramāṇajijñāsā strīkāmatā nirghṛṇitvaṃ bībhatsadarśanatā cāsya kāye svapne cābhīkṣṇaṃ darśanamanudakānāmudakasthānānāṃ śūnyānāṃ ca grāmanagaranigamajanapadānāṃ śuṣkadagdhabhagnānāṃ ca vanānāṃ kṛkalāsamayūravānaraśukasarpakākolūkādibhiḥ saṃsparśanamadhirohaṇaṃ yānaṃ vā śvoṣṭrakharavarāhaiḥ keśāsthibhasmatuṣāṅgārarāśīnāṃ cādhirohaṇamiti śoṣapūrvarūpāṇi bhavanti //
Ca, Vim., 1, 22.7 tatra sarvasyāhārasya pramāṇagrahaṇam ekapiṇḍena sarvagrahaḥ parigrahaḥ punaḥ pramāṇagrahaṇam ekaikaśyenāhāradravyāṇām /
Ca, Vim., 1, 25.4 jīrṇe 'śnīyāt ajīrṇe hi bhuñjānasyābhyavahṛtam āhārajātaṃ pūrvasyāhārasya rasam apariṇatam uttareṇāhārarasenopasṛjat sarvān doṣān prakopayatyāśu jīrṇe tu bhuñjānasya svasthānastheṣu doṣeṣvagnau codīrṇe jātāyāṃ ca bubhukṣāyāṃ vivṛteṣu ca srotasāṃ mukheṣu viśuddhe codgāre hṛdaye viśuddhe vātānulomye visṛṣṭeṣu ca vātamūtrapurīṣavegeṣvabhyavahṛtam āhārajātaṃ sarvaśarīradhātūn apradūṣayad āyur evābhivardhayati kevalaṃ tasmājjīrṇe 'śnīyāt /
Ca, Vim., 2, 3.0 trividhaṃ kukṣau sthāpayed avakāśāṃśam āhārasyāhāram upayuñjānaḥ tadyathā ekamavakāśāṃśaṃ mūrtānām āhāravikārāṇām ekaṃ dravāṇām ekaṃ punarvātapittaśleṣmaṇām etāvatīṃ hyāhāramātrām upayuñjāno nāmātrāhārajaṃ kiṃcidaśubhaṃ prāpnoti //
Ca, Vim., 2, 4.0 na ca kevalaṃ mātrāvattvād evāhārasya kṛtsnamāhāraphalasauṣṭhavam avāptuṃ śakyaṃ prakṛtyādīnām aṣṭānām āhāravidhiviśeṣāyatanānāṃ pravibhaktaphalatvāt //
Ca, Vim., 2, 6.2 tadyathā kukṣer aprapīḍanam āhāreṇa hṛdayasyānavarodhaḥ pārśvayor avipāṭanam anatigauravam udarasya prīṇanam indriyāṇāṃ kṣutpipāsoparamaḥ sthānāsanaśayanagamanocchvāsapraśvāsahāsyasaṃkathāsu sukhānuvṛttiḥ sāyaṃ prātaścasukhena pariṇamanaṃ balavarṇopacayakaratvaṃ ceti mātrāvato lakṣaṇamāhārasya bhavati //
Ca, Vim., 8, 89.2 parīkṣā tvasya rugupaśamanaṃ svaravarṇayogaḥ śarīropacayaḥ balavṛddhiḥ abhyavahāryābhilāṣaḥ rucirāhārakāle abhyavahṛtasya cāhārasya kāle samyagjaraṇaṃ nidrālābho yathākālaṃ vaikāriṇāṃ ca svapnānāmadarśanaṃ sukhena ca pratibodhanaṃ vātamūtrapurīṣaretasāṃ muktiḥ sarvākārairmanobuddhīndriyāṇāṃ cāvyāpattiriti //
Ca, Śār., 6, 16.0 pariṇamatastvāhārasya guṇāḥ śarīraguṇabhāvam āpadyante yathāsvamaviruddhāḥ viruddhāśca vihanyurvihatāśca virodhibhiḥ śarīram //
Ca, Śār., 6, 28.8 yasya ceṣṭaṃ yo yadā mriyate sa tasya mṛtyukāla iti tasya sarve bhāvā yathāsvaṃ niyatakālā bhaviṣyanti tacca nopapadyate pratyakṣaṃ hyakālāhāravacanakarmaṇāṃ phalamaniṣṭaṃ viparyaye ceṣṭaṃ pratyakṣataścopalabhyate khalu kālākālavyaktistāsu tāsvavasthāsu taṃ tamartham abhisamīkṣya tadyathā kālo'yamasya vyādherāhārasyauṣadhasya pratikarmaṇo visargasya akālo veti /
Mahābhārata
MBh, 3, 82, 15.1 śākāhārasya yat samyag varṣair dvādaśabhiḥ phalam /
MBh, 15, 7, 3.1 aṣṭamo hyadya kālo 'yam āhārasya kṛtasya me /
Nyāyasūtra
NyāSū, 3, 2, 64.0 tathāhārasya //
Saundarānanda
SaundĀ, 14, 8.1 atyantamapi saṃhāro nāhārasya praśasyate /
Divyāvadāna
Divyāv, 18, 177.1 sa tasyāhārasya śakaṭaṃ pūrayitvā praṇītapraṇītasya śucinaḥ sārdhaṃ sarvarūpairmitrasvajanasahāyo buddhapramukhaṃ bhikṣusaṃghaṃ bhojayiṣyāmīti vihāraṃ nirgataḥ //
Suśrutasaṃhitā
Su, Sū., 14, 3.1 tatra pāñcabhautikasya caturvidhasya ṣaḍrasasya dvividhavīryasyāṣṭavidhavīryasya vānekaguṇasyopayuktasyāhārasya samyakpariṇatasya yastejobhūtaḥ sāraḥ paramasūkṣmaḥ sa rasa ity ucyate tasya ca hṛdayaṃ sthānaṃ sa hṛdayāc caturviṃśatidhamanīr anupraviśyordhvagā daśa daśa cādhogāminyaś catasraś ca tiryaggāḥ kṛtsnaṃ śarīramaharahastarpayati vardhayati dhārayati yāpayati cādṛṣṭahetukena karmaṇā /
Su, Sū., 21, 12.2 tatra āmāśayaḥ pittāśayasyopariṣṭāt tatpratyanīkatvād ūrdhvagatitvāt tejasaścandra iva ādityasya sa caturvidhasyāhārasyādhāraḥ sa ca tatraudakair guṇair āhāraḥ praklinno bhinnasaṃghātaḥ sukhajaraś ca bhavati //
Su, Sū., 46, 449.1 vakṣyāmyataḥ paraṃ kṛtsnāmāhārasyopakalpanām /
Su, Cik., 12, 4.2 tatra pūrvarūpeṣvapatarpaṇaṃ vanaspatikaṣāyaṃ bastamūtraṃ copadiśet evam akurvatastasya madhurāhārasya mūtraṃ svedaḥ śleṣmā ca madhurībhavati pramehaścābhivyakto bhavati tatrobhayataḥ saṃśodhanamāseveta evamakurvatastasya doṣāḥ pravṛddhā māṃsaśoṇite pradūṣya śophaṃ janayantyupadravān vā kāṃścit tatroktaḥ pratīkāraḥ sirāmokṣaśca evamakurvatastasya śopho vṛddho 'timātraṃ rujo vidāhamāpadyate tatra śastrapraṇidhānamuktaṃ vraṇakriyopasevā ca evamakurvatastasya pūyo 'bhyantaramavadāryotsaṅgaṃ mahāntamavakāśaṃ kṛtvā pravṛddho bhavatyasādhyas tasmād ādita eva pramehiṇam upakramet //
Su, Cik., 39, 13.1 ekadvitriguṇaḥ samyagāhārasya kramastvayam /
Su, Utt., 42, 136.1 vāyuḥ prakupito yasya rūkṣāhārasya dehinaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 28.2, 1.8 vāco vacanaṃ hastayorādānaṃ pādayor viharaṇaṃ pāyor bhuktasyāhārasya pariṇatamalotsarga upasthasyānandaḥ sutotpattiḥ /
Tantrākhyāyikā
TAkhy, 1, 180.1 vayaṃ tāvad vinaṣṭā eva tavāpy āhārasyābhāvaḥ //
Kathāsaritsāgara
KSS, 3, 6, 199.2 āhārasyeti yo 'bhyetya tvāṃ brūyāt taṃ nipātayeḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 15, 23.3, 2.0 pūrvamutpannatvādāgantoḥ saṃghātabalapravṛttā taccānnavaiṣamyaṃ vājīkaraṇyastvoṣadhaya yathāhītyavyayaṃ prasannamukhavarṇā itthaṃbhūtasyāhārasya ebhyo'bhighātādihetubhyaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 2, 1.0 mātrāśitīye mātrāvadāhārasya balādihetutvaṃ pratipāditaṃ tacca ṛtusātmyamapekṣya kṛtasyāhārasya bhavati tena ṛtupravibhāgapūrvakam ṛtusātmyābhidhāyakaṃ tasyāśitīyaṃ brūte //
ĀVDīp zu Ca, Sū., 6, 2, 1.0 mātrāśitīye mātrāvadāhārasya balādihetutvaṃ pratipāditaṃ tacca ṛtusātmyamapekṣya kṛtasyāhārasya bhavati tena ṛtupravibhāgapūrvakam ṛtusātmyābhidhāyakaṃ tasyāśitīyaṃ brūte //
ĀVDīp zu Ca, Sū., 26, 58.2, 5.1 vipākalakṣaṇaṃ tu jaṭharāgniyogād āhārasya niṣṭhākāle yo guṇa utpadyate sa vipākaḥ vacanaṃ hi /
ĀVDīp zu Ca, Sū., 27, 3, 8.0 iha ca manuṣyasyaivādhikṛtatve 'pi sāmānyena sakalaprāṇiprāṇahetutayāhārakathanaṃ manuṣavyatirikte'pi prāṇinyāhārasya prāṇajanakatvopadarśanārtham //
ĀVDīp zu Ca, Sū., 28, 11.1, 1.0 aśraddhāyāṃ mukhapraviṣṭasyāhārasyābhyavaharaṇaṃ bhavatyeva paraṃ tv anicchā arucau tu mukhapraviṣṭaṃ nābhyavaharatīti bhedaḥ //
ĀVDīp zu Ca, Sū., 28, 42.2, 1.0 kathamāhāraḥ parīkṣya ityāha āhārasyetyādi //
ĀVDīp zu Ca, Sū., 28, 42.2, 2.0 āhārasya vidhau vidhāne'ṣṭau viśeṣāḥ prakṛtikaraṇasaṃyogādayo rasavimāne vaktavyā hetusaṃjñakāḥ kva hetusaṃjñakā ityāha śubhetyādi //
ĀVDīp zu Ca, Vim., 1, 21, 1.0 āhārasya vidhiḥ prakāro vidhānaṃ vā ityāhāravidhiḥ tasya viśeṣo hitatvamahitatvaṃ ca tasyāyatanāni hetūn ity āhāravidhiviśeṣāyatanāni //
ĀVDīp zu Ca, Vim., 1, 25.4, 4.0 svasthānastheṣu doṣeṣvityādi jīrṇāhārasya lakṣaṇam //
Janmamaraṇavicāra
JanMVic, 1, 50.0 tathā coktaṃ sauśrute iha khalu pāñcabhautikasya caturvidhasya āhārasya ṣaḍrasopetasya dvividharasavīryasya aṣṭavidharasavīryasya anekaprakāropabhuktasya pariṇatasya yas tejorūpaḥ sāraḥ sūkṣmaḥ sa rasa ity ucyate tasya hṛdayaṃ sthānaṃ sa ca hṛdayāt caturviṃśatidhamanīr anupraviśya ūrdhvagā daśa daśa ca adhogāminīḥ catasraḥ tiryaggāḥ sakalaṃ śarīram aharahas tarpayati jīvayati dhārayati vardhayati adṛṣṭanimittena karmaṇā sa khalu āpyo raso yakṛtplīhādiṃ prāpya rāgam upaiti bhavanti vā atra ślokāḥ //