Occurrences

Aṣṭasāhasrikā
Carakasaṃhitā
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Garuḍapurāṇa
Hitopadeśa
Rasahṛdayatantra
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Mugdhāvabodhinī

Aṣṭasāhasrikā
ASāh, 3, 30.9 tadyathāpi nāma kauśika bhikṣoryogācārasya samādhervyutthitasya manasikārapariṣyanditena cittena na balavatyāhāre gṛddhirbhavati mṛdukā cāsya āhārasaṃjñā bhavati evameva kauśika tasya kulaputrasya vā kuladuhiturvā na balavatyāhāre gṛddhirbhaviṣyati /
ASāh, 3, 30.9 tadyathāpi nāma kauśika bhikṣoryogācārasya samādhervyutthitasya manasikārapariṣyanditena cittena na balavatyāhāre gṛddhirbhavati mṛdukā cāsya āhārasaṃjñā bhavati evameva kauśika tasya kulaputrasya vā kuladuhiturvā na balavatyāhāre gṛddhirbhaviṣyati /
Carakasaṃhitā
Ca, Sū., 13, 61.2 śuddhyarthaṃ punarāhāre naiśe jīrṇe pibennaraḥ //
Ca, Śār., 4, 39.3 alasaṃ kevalamabhiniviṣṭamāhāre sarvabuddhyaṅgahīnaṃ vānaspatyaṃ vidyāt /
Rāmāyaṇa
Rām, Ay, 36, 12.2 āhāre vā vihāre vā na kaścid akaron manaḥ //
Saundarānanda
SaundĀ, 14, 10.2 avijñāte yathāhāre boddhavyaṃ tatra kāraṇam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 4, 23.1 cireṇa yamalair vegairāhāre yā pravartate /
Liṅgapurāṇa
LiPur, 2, 3, 60.3 vyavahāre tathāhāre tvarthānāṃ ca samāgame //
Matsyapurāṇa
MPur, 25, 38.1 sa punardevayānyuktaḥ puṣpāhāre yadṛcchayā /
MPur, 141, 75.1 tasmiṁs tasmiṃs tadāhāre śrāddhaṃ dattaṃ tu prīṇayet /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 15, 2.0 alābudāruvastrādīnām anyatamaṃ yat prāpyate tat khalu hiṃsāsteyādirahitena krameṇāhāre yatparyāptaṃ grāhyam //
Suśrutasaṃhitā
Su, Śār., 4, 97.1 ekasthānaratir nityam āhāre kevale rataḥ /
Garuḍapurāṇa
GarPur, 1, 110, 25.2 āhāre vyavahāre ca tyaktalajjaḥ sadā bhavet //
Hitopadeśa
Hitop, 2, 34.1 tato gardabhaḥ sakopam āhāre duṣṭamate pāpīyāṃs tvaṃ yad vipattau svāmikārye upekṣāṃ karoṣi /
Hitop, 4, 18.9 ato vartanābhāvād evāsmanmaraṇam upasthitam iti jñātvāhāre'py anādaraḥ kṛtaḥ /
Rasahṛdayatantra
RHT, 19, 13.2 jīrṇāhāre bhuktvā harati hi sakuṣṭhān pīnasādīṃśca //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 19.1, 1.0 hyastane'nne āhāre jīrṇa eva jīrṇamātra eva na tvannābhilāṣe sati śuddhaye śodhanārthaṃ bahuḥ uttamayā mātrayā sneho'cchaḥ kevalaḥ peyatvena śasyate //
Ānandakanda
ĀK, 1, 20, 184.2 āhāre ca vihāre ca nidrāyām avabodhane //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 43.4, 4.0 āhārayogīti āhāre sadā yujyate //
Mugdhāvabodhinī
MuA zu RHT, 19, 13.2, 2.0 devadārutailaṃ saghṛtaṃ sājyaṃ etadubhayaṃ pītvā sakṣīraṃ śālyodanaṃ bhuktvā ṣaṣṭikaudanam ityabhiprāyaḥ punarjīrṇāhāre pratidinaṃ dināntavīradvaye veditavyam //