Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Ānandakanda
Śivasūtravārtika
Abhinavacintāmaṇi
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gheraṇḍasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 26, 74.1 snehanaprīṇanāhlādamārdavair upalabhyate /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 40, 10.2 api lālāvilamukhaṃ hṛdayāhlādakārakam //
Daśakumāracarita
DKCar, 1, 3, 5.2 paramāhlādavikasitānano 'bhihitānekāśīḥ kutracidagrajanmā jagāma /
DKCar, 2, 7, 103.0 ahaṃ cāsyai kārtsnyenākhyāya tadānanasaṃkrāntena saṃdeśena saṃjanayya sahacaryā niratiśayaṃ hṛdayāhlādam tataścaitayā dayitayā nirargalīkṛtātisatkṛtakaliṅganāthanyāyadattayā saṃgatyāndhrakaliṅgarājarājyaśāsī tasyāsyāriṇā lilaṅghayiṣitasya aṅgarājasya sāhāyyakāyālaghīyasā sādhanenāgatyātra te sakhijanasaṃgatasya yādṛcchikadarśanānandarāśilaṅghitacetā jātaḥ iti //
Matsyapurāṇa
MPur, 70, 36.2 hṛdayaṃ hṛdayeśāya stanāvāhlādakāriṇe //
MPur, 155, 34.1 māturājñāmṛtāhlādaplāvitāṅgo gatajvaraḥ /
Viṣṇupurāṇa
ViPur, 1, 17, 39.2 na vivedātmano gātraṃ tatsmṛtyāhlādasaṃsthitaḥ //
ViPur, 2, 4, 63.2 yatpatravātasaṃsparśādāhlādo jāyate paraḥ //
ViPur, 2, 5, 6.1 āhlādakāriṇaḥ śubhrā maṇayo yatra suprabhāḥ /
ViPur, 3, 12, 34.2 sa yāti lokānāhlādahetubhūtānnṛpākṣayān //
ViPur, 5, 13, 21.1 taccintāvipulāhlādakṣīṇapuṇyacayā tathā /
ViPur, 5, 18, 20.2 yenemam akṣṇor āhlādaṃ nayatyanyatra no harim //
ViPur, 5, 30, 30.2 śaityāhlādakaraṃ tāmrabālapallavaśobhitam //
ViPur, 5, 38, 3.2 viveśa jvalitaṃ vahniṃ tatsaṅgāhlādaśītalam //
ViPur, 6, 5, 59.1 nirastātiśayāhlādasukhabhāvaikalakṣaṇā /
Bhāgavatapurāṇa
BhāgPur, 2, 9, 17.1 taddarśanāhlādapariplutāntaro hṛṣyattanuḥ premabharāśrulocanaḥ /
BhāgPur, 10, 5, 1.2 nandastvātmaja utpanne jātāhlādo mahāmanāḥ /
Rājanighaṇṭu
RājNigh, 12, 70.2 vāte hitaṃ ca rājñāṃ ca mohanāhlādakāraṇam //
Tantrasāra
TantraS, 3, 11.0 atra ca prācyaṃ parāmarśatrayaṃ prakāśabhāgasāratvāt sūryātmakaṃ caramaṃ parāmarśatrayaṃ viśrāntisvabhāvāhlādaprādhānyāt somātmakam iyati yāvat karmāṃśasya anupraveśo nāsti //
Tantrāloka
TĀ, 26, 58.2 svalpā kriyā bhūyasī vā hṛdayāhlādadāyibhiḥ //
TĀ, 26, 61.1 kriyā syāttanmayībhūtyai hṛdayāhlādadāyibhiḥ /
Ānandakanda
ĀK, 1, 15, 575.2 sarvāhlādakaraḥ śāntaḥ saṣaḍaṅgapadakramān //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 9.1, 4.0 jñānaṃ tat paramāhlādakāritvād annam ucyate //
Abhinavacintāmaṇi
ACint, 1, 113.2 kāmāhlādavisāriṇī śramaharā tiktātivahnipradā //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 3.1, 2.0 pāśinaḥ ātmajayā saha atiprītyupacayena tādātmyabhāvaṃ gamite sati nimittakāraṇasyātyupakārakatayā taddvārā svakīyānandasyānirvacanīyāhlāde prayojakībhūtaṃ bhavatīty arthaḥ //
KādSvīSComm zu KādSvīS, 8.1, 5.0 dhanvantaryādīnāṃ matam anusṛtya kāpiśāyanasvīkaraṇe 'nirvacanīyāhlādadyotakam upakārāntaram anudarśayati //
Gheraṇḍasaṃhitā
GherS, 7, 14.2 cintayed bhaktiyogena paramāhlādapūrvakam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 79.2 sāhlādo narmadāṃ dṛṣṭvā cittaviśrāntimāpa ca //
SkPur (Rkh), Revākhaṇḍa, 103, 132.2 ruditaṃ bālakasyaiva tasmād āhlādakārakam //
SkPur (Rkh), Revākhaṇḍa, 195, 16.1 sa sarvāhlādamāpnoti svargaloke yudhiṣṭhira /