Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 55.1 tataḥ sugrīvavacanāddhatvā vālinam āhave /
Rām, Bā, 1, 66.1 tena gatvā purīṃ laṅkāṃ hatvā rāvaṇam āhave /
Rām, Bā, 45, 5.2 janayiṣyasi putraṃ tvaṃ śakrahantāram āhave //
Rām, Bā, 45, 22.1 tadantaram ahaṃ labdhvā śakrahantāram āhave /
Rām, Bā, 75, 18.2 tvām apratimakarmāṇam apratidvandvam āhave //
Rām, Ay, 46, 33.2 sūtāvaśeṣaṃ svaṃ sainyaṃ hatavīram ivāhave //
Rām, Ay, 106, 6.2 hatapravīrām āpannāṃ camūm iva mahāhave //
Rām, Ār, 18, 8.2 mayāpakṛṣṭaṃ kṛpaṇaṃ śaktās trātuṃ mahāhave //
Rām, Ār, 18, 16.2 tasyās tayoś ca rudhiraṃ pibeyam aham āhave //
Rām, Ār, 19, 14.2 asmākam agrataḥ sthātuṃ kiṃ punar yoddhum āhave //
Rām, Ār, 25, 24.1 tatas tu tad bhīmabalaṃ mahāhave samīkṣya rāmeṇa hataṃ balīyasā /
Rām, Ār, 27, 24.1 sa dhanur dhanvināṃ śreṣṭhaḥ pragṛhya paramāhave /
Rām, Ār, 51, 22.1 nimeṣāntaramātreṇa vinā bhrātaram āhave /
Rām, Ki, 11, 13.2 sa samarthas tava prītim atulāṃ kartum āhave //
Rām, Ki, 12, 33.1 etanmuhūrte tu mayā paśya vālinam āhave /
Rām, Ki, 16, 27.2 vicetano vāsavasūnur āhave prabhraṃśitendradhvajavat kṣitiṃ gataḥ //
Rām, Ki, 23, 11.2 āhave ca parākrāntaḥ śūraḥ pañcatvam āgataḥ //
Rām, Ki, 44, 10.1 aham eko haniṣyāmi prāptaṃ rāvaṇam āhave /
Rām, Su, 18, 19.2 paśya me sumahad vīryam apratidvandvam āhave //
Rām, Su, 24, 14.2 samarthaḥ khalu me bhartā rāvaṇaṃ hantum āhave //
Rām, Su, 33, 48.1 tato nihatya tarasā rāmo vālinam āhave /
Rām, Su, 37, 30.2 bhaved āhavaśūrasya tathā tvam upapādaya //
Rām, Su, 45, 10.2 samāhitātmā hanumantam āhave pracodayāmāsa śaraistribhiḥ śitaiḥ //
Rām, Su, 45, 16.2 udagracitrāyudhacitrakārmukaṃ jaharṣa cāpūryata cāhavonmukhaḥ //
Rām, Su, 45, 24.1 tam āttabāṇāsanam āhavonmukhaṃ kham āstṛṇantaṃ vividhaiḥ śarottamaiḥ /
Rām, Su, 45, 26.2 na cāsya sarvāhavakarmaśobhinaḥ pramāpaṇe me matir atra jāyate //
Rām, Su, 54, 5.2 bhavatyāhavaśūrasya tattvam evopapādaya //
Rām, Su, 66, 2.2 yathā mām āpnuyācchīghraṃ hatvā rāvaṇam āhave //
Rām, Su, 66, 12.1 balaiḥ samagrair yadi māṃ hatvā rāvaṇam āhave /
Rām, Su, 66, 15.2 bhavaty āhavaśūrasya tathā tvam upapādaya //
Rām, Yu, 4, 86.2 ūrmayaḥ sindhurājasya mahābherya ivāhave //
Rām, Yu, 28, 32.1 na caiva mānuṣaṃ rūpaṃ kāryaṃ haribhir āhave /
Rām, Yu, 33, 30.1 dvividaṃ vānarendraṃ tu drumayodhinam āhave /
Rām, Yu, 33, 34.1 tasyaiva rathacakreṇa nīlo viṣṇur ivāhave /
Rām, Yu, 36, 10.1 tam apratimakarmāṇam apratidvandvam āhave /
Rām, Yu, 43, 19.1 harīn eva susaṃkruddhā harayo jaghnur āhave /
Rām, Yu, 43, 23.2 harayo bhīmakarmāṇo rākṣasāñ jaghnur āhave //
Rām, Yu, 44, 7.1 na sthātuṃ vānarāḥ śekuḥ kiṃ punar yoddhum āhave /
Rām, Yu, 46, 22.2 ardayāmāsa saṃkruddho vānarān paramāhave //
Rām, Yu, 47, 49.2 abhivādya tato rāmaṃ yayau saumitrir āhavam //
Rām, Yu, 47, 79.2 nīlalāghavasaṃbhrāntaṃ dṛṣṭvā rāvaṇam āhave //
Rām, Yu, 47, 114.1 rāvaṇo 'pi mahātejāḥ prāpya saṃjñāṃ mahāhave /
Rām, Yu, 47, 125.1 rākṣasenāhave tasya tāḍitasyāpi sāyakaiḥ /
Rām, Yu, 47, 134.2 harīn viśalyān saha lakṣmaṇena cakāra rāmaḥ paramāhavāgre //
Rām, Yu, 53, 8.2 durnayaṃ bhavatām adya samīkartuṃ mahāhave //
Rām, Yu, 54, 22.3 samprāpnuyāmaḥ kīrtiṃ vā nihatya śatrum āhave //
Rām, Yu, 55, 13.2 nanāda bhīmaṃ hanumānmahāhave yugāntameghastanitasvanopamam //
Rām, Yu, 55, 21.1 muṣṭinā śarabhaṃ hatvā jānunā nīlam āhave /
Rām, Yu, 55, 60.1 ayaṃ muhūrtāt sugrīvo labdhasaṃjño mahāhave /
Rām, Yu, 57, 29.2 śaktim ādāya tejasvī guhaḥ śatruṣvivāhave //
Rām, Yu, 58, 22.2 parigheṇābhidudrāva mārutātmajam āhave //
Rām, Yu, 59, 8.2 śaraṇyaṃ śaraṇaṃ jagmur lakṣmaṇāgrajam āhave //
Rām, Yu, 59, 72.2 dadṛśe śoṇitenāktaḥ pannagendra ivāhave //
Rām, Yu, 62, 51.2 rākṣasān daśa sapteti vānarā jaghnur āhave //
Rām, Yu, 63, 9.1 maindastu bhrātaraṃ dṛṣṭvā bhagnaṃ tatra mahāhave /
Rām, Yu, 63, 23.1 rāmastu vyathitaṃ śrutvā vāliputraṃ mahāhave /
Rām, Yu, 63, 30.1 abhidudrāva vegena sugrīvaḥ kumbham āhave /
Rām, Yu, 66, 16.1 astrair vā gadayā vāpi bāhubhyāṃ vā mahāhave /
Rām, Yu, 66, 30.2 sa krodhāt prāhiṇot tasmai rāghavāya mahāhave //
Rām, Yu, 67, 16.1 adya hatvāhave yau tau mithyā pravrajitau vane /
Rām, Yu, 68, 1.2 saṃnivṛtyāhavāt tasmāt praviveśa puraṃ tataḥ //
Rām, Yu, 69, 4.1 pṛṣṭhato 'nuvrajadhvaṃ mām agrato yāntam āhave /
Rām, Yu, 69, 6.2 parivārya hanūmantam anvayuśca mahāhave //
Rām, Yu, 69, 17.2 te cāpyanucarāṃstasya vānarā jaghnur āhave //
Rām, Yu, 72, 10.3 nikumbhilāyāṃ samprāpya hantuṃ rāvaṇim āhave //
Rām, Yu, 73, 30.1 bāhubhyāṃ samprayudhyasva yadi me dvandvam āhave /
Rām, Yu, 79, 1.2 babhūva hṛṣṭastaṃ hatvā śakrajetāram āhave //
Rām, Yu, 79, 9.2 na duṣprāpā hate tvadya śakrajetari cāhave //
Rām, Yu, 80, 22.2 abravīd rakṣasāṃ madhye saṃstambhayiṣur āhave //
Rām, Yu, 80, 28.2 rāmalakṣmaṇayor eva vadhāya paramāhave //
Rām, Yu, 81, 24.2 punaḥ paśyanti kākutstham ekam eva mahāhave //
Rām, Yu, 88, 39.1 sa dadarśa tato rāmaḥ śaktyā bhinnaṃ mahāhave /
Rām, Yu, 90, 19.1 tān dṛṣṭvā pannagān rāmaḥ samāpatata āhave /
Rām, Yu, 92, 2.2 abhyardayat susaṃkruddho rāghavaṃ paramāhave //
Rām, Utt, 7, 7.2 śārṅgam āyamya gātrāṇi rākṣasānāṃ mahāhave //
Rām, Utt, 15, 24.1 tatastau rāma nighnantāvanyonyaṃ paramāhave /
Rām, Utt, 32, 59.2 stanayor antare muktā rāvaṇasya mahāhave //