Occurrences

Atharvaveda (Śaunaka)
Gautamadharmasūtra
Ṛgveda
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Kirātārjunīya
Kāvyālaṃkāra
Kūrmapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Śivapurāṇa
Gokarṇapurāṇasāraḥ
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 18, 1, 48.2 uto nv asya papivāṃsam indraṃ na kaścana sahata āhaveṣu //
Gautamadharmasūtra
GautDhS, 2, 1, 17.1 na doṣo hiṃsāyām āhave //
Ṛgveda
ṚV, 1, 109, 6.1 pra carṣaṇibhyaḥ pṛtanāhaveṣu pra pṛthivyā riricāthe divaś ca /
ṚV, 1, 155, 6.2 bṛhaccharīro vimimāna ṛkvabhir yuvākumāraḥ praty ety āhavam //
ṚV, 2, 23, 11.1 anānudo vṛṣabho jagmir āhavaṃ niṣṭaptā śatrum pṛtanāsu sāsahiḥ /
ṚV, 6, 47, 1.2 uto nv asya papivāṃsam indraṃ na kaścana sahata āhaveṣu //
ṚV, 10, 150, 5.1 agnir atrim bharadvājaṃ gaviṣṭhiram prāvan naḥ kaṇvaṃ trasadasyum āhave /
Carakasaṃhitā
Ca, Sū., 14, 64.2 bahupānaṃ bhayakrodhāvupanāhāhavātapāḥ //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Vim., 3, 36.4 api ca sarvacakṣuṣāmetat paraṃ yadaindraṃ cakṣuḥ idaṃ cāpyasmākaṃ tena pratyakṣaṃ yathā puruṣasahasrāṇām utthāyotthāyāhavaṃ kurvatām akurvatāṃ cātulyāyuṣṭvaṃ tathā jātamātrāṇām apratīkārāt pratīkārācca aviṣaviṣaprāśināṃ cāpy atulyāyuṣṭvam eva na ca tulyo yogakṣema udapānaghaṭānāṃ citraghaṭānāṃ cotsīdatāṃ tasmāddhitopacāramūlaṃ jīvitam ato viparyayānmṛtyuḥ /
Mahābhārata
MBh, 1, 1, 127.1 yadāśrauṣaṃ bhīṣmam atyantaśūraṃ hataṃ pārthenāhaveṣvapradhṛṣyam /
MBh, 1, 1, 147.1 yadāśrauṣaṃ karṇam atyantaśūraṃ hataṃ pārthenāhaveṣvapradhṛṣyam /
MBh, 1, 2, 163.6 saṃśaptakāvaśeṣaṃ ca kṛtaṃ niḥśeṣam āhave /
MBh, 1, 17, 18.2 naranārāyaṇau devau samājagmatur āhavam //
MBh, 1, 19, 13.4 ḍimbāhavārditānāṃ ca asurāṇāṃ parāyaṇam //
MBh, 1, 123, 77.2 tadvadhāya prayuñjīthāstadāstram idam āhave //
MBh, 1, 128, 4.24 tam udyantaṃ rathenaikam āśukāriṇam āhave /
MBh, 1, 128, 4.103 hayeṣu vinikṛtteṣu vimukho 'bhavad āhave /
MBh, 1, 128, 4.104 sa satyajitam ālokya tathā vimukham āhave /
MBh, 1, 151, 13.5 dṛṣṭvotthāyāhave vīraḥ siṃhanādaṃ vyanādayat /
MBh, 1, 165, 40.7 vasiṣṭhasya tadā dṛṣṭvā karmakauśalam āhave /
MBh, 1, 181, 6.2 āhave hi dvijasyāpi vadho dṛṣṭo yuyutsataḥ /
MBh, 1, 181, 8.9 mṛdupūrvam ayatnena pratyayudhyaṃstadāhave //
MBh, 1, 181, 18.1 na hi mām āhave kruddham anyaḥ sākṣācchacīpateḥ /
MBh, 1, 181, 20.21 kaunteyo 'pi bhṛśaṃ kruddho bhṛśaṃ kārmukam āhave /
MBh, 1, 181, 24.1 tato bhīmaḥ samutkṣipya bāhubhyāṃ śalyam āhave /
MBh, 1, 189, 25.3 śastrair divyair mānuṣān yodhayitvā śūrān sarvān āhave tān vijitya //
MBh, 1, 216, 23.1 anena tvaṃ manuṣyāṇāṃ devānām api cāhave /
MBh, 1, 218, 38.1 tatrādbhutānyadṛśyanta nimittāni mahāhave /
MBh, 2, 23, 21.2 pākaśāsanadāyāde vīryam āhavaśobhini //
MBh, 2, 24, 14.1 vijitya cāhave śūrān pārvatīyānmahārathān /
MBh, 2, 24, 19.2 prāmathad balam āsthāya pākaśāsanir āhave //
MBh, 2, 28, 3.1 adhirājādhipaṃ caiva dantavakraṃ mahāhave /
MBh, 2, 63, 14.2 yadyetam ūruṃ gadayā na bhindyāṃ te mahāhave //
MBh, 2, 68, 32.2 bhīmasena niyogāt te hantāhaṃ karṇam āhave //
MBh, 3, 13, 49.1 rājarṣīṇāṃ puṇyakṛtām āhaveṣvanivartinām /
MBh, 3, 18, 9.1 abhiyānaṃ tu vīreṇa pradyumnena mahāhave /
MBh, 3, 18, 16.2 mumoca bāṇaṃ tvarito marmabhedinam āhave //
MBh, 3, 19, 5.2 naiṣa vṛṣṇipravīrāṇām āhave dharma ucyate //
MBh, 3, 19, 6.1 kaccit saute na te mohaḥ śālvaṃ dṛṣṭvā mahāhave /
MBh, 3, 19, 15.2 dharmajñaś cāsi vṛṣṇīnām āhaveṣvapi dāruke //
MBh, 3, 19, 22.1 pradyumno 'yam upāyāti bhītas tyaktvā mahāhavam /
MBh, 3, 23, 5.1 tato 'straṃ śabdasāhaṃ vai tvaramāṇo mahāhave /
MBh, 3, 23, 36.1 tataḥ śālvaṃ gadāṃ gurvīm āvidhyantaṃ mahāhave /
MBh, 3, 34, 16.2 aśaktān eva manyante tadduḥkhaṃ nāhave vadhaḥ //
MBh, 3, 49, 15.2 vyūḍhānīkān mahārāja javenaiva mahāhave /
MBh, 3, 115, 8.2 āhave kṣatriyāḥ sarve kathaṃ kena ca hetunā //
MBh, 3, 153, 9.2 papraccha bhrātaraṃ bhīmaṃ bhīmakarmāṇam āhave //
MBh, 3, 168, 2.2 acūrṇayaṃ vegavadbhiḥ śatadhaikaikam āhave //
MBh, 3, 170, 60.2 devarājasya bhavanaṃ kṛtakarmāṇam āhavāt //
MBh, 3, 232, 9.1 etān āsthāya vai tāta gandharvān yoddhum āhave /
MBh, 3, 235, 6.1 dhanaṃjayaś ca te rakṣyaḥ saha bhrātṛbhir āhave /
MBh, 3, 236, 14.2 yatkṛtaṃ te mahārāja saha bhrātṛbhir āhave //
MBh, 3, 243, 23.1 saṃgamya sūtaputreṇa karṇenāhavaśobhinā /
MBh, 3, 253, 3.2 āyāsam ugraṃ prativedayanto mahāhavaṃ śatrubhir vāvamānam //
MBh, 3, 256, 12.2 provāca puruṣavyāghraṃ bhīmam āhavaśobhinam //
MBh, 3, 294, 26.2 ekam evāham icchāmi ripuṃ hantuṃ mahāhave /
MBh, 4, 38, 51.1 yenāsau vyajayat kṛtsnāṃ pratīcīṃ diśam āhave /
MBh, 4, 56, 2.3 ādāsyāmyaham etasya dhanurjyām api cāhave //
MBh, 4, 57, 10.2 trastāni sarvabhūtāni vyagacchanta mahāhavāt //
MBh, 4, 64, 30.3 yo me dhanam avājaiṣīt kurubhir grastam āhave //
MBh, 5, 29, 43.1 ato 'nyathā rathinā phalgunena bhīmena caivāhavadaṃśitena /
MBh, 5, 48, 15.2 jambhasya grasamānasya yajñam arjuna āhave //
MBh, 5, 50, 13.2 paśyāmīvāgrato bhīmaṃ krodhamūrchitam āhave //
MBh, 5, 54, 23.2 asmān punar amī nādya samarthā jetum āhave /
MBh, 5, 54, 40.1 tat te vṛkodaramayaṃ bhayaṃ vyetu mahāhave /
MBh, 5, 56, 40.2 parākrānto hyahaṃ pāṇḍūn saputrān yoddhum āhave //
MBh, 5, 56, 49.1 tān sarvān āhave kruddhān sānubandhān samāgatān /
MBh, 5, 122, 46.2 kruddhasya bhīmasenasya prekṣituṃ mukham āhave //
MBh, 5, 139, 56.1 brāhmaṇāḥ kathayiṣyanti mahābhāratam āhavam /
MBh, 5, 140, 10.2 duḥśāsanasya rudhiraṃ pītvā nṛtyantam āhave //
MBh, 5, 149, 40.1 indrasyāpi bhayaṃ hyete janayeyur mahāhave /
MBh, 5, 162, 32.2 sudurlabho varo labdhaḥ pāṇḍavān yoddhum āhave //
MBh, 5, 165, 13.2 tejovadham imaṃ kuryād vibhedayiṣur āhave /
MBh, 5, 168, 15.1 sarva ete rathodārāḥ sarve cāhavalakṣaṇāḥ /
MBh, 5, 169, 16.2 udyateṣum abhiprekṣya pratiyudhyantam āhave //
MBh, 5, 178, 30.2 tasmād yotsyāmi sahitastvayā rāma mahāhave /
MBh, 5, 179, 16.1 te hayāścoditāstena sūtena paramāhave /
MBh, 5, 180, 34.1 tato 'haṃ samavaṣṭabhya punar ātmānam āhave /
MBh, 5, 181, 20.2 bāṇair evāchinat tūrṇam ekaikaṃ tribhir āhave //
MBh, 5, 181, 21.2 rāmabāṇair dvidhā chinnāḥ śataśo 'tha mahāhave //
MBh, 5, 181, 28.1 sa mukto nyapatat tūrṇaṃ pārśve savye mahāhave /
MBh, 5, 181, 29.1 hatvā hayāṃstato rājañ śīghrāstreṇa mahāhave /
MBh, 5, 186, 28.2 sthito 'ham āhave yoddhuṃ tataste rāmam abruvan /
MBh, 5, 194, 4.2 senāsāgaram akṣobhyam api devair mahāhave //
MBh, 5, 196, 3.2 sarve karmakṛtaścaiva sarve cāhavalakṣaṇāḥ //
MBh, 5, 196, 4.1 āhaveṣu parāṃl lokāñ jigīṣanto mahābalāḥ /
MBh, 6, 3, 46.2 prāpsyanti puruṣavyāghrāḥ prāṇāṃstyaktvā mahāhave //
MBh, 6, 10, 70.2 te tyajantyāhave prāṇān rasāgṛddhāstarasvinaḥ //
MBh, 6, 14, 10.1 pāṇḍavānāṃ mahat sainyaṃ yaṃ dṛṣṭvodyantam āhave /
MBh, 6, 15, 12.1 pāṇḍavānāṃ mahat sainyaṃ yaṃ dṛṣṭvodyantam āhave /
MBh, 6, 15, 50.1 pauruṣaṃ sarvalokasya paraṃ yasya mahāhave /
MBh, 6, 19, 15.3 apūjayaṃstadā vāgbhir anukūlābhir āhave //
MBh, 6, 21, 3.1 dhanaṃjaya kathaṃ śakyam asmābhir yoddhum āhave /
MBh, 6, BhaGī 1, 31.2 na ca śreyo 'nupaśyāmi hatvā svajanamāhave //
MBh, 6, 41, 41.2 na taṃ paśyāmi kaunteya yo māṃ yudhyantam āhave /
MBh, 6, 41, 84.1 vāsudevastu rādheyam āhave 'bhijagāma vai /
MBh, 6, 43, 22.1 putrastu tava durdharṣo nakulasya mahāhave /
MBh, 6, 43, 23.2 vivyādha śaravarṣeṇa yatamānaṃ mahāhave //
MBh, 6, 43, 24.1 sahadevastato vīro durmukhasya mahāhave /
MBh, 6, 43, 39.2 alambusaṃ pratyudiyād balaṃ śakra ivāhave //
MBh, 6, 43, 59.1 cekitāno 'pi saṃrabdhaḥ suśarmāṇaṃ mahāhave /
MBh, 6, 43, 62.1 śakuniḥ prativindhyaṃ tu pratividhyantam āhave /
MBh, 6, 43, 69.2 sasenaṃ sasutaṃ vīraṃ saṃsasajjatur āhave //
MBh, 6, 43, 73.2 sasainyāste sasainyāṃśca yodhayāmāsur āhave //
MBh, 6, 44, 47.1 vartamāne bhaye tasminnirmaryāde mahāhave /
MBh, 6, 45, 63.1 bhīṣmaṃ ca samudīryantaṃ dṛṣṭvā pārthā mahāhave /
MBh, 6, 47, 13.2 sahitāḥ sarvasainyena bhīṣmam āhavaśobhinam //
MBh, 6, 48, 52.2 nāśaknutāṃ tadānyonyam abhisaṃdhātum āhave //
MBh, 6, 49, 21.2 te tasya kavacaṃ bhittvā papuḥ śoṇitam āhave //
MBh, 6, 50, 54.2 tatra tatrāpaviddhāni vyadṛśyanta mahāhave //
MBh, 6, 53, 10.1 hayārohair hayārohāḥ pātyante sma mahāhave /
MBh, 6, 53, 21.1 narāśvakāyaiḥ patitair dantibhiśca mahāhave /
MBh, 6, 55, 48.2 dṛṣṭvā pārthaṃ mahābāhuṃ bhīṣmāyodyantam āhave //
MBh, 6, 55, 120.2 aindreṇa tenāstravareṇa rājan mahāhave bhinnatanutradehāḥ //
MBh, 6, 64, 9.1 rājarṣīṇām udārāṇām āhaveṣvanivartinām /
MBh, 6, 65, 14.2 mohayan pāṇḍuputrāṇāṃ vyūḍhaṃ sainyaṃ mahāhave //
MBh, 6, 65, 26.2 pratyudyayau śikhaṇḍī tu maheṣvāso mahāhave //
MBh, 6, 69, 5.2 amṛṣyamāṇaḥ pārthena kārmukacchedam āhave //
MBh, 6, 69, 9.2 tasya te kavacaṃ bhittvā papuḥ śoṇitam āhave //
MBh, 6, 69, 30.2 lakṣmaṇo 'bhyapatat tūrṇaṃ sātvatīputram āhave //
MBh, 6, 70, 7.2 āsasāda tato vīro bhūriśravasam āhave //
MBh, 6, 70, 12.1 samāsādya maheṣvāsaṃ bhūriśravasam āhave /
MBh, 6, 70, 29.1 tavāpi tanayo rājan bhūriśravasam āhave /
MBh, 6, 73, 55.2 bibhidur dhārtarāṣṭrāṇāṃ tad rathānīkam āhave //
MBh, 6, 74, 16.1 mahāhave dīpyamānān suvarṇakavacojjvalān /
MBh, 6, 75, 27.3 dhvajaṃ sūtaṃ hayāṃścāsya chittvā nṛtyann ivāhave //
MBh, 6, 78, 21.1 sa tasya hṛdayaṃ bhittvā pītvā śoṇitam āhave /
MBh, 6, 78, 36.1 sātyakistu tataḥ kruddho rākṣasaṃ krūram āhave /
MBh, 6, 78, 41.2 pradudrāva bhayād rakṣo hitvā sātyakim āhave //
MBh, 6, 80, 4.1 te tasya kavacaṃ bhittvā papuḥ śoṇitam āhave /
MBh, 6, 80, 40.1 virathāṃstava putrāṃstu kṛtvā rājanmahāhave /
MBh, 6, 81, 23.1 ājñāyamāne 'pi dhanaṃjayena mahāhave samprasakte nṛvīra /
MBh, 6, 82, 26.1 anādṛtya tato bhīṣmastaṃ śikhaṇḍinam āhave /
MBh, 6, 83, 32.1 rathāstu rathibhistūrṇaṃ preṣitāḥ paramāhave /
MBh, 6, 84, 19.2 sa tanna mamṛṣe bhīmaḥ śatrubhir vadham āhave //
MBh, 6, 86, 19.1 tathaiva ca mahārāja sametyānyonyam āhave /
MBh, 6, 90, 35.1 abhidudrāva vegena drauṇim āhavaśobhinam /
MBh, 6, 91, 19.1 tvaṃ tasya rājaśārdūla pratiyoddhā mahāhave /
MBh, 6, 91, 27.1 madāndhā roṣasaṃrabdhā viṣāṇāgrair mahāhave /
MBh, 6, 91, 68.2 bibheda dakṣiṇaṃ bāhuṃ kṣatradevasya cāhave /
MBh, 6, 93, 40.1 anujānīhi samare karṇam āhavaśobhinam /
MBh, 6, 95, 26.2 vyūhaṃ cāvyūhata mahat sarvatobhadram āhave //
MBh, 6, 96, 24.1 sa gatvā tvaritaṃ vīraṃ jahi saubhadram āhave /
MBh, 6, 96, 40.1 tataste bhrātaraḥ pañca rākṣasendraṃ mahāhave /
MBh, 6, 97, 20.2 cakre vimukham āsādya mayaṃ śakra ivāhave //
MBh, 6, 98, 4.3 kṣatradharmaṃ puraskṛtya pārtho vā gurum āhave //
MBh, 6, 98, 29.1 tatastu rathināṃ śreṣṭho gadāṃ gṛhya mahāhave /
MBh, 6, 99, 37.2 praterur bahavo rājan bhayaṃ tyaktvā mahāhave //
MBh, 6, 100, 16.2 atiṣṭhad āhave śūraḥ kiran bāṇān sahasraśaḥ //
MBh, 6, 100, 33.1 vārṣṇeyabhujavegena praṇunnā sā mahāhave /
MBh, 6, 101, 12.1 taiḥ praviṣṭair mahāvegair garutmadbhir ivāhave /
MBh, 6, 101, 24.1 pāṇḍavāstu mahārāja jitvā śatrūnmahāhave /
MBh, 6, 101, 24.2 dadhmuḥ śaṅkhāṃśca bherīśca tāḍayāmāsur āhave //
MBh, 6, 101, 32.1 tato bhīmo mahābāhur dṛṣṭvā rājānam āhave /
MBh, 6, 102, 39.2 dṛṣṭvā pārthaṃ mahābāhuṃ bhīṣmāyodyantam āhave //
MBh, 6, 102, 55.2 grasann iva ca cetāṃsi tāvakānāṃ mahāhave //
MBh, 6, 102, 56.1 dṛṣṭvā mādhavam ākrande bhīṣmāyodyantam āhave /
MBh, 6, 102, 59.1 tam āpatantaṃ samprekṣya puṇḍarīkākṣam āhave /
MBh, 6, 102, 60.2 mām adya sātvataśreṣṭha pātayasva mahāhave //
MBh, 6, 103, 17.2 na tu bhīṣmaḥ susaṃkruddhaḥ śakyo jetuṃ mahāhave //
MBh, 6, 103, 28.2 tvatprayukto hyahaṃ rājan kiṃ na kuryāṃ mahāhave //
MBh, 6, 103, 42.2 tvayā nāthena govinda kimu bhīṣmaṃ mahāhave //
MBh, 6, 104, 53.1 nāvahāsyā yathā vīra bhavema paramāhave /
MBh, 6, 105, 26.1 adya cāpi mahat karma prakariṣye mahāhave /
MBh, 6, 106, 18.2 bhīṣmāyābhimukhaṃ yātān vārayāmāsur āhave //
MBh, 6, 106, 31.3 te tasya kavacaṃ bhittvā papuḥ śoṇitam āhave //
MBh, 6, 107, 23.2 yatamānaṃ maheṣvāsaṃ drauṇim āhavaśobhinam //
MBh, 6, 109, 12.3 gautamaṃ tāḍayāmāsa śarair bahubhir āhave //
MBh, 6, 110, 45.2 bhīṣmam evābhyayāt tūrṇaṃ prāṇāṃstyaktvā mahāhave //
MBh, 6, 111, 2.2 ācakṣva me mahāyuddhaṃ bhīṣmasyāhavaśobhinaḥ //
MBh, 6, 111, 41.1 anyonyaṃ rathinaḥ petur vājinaśca mahāhave /
MBh, 6, 112, 24.1 tāvanyonyaṃ mahārāja samāsādya mahāhave /
MBh, 6, 112, 38.1 yudhiṣṭhiro maheṣvāso madrarājānam āhave /
MBh, 6, 112, 78.2 daśabhir daśabhir bāṇair ājaghāna mahāhave //
MBh, 6, 112, 101.1 taṃ kṣatriyā mahārāja dadṛśur ghoram āhave /
MBh, 6, 114, 23.2 avidhyad daśabhir bhīṣmaṃ chinnadhanvānam āhave /
MBh, 6, 114, 73.2 atiṣṭhad āhave bhīṣmo bhidyamāneṣu marmasu //
MBh, 6, 116, 40.2 tena sattvavatā saṃkhye śūreṇāhavaśobhinā /
MBh, 7, 2, 10.1 pravartamāne tu punar mahāhave vigāhyamānāsu camūṣu pārthivaiḥ /
MBh, 7, 2, 13.2 mayā kurūṇāṃ paripālyam āhave balaṃ yathā tena mahātmanā tathā //
MBh, 7, 2, 14.2 nipātitaṃ cāhavaśauṇḍam āhave kathaṃ nu kuryām aham āhave bhayam //
MBh, 7, 2, 14.2 nipātitaṃ cāhavaśauṇḍam āhave kathaṃ nu kuryām aham āhave bhayam //
MBh, 7, 2, 14.2 nipātitaṃ cāhavaśauṇḍam āhave kathaṃ nu kuryām aham āhave bhayam //
MBh, 7, 5, 8.2 āhaveṣvāhavaśreṣṭha netṛhīneva naur jale //
MBh, 7, 5, 8.2 āhaveṣvāhavaśreṣṭha netṛhīneva naur jale //
MBh, 7, 5, 13.2 yuktāḥ kṛtajñā hrīmanta āhaveṣvanivartinaḥ //
MBh, 7, 6, 39.1 saṃhṛtya tu tato droṇaḥ samavasthāpya cāhave /
MBh, 7, 9, 36.2 nityam uttamakarmāṇam uttamaujasam āhave //
MBh, 7, 9, 38.1 mahārathasamākhyātaṃ droṇāyodyantam āhave /
MBh, 7, 12, 9.1 tvāṃ nigṛhyāhave rājan dhārtarāṣṭro yam icchati /
MBh, 7, 12, 23.1 tam udyataṃ rathenaikam āśukāriṇam āhave /
MBh, 7, 13, 28.1 sa tanna mamṛṣe vīraḥ śatror vijayam āhave /
MBh, 7, 15, 23.1 kumārastu tato droṇaṃ sāyakena mahāhave /
MBh, 7, 16, 18.2 nyavartanta mahārāja kṛtvā śapatham āhave //
MBh, 7, 18, 13.2 iti bruvāṇāḥ saṃmūḍhā jaghnur anyonyam āhave //
MBh, 7, 18, 35.1 tad babhau raudrabībhatsaṃ bībhatsor yānam āhave /
MBh, 7, 19, 36.2 balākāśabalābhrābhaṃ dadṛśe rūpam āhave //
MBh, 7, 20, 7.1 jñātvā satyajitā droṇaṃ grasyamānam ivāhave /
MBh, 7, 20, 16.1 sa satyajitam ālakṣya tathodīrṇaṃ mahāhave /
MBh, 7, 20, 52.1 tāvakāstu mahārāja jayaṃ labdhvā mahāhave /
MBh, 7, 21, 4.2 tyajantam āhave prāṇān saṃnaddhaṃ citrayodhinam //
MBh, 7, 21, 18.2 naiṣa jātu mahābāhur jīvann āhavam utsṛjet /
MBh, 7, 23, 1.3 āhave ye nyavartanta vṛkodaramukhā rathāḥ //
MBh, 7, 23, 4.1 sa eva mahatīṃ senāṃ samāvartayad āhave /
MBh, 7, 24, 6.1 taṃ bāṇair avatastāra kruddho mṛtyum ivāhave /
MBh, 7, 24, 23.2 cakre vibāhuśirasaṃ bhūtakarmāṇam āhave //
MBh, 7, 24, 29.1 tiṣṭhantam agrato dṛṣṭvā prativindhyaṃ tam āhave /
MBh, 7, 24, 36.1 aṅgado 'bhimukhaḥ śūram uttamaujasam āhave /
MBh, 7, 25, 58.2 purā suguptāṃ vibudhair ivāhave virocano devavarūthinīm iva //
MBh, 7, 28, 44.1 nihatya taṃ narapatim indravikramaṃ sakhāyam indrasya tathaindrir āhave /
MBh, 7, 30, 11.2 tyaktvā prāṇānnyavartanta ghnanto droṇaṃ mahāhave //
MBh, 7, 47, 11.1 pitā tavāhavaṃ tyaktvā gataḥ kāpuruṣo yathā /
MBh, 7, 48, 13.3 evaṃ vinihato rājann eko bahubhir āhave //
MBh, 7, 50, 20.2 na ca vastasya bhettāsti ṛte saubhadram āhave //
MBh, 7, 51, 8.1 te 'nuyātā vayaṃ vīraṃ sātvatīputram āhave /
MBh, 7, 53, 19.2 yo 'rjunasyāstram astreṇa pratihanyānmahāhave //
MBh, 7, 56, 26.1 śvo nirīkṣantu me vīryaṃ trayo lokā mahāhave /
MBh, 7, 56, 38.1 sarvopāyair yatiṣyāmi yathā bībhatsur āhave /
MBh, 7, 61, 3.2 āyāntaṃ puruṣavyāghraṃ kathaṃ dadṛśur āhave //
MBh, 7, 63, 11.1 teṣvanīkeṣu sarveṣu sthiteṣvāhavanandiṣu /
MBh, 7, 66, 6.1 tava prasādād icchāmi sindhurājānam āhave /
MBh, 7, 70, 46.2 alāyudho 'dravat tūrṇaṃ kruddham āyāntam āhave //
MBh, 7, 71, 29.1 tato yudhiṣṭhiro rājā madrarājānam āhave /
MBh, 7, 72, 2.2 yudhiṣṭhiraḥ sahānīkaḥ kṛtavarmāṇam āhave //
MBh, 7, 72, 20.2 uccukruśustathānyonyaṃ jaghnur anyonyam āhave //
MBh, 7, 72, 33.1 sātyakiṃ prekṣya goptāraṃ pāñcālyasya mahāhave /
MBh, 7, 74, 8.2 rudhiraṃ patagaiḥ sārdhaṃ prāṇināṃ papur āhave //
MBh, 7, 75, 36.2 duryodhanastvagāt pārthaṃ tvaramāṇo mahāhave //
MBh, 7, 77, 20.2 apyasya yudhi vikramya chindyāṃ mūrdhānam āhave //
MBh, 7, 77, 25.2 mahānnādo hyabhūt tatra dṛṣṭvā rājānam āhave //
MBh, 7, 80, 12.2 āhave khaṃ mahārāja dadṛśe pūrayann iva //
MBh, 7, 82, 26.1 sahadevastataḥ kruddho niramitraṃ mahāhave /
MBh, 7, 86, 5.2 tvatprayuktaḥ punar ahaṃ kiṃ na kuryāṃ mahāhave //
MBh, 7, 86, 20.2 jayārthaṃ ca yaśo'rthaṃ ca rakṣa rājānam āhave //
MBh, 7, 86, 33.1 daivaṃ kṛtāstratāṃ yogam amarṣam api cāhave /
MBh, 7, 86, 37.1 na hyahaṃ tvā mahārāja anikṣipya mahāhave /
MBh, 7, 90, 9.2 yad enaṃ sahitāḥ pārthā nāticakramur āhave //
MBh, 7, 90, 32.2 vivyadhuḥ sāyakair gāḍhaṃ kṛtavarmāṇam āhave //
MBh, 7, 90, 45.2 parivavrū rathaistūrṇaṃ kṛtavarmāṇam āhave //
MBh, 7, 91, 3.1 śrutvā tu ninadaṃ bhīmaṃ tāvakānāṃ mahāhave /
MBh, 7, 91, 10.1 parājitya ca saṃhṛṣṭaḥ kṛtavarmāṇam āhave /
MBh, 7, 92, 24.1 hāhābhūtaṃ jagaccāsīd dṛṣṭvā rājānam āhave /
MBh, 7, 93, 26.2 te tasya kavacaṃ bhittvā papuḥ śoṇitam āhave //
MBh, 7, 95, 6.2 nirjitya durdharaṃ droṇaṃ sapadānugam āhave //
MBh, 7, 96, 18.1 nihatān āhave paśya padātyaśvarathadvipān /
MBh, 7, 97, 9.1 kṛtavarmādibhiḥ śūrair yattair bahubhir āhave /
MBh, 7, 100, 24.1 ekasya ca bahūnāṃ ca saṃnipāto mahāhave /
MBh, 7, 101, 13.2 brāhmeṇaiva mahābāhur āhave samudīritam //
MBh, 7, 101, 16.2 tathābhyagānmahīṃ bāṇo bhittvā kaikeyam āhave //
MBh, 7, 102, 49.2 etaddhi sarvakāryāṇāṃ paramaṃ kṛtyam āhave //
MBh, 7, 106, 27.1 tannāmṛṣyata kaunteyaḥ karṇasya smitam āhave /
MBh, 7, 109, 15.1 virathaṃ taṃ rathaśreṣṭhaṃ dṛṣṭvādhirathim āhave /
MBh, 7, 109, 34.2 āhave 'tiratho 'tiṣṭhajjvalann iva hutāśanaḥ //
MBh, 7, 110, 11.2 na sa pāṇḍusuto jetuṃ śakyaḥ kenacid āhave //
MBh, 7, 113, 4.2 karṇabhīmau mahārāja parākrāntau mahāhave /
MBh, 7, 113, 15.1 tataḥ prāvartata nadī ghorarūpā mahāhave /
MBh, 7, 113, 25.1 agner vāyusahāyasya gatiḥ kakṣa ivāhave /
MBh, 7, 114, 13.1 jīmūtāviva cānyonyaṃ tau vavarṣatur āhave /
MBh, 7, 114, 37.2 agnisphuliṅgasaṃsparśair añjogatibhir āhave /
MBh, 7, 115, 13.2 praikṣanta evāhavaśobhinau tau yodhāstvadīyāśca pare ca sarve //
MBh, 7, 117, 19.2 jighāṃsū paramakruddhāvabhijaghnatur āhave //
MBh, 7, 117, 54.1 tathā tu parikṛṣyantaṃ dṛṣṭvā sātvatam āhave /
MBh, 7, 117, 57.2 manasā pūjayāmāsa bhūriśravasam āhave //
MBh, 7, 117, 58.1 vikarṣan sātvataśreṣṭhaṃ krīḍamāna ivāhave /
MBh, 7, 118, 41.2 vihito hyasya dhātraiva mṛtyuḥ sātyakir āhave //
MBh, 7, 118, 52.1 sa tejasā śastrahatena pūto mahāhave dehavaraṃ visṛjya /
MBh, 7, 122, 29.2 na mṛṣyati hataṃ nūnaṃ bhūriśravasam āhave //
MBh, 7, 123, 11.3 pūrayantaṃ yathāśakti śūrakarmāhave tathā //
MBh, 7, 123, 17.1 tvāṃ ca mūḍhākṛtaprajñam atimāninam āhave /
MBh, 7, 126, 33.1 rājan brūyāḥ sutaṃ me tvam aśvatthāmānam āhave /
MBh, 7, 131, 60.1 kim ahaṃ kātaro drauṇe pṛthagjana ivāhave /
MBh, 7, 131, 100.2 nainaṃ nirīkṣituṃ kaścicchaknoti drauṇim āhave /
MBh, 7, 132, 3.1 somadattaḥ punaḥ kruddho dṛṣṭvā sātyakim āhave /
MBh, 7, 133, 47.2 etayā nihaniṣyāmi savyasācinam āhave //
MBh, 7, 135, 1.2 duryodhanenaivam ukto drauṇir āhavadurmadaḥ /
MBh, 7, 137, 48.2 muhūrtaṃ cintayitvā tu tato dāruṇam āhavam //
MBh, 7, 138, 6.1 mahārathasahasrāṇi jaghnur anyonyam āhave /
MBh, 7, 141, 29.1 tato ghaṭotkaco bāṇair daśabhir drauṇim āhave /
MBh, 7, 141, 32.1 taṃ tu dṛṣṭvā tathāvastham aśvatthāmānam āhave /
MBh, 7, 142, 32.2 vadhyamānā śaraśataiḥ śalyenāhavaśobhinā //
MBh, 7, 145, 4.2 putrāste sarvato yattā rarakṣur droṇam āhave //
MBh, 7, 145, 18.1 sa viddhaḥ saptabhir vīrair droṇatrāṇārtham āhave /
MBh, 7, 147, 3.2 āhave nihataṃ dṛṣṭvā saindhavaṃ savyasācinā //
MBh, 7, 147, 35.2 praharadbhir mahārāja svayaṃvara ivāhave //
MBh, 7, 148, 31.2 paśyāmi karṇaṃ kaunteya devarājam ivāhave /
MBh, 7, 149, 1.3 prayāntaṃ tvarayā yuktaṃ jighāṃsuṃ karṇam āhave //
MBh, 7, 149, 31.2 udyamya nyavadhīd bhūmau mayaṃ viṣṇur ivāhave //
MBh, 7, 150, 40.1 tataste rudhirābhyaktā bhittvā karṇaṃ mahāhave /
MBh, 7, 151, 4.2 vijñāyaitanniśāyuddhaṃ jighāṃsur bhīmam āhave //
MBh, 7, 152, 1.2 tam āgatam abhiprekṣya bhīmakarmāṇam āhave /
MBh, 7, 152, 32.1 taṃ tu dṛṣṭvā mahāghoraṃ vartamānaṃ mahāhave /
MBh, 7, 153, 17.2 mahāṃścaṭacaṭāśabdastatrāsīddhi mahāhave //
MBh, 7, 155, 13.2 ya enam abhitastiṣṭhet kārttikeyam ivāhave //
MBh, 7, 157, 40.2 na ca prāṇāstathā rakṣyā yathā bībhatsur āhave //
MBh, 7, 158, 16.2 drauṇikarṇakṛpāstāta te 'pyakurvan kim āhave //
MBh, 7, 160, 10.1 sthaviraḥ san paraṃ śaktyā ghaṭe duryodhanāhave /
MBh, 7, 160, 13.1 manyase yacca kaunteyam arjunaṃ śrāntam āhave /
MBh, 7, 160, 30.2 durdyūtadevī gāndhāriḥ prayātvarjunam āhave //
MBh, 7, 161, 21.2 atiṣṭhad āhave droṇo vidhūma iva pāvakaḥ //
MBh, 7, 161, 39.2 sodaryāśca yathā mukhyāste 'rakṣan droṇam āhave //
MBh, 7, 163, 13.1 abhisaṃśliṣṭayostatra tayor āhavaśauṇḍayoḥ /
MBh, 7, 164, 46.2 dhvajaṃ dhanuśca sūtaṃ ca saṃmamardāhave ripoḥ //
MBh, 7, 164, 72.1 bhīmasenastu savrīḍam upetya droṇam āhave /
MBh, 7, 164, 83.2 atiṣṭhad āhave droṇo vidhūmo 'gnir iva jvalan //
MBh, 7, 164, 89.1 ta enam abruvan sarve droṇam āhavaśobhinam /
MBh, 7, 164, 102.2 aśvatthāmā hato brahmannivartasvāhavād iti //
MBh, 7, 165, 4.2 ceṣṭanto vividhāśceṣṭā vyadṛśyanta mahāhave //
MBh, 7, 165, 16.1 so 'tiṣṭhad āhave yatto vidhūma iva pāvakaḥ /
MBh, 7, 165, 48.2 siṃhanādaravaṃ cakre bhrāmayan khaḍgam āhave //
MBh, 7, 165, 125.2 tacchrutvā droṇaputrastu nidhanaṃ pitur āhave /
MBh, 7, 167, 46.1 akṣīyamāṇo nyastāstrastvadvākyenāhave hataḥ /
MBh, 7, 168, 20.2 aham enaṃ gadāpāṇir jeṣyāmyeko mahāhave //
MBh, 7, 169, 59.1 manyate chinnabāhuṃ māṃ bhūriśravasam āhave /
MBh, 7, 170, 17.1 te diśaḥ khaṃ ca sainyaṃ ca samāvṛṇvanmahāhave /
MBh, 7, 171, 8.2 udīryamāṇaṃ drauṇiṃ ca niṣpratidvaṃdvam āhave //
MBh, 7, 171, 43.1 vyaśvasūtarathaṃ cainaṃ drauṇiścakre mahāhave /
MBh, 7, 172, 28.1 dṛṣṭvā tu pāṇḍavīṃ senāṃ dahyamānāṃ mahāhave /
MBh, 7, 172, 30.2 tamasā saṃvṛte loke nādṛśyata mahāhave //
MBh, 8, 4, 74.2 vasudānasya putreṇa nyāsito deham āhave //
MBh, 8, 4, 79.1 vārdhakṣemir mahārāja kṛtvā kadanam āhave /
MBh, 8, 4, 81.1 tathā satyadhṛtis tāta kṛtvā kadanam āhave /
MBh, 8, 5, 74.2 vimuñcantaṃ śarān ghorān divyāny astrāṇi cāhave /
MBh, 8, 5, 108.1 na mṛṣyāmi ca rādheyaṃ hatam āhavaśobhinam /
MBh, 8, 6, 23.2 śikhaṇḍinaṃ puraskṛtya phalgunena mahāhave //
MBh, 8, 6, 39.1 jaya pārthān sagovindān sānugāṃs tvaṃ mahāhave /
MBh, 8, 8, 2.1 tato gajā rathāś cāśvāḥ pattayaś ca mahāhave /
MBh, 8, 8, 18.1 kalāpinaś cāpahastā dīrghakeśāḥ priyāhavāḥ /
MBh, 8, 9, 12.2 viṣāṇābhyāṃ yathā nāgau pratināgaṃ mahāhave //
MBh, 8, 9, 16.1 tayos tu dhanuṣī citre chittvā śaurir mahāhave /
MBh, 8, 9, 19.1 bāṇāndhakāram abhavat tayo rājan mahāhave /
MBh, 8, 9, 28.2 anyonyam asibhis tūrṇaṃ samājaghnatur āhave //
MBh, 8, 9, 32.1 savarmā kekayo rājan dvidhā chinno mahāhave /
MBh, 8, 11, 21.2 īṣatur virathaṃ caiva kartum anyonyam āhave //
MBh, 8, 11, 37.1 tataḥ kruddhau mahārāja bāṇau gṛhya mahāhave /
MBh, 8, 13, 22.1 gajā rathāśvāḥ puruṣāś ca saṃghaśaḥ parasparaghnāḥ paripetur āhave /
MBh, 8, 14, 58.1 etat tavaivānurūpaṃ karmārjuna mahāhave /
MBh, 8, 14, 58.2 divi vā devarājasya tvayā yat kṛtam āhave //
MBh, 8, 15, 11.1 caturaṅgaṃ balaṃ bāṇair nighnantaṃ pāṇḍyam āhave /
MBh, 8, 15, 15.2 mad anyaṃ nānupaśyāmi prativīraṃ tavāhave //
MBh, 8, 16, 12.1 tena śabdena mahatā saṃhṛṣṭāś cakrur āhavam /
MBh, 8, 16, 17.1 yodhamukhyā mahāvīryāḥ pāṇḍūnāṃ karṇam āhave /
MBh, 8, 16, 27.1 tato nijaghnur anyonyaṃ petuś cāhavatāḍitāḥ /
MBh, 8, 16, 34.1 narāṃś ca nāgāṃś ca rathān hayān mamṛdur āhave /
MBh, 8, 17, 4.2 siṣicus te tataḥ sarve pāñcālācalam āhave //
MBh, 8, 17, 34.1 duḥśāsanas tadā rājaṃś chittvā cāpaṃ mahāhave /
MBh, 8, 17, 35.1 sahadevas tataḥ kruddhaḥ khaḍgaṃ gṛhya mahāhave /
MBh, 8, 17, 58.1 te tasya kavacaṃ bhittvā papuḥ śoṇitam āhave /
MBh, 8, 17, 108.1 nihataiḥ sādibhiś caiva śūrair āhavaśobhibhiḥ /
MBh, 8, 18, 51.2 kartavyaṃ na prajānāti mohitaḥ paramāhave //
MBh, 8, 19, 5.1 te sṛjantaḥ śaravrātān kiranto 'rjunam āhave /
MBh, 8, 20, 10.3 tatakṣatur maheṣvāsau śarair anyonyam āhave //
MBh, 8, 20, 17.2 talayoś ca tathā śabdān dhanuṣoś ca mahāhave //
MBh, 8, 20, 30.1 rathasthaḥ sa tayā viddho varma bhittvā mahāhave /
MBh, 8, 20, 32.2 abhidudrāva vegena kṛtavarmāṇam āhave /
MBh, 8, 21, 3.2 dviradarathahayā mahāhave varapuruṣaiḥ puruṣāś ca vāhanaiḥ //
MBh, 8, 22, 17.2 parākrāntān pāṇḍusutān dṛṣṭvā cāpi mahāhave //
MBh, 8, 23, 14.2 taṃ bhāgaṃ saha karṇena yugapan nāśayāhave //
MBh, 8, 26, 45.1 sa saṃsmaran droṇahavaṃ mahāhave bravīmi satyaṃ kuravo nibodhata /
MBh, 8, 26, 60.1 yamavaruṇakuberavāsavā vā yadi yugapat sagaṇā mahāhave /
MBh, 8, 26, 71.2 yadi sa jayati māṃ mahāhave tata idam astu sukatthitaṃ tava //
MBh, 8, 27, 48.1 yāvad gāṇḍīvanirghoṣaṃ na śṛṇoṣi mahāhave /
MBh, 8, 27, 98.1 tanutyajāṃ nṛsiṃhānām āhaveṣv anivartinām /
MBh, 8, 29, 11.1 adyāhave yasya na tulyam anyaṃ manye manuṣyaṃ dhanur ādadānam /
MBh, 8, 29, 17.1 adyāhave yasya na tulyam anyaṃ madhyemanuṣyaṃ dhanur ādadānam /
MBh, 8, 30, 2.2 nāhaṃ śakyas tvayā vācā vibhīṣayitum āhave //
MBh, 8, 32, 38.2 hāhākāro mahān āsīt pāñcālānāṃ mahāhave //
MBh, 8, 33, 4.2 abhyardayañ jighāṃsantaḥ pattayaḥ karṇam āhave //
MBh, 8, 33, 12.3 yuddhaśraddhāṃ sa te 'dyāhaṃ vineṣyāmi mahāhave //
MBh, 8, 33, 37.2 prajahyāt samare śatrūn prāṇān rakṣan mahāhave //
MBh, 8, 33, 58.1 rathino rathibhiḥ sārdhaṃ citraṃ yuyudhur āhave /
MBh, 8, 34, 4.1 te preṣitā mahārāja śalyenāhavaśobhinā /
MBh, 8, 34, 41.2 apovāha rathenājau karṇam āhavaśobhinam //
MBh, 8, 35, 4.2 vibhrāntaṃ prekṣya rādheyaṃ sūtaputraṃ mahāhave /
MBh, 8, 35, 13.1 tato 'parābhyāṃ bhallābhyāṃ putrayos te mahāhave /
MBh, 8, 35, 29.2 pothayāmāsa kaunteyo dvāpañcāśatam āhave //
MBh, 8, 36, 18.2 pratimānaiś ca kumbhaiś ca petur urvyāṃ mahāhave //
MBh, 8, 38, 7.1 tataḥ śikhaṇḍī kupītaḥ śaraiḥ saptabhir āhave /
MBh, 8, 39, 38.1 tato yudhiṣṭhiro rājā tyaktvā drauṇiṃ mahāhave /
MBh, 8, 40, 47.2 sṛjantaṃ sāyakān kruddhaṃ karṇam āhavaśobhinam //
MBh, 8, 40, 90.2 talaśabdena ruṣitau yathā nāgau mahāhave //
MBh, 8, 40, 93.2 caturdaśasahasraiś ca turagāṇāṃ mahāhave //
MBh, 8, 42, 31.1 tathaiva pārṣato rājan drauṇim āhavaśobhinam /
MBh, 8, 43, 31.2 śakreṇeva yathā daityān hanyamānān mahāhave //
MBh, 8, 44, 54.1 kṛtavarmā tato rājann uttamaujasam āhave /
MBh, 8, 45, 11.1 tad dṛṣṭvā karma pārthasya drauṇir āhavaśobhinaḥ /
MBh, 8, 46, 9.2 antakābham amitrāṇāṃ karṇaṃ hatvā mahāhave /
MBh, 8, 46, 22.2 mamaivaṃ dhikkṛtasyeha karṇenāhavaśobhinā //
MBh, 8, 49, 80.2 sṛjaty asau śaravarṣāṇi vīro mahāhave megha ivāmbudhārāḥ //
MBh, 8, 50, 57.2 māvamaṃsthā mahābāho karṇam āhavaśobhinam //
MBh, 8, 54, 17.3 ugrair bāṇair āhavaṃ ghorarūpaṃ naṣṭādityaṃ mṛtyulokena tulyam //
MBh, 8, 57, 25.1 tvaṃ hi kṛṣṇau raṇe śaktaḥ saṃsādhayitum āhave /
MBh, 8, 57, 37.2 tam īdṛśaṃ pratiyotsyāmi pārthaṃ mahāhave paśya ca pauruṣaṃ me //
MBh, 8, 57, 56.2 jighāṃsubhis tān kuśalaiḥ śarottamān mahāhave saṃjavitān prayatnataḥ /
MBh, 8, 59, 23.2 bhīmo vyadhamad abhrānto gadāpāṇir mahāhave //
MBh, 8, 59, 34.1 aviṣahyaṃ tu pārthasya śarasaṃpātam āhave /
MBh, 8, 60, 21.1 parājitāḥ pañca mahārathās tu te mahāhave sūtasutena māriṣa /
MBh, 8, 62, 55.2 tam abhyadhāvad vṛṣasenam āhave sa sūtajasya pramukhe sthitaṃ tadā //
MBh, 8, 62, 56.1 tam āpatantaṃ naravīram ugraṃ mahāhave bāṇasahasradhāriṇam /
MBh, 8, 63, 23.2 parivavrur mahātmānaṃ kṣipram āhavaśobhinam //
MBh, 8, 64, 11.2 mahāhave vīravarau samīyatur yathendrajambhāv iva karṇapāṇḍavau //
MBh, 8, 65, 18.2 dambhodbhavāś cāsurāś cāhaveṣu tayā dhṛtyā tvaṃ jahi sūtaputram //
MBh, 8, 66, 45.1 tataḥ śarair bhīmatarair avidhyat tribhir āhave /
MBh, 8, 68, 52.1 sa devagandharvamanuṣyapūjitaṃ nihatya karṇaṃ ripum āhave 'rjunaḥ /
MBh, 8, 68, 60.1 mahāhave taṃ bahu śobhamānaṃ dhanaṃjayaṃ bhūtagaṇāḥ sametāḥ /
MBh, 8, 68, 63.2 jayābhivṛddhyā parayābhipūjitau nihatya karṇaṃ paramāhave tadā //
MBh, 9, 1, 10.1 tataḥ śalyo mahārāja kṛtvā kadanam āhave /
MBh, 9, 5, 26.3 so 'smān pāhi yudhāṃ śreṣṭha skando devān ivāhave //
MBh, 9, 6, 7.2 tuṣṭuvuścaiva rājānaṃ śalyam āhavaśobhinam //
MBh, 9, 6, 30.1 tasyādya na prapaśyāmi pratiyoddhāram āhave /
MBh, 9, 7, 28.2 śalyasya vāhinīṃ tūrṇam abhidudruvur āhave //
MBh, 9, 7, 32.2 sasainyau sahasenau tāvupatasthatur āhave //
MBh, 9, 7, 40.1 etad balaṃ pāṇḍavānām abhavaccheṣam āhave /
MBh, 9, 8, 22.1 ūrubhiśca narendrāṇāṃ vinikṛttair mahāhave /
MBh, 9, 9, 10.1 śaratoyaiḥ siṣicatustau parasparam āhave /
MBh, 9, 9, 65.2 pāṇḍavānāṃ ca rājendra tathābhūte mahāhave //
MBh, 9, 10, 2.1 kūjatāṃ stanatāṃ caiva padātīnāṃ mahāhave /
MBh, 9, 10, 32.3 tava putrāśca kārtsnyena jugupuḥ śalyam āhave //
MBh, 9, 10, 35.1 duryodhano yudhāṃ śreṣṭhāvāhave keśavārjunau /
MBh, 9, 12, 1.4 parivārya rathaiḥ śalyaṃ pīḍayāmāsur āhave //
MBh, 9, 12, 20.3 dharmarājaḥ śataghnīṃ tu jighāṃsuḥ śalyam āhave //
MBh, 9, 12, 24.3 nāmṛṣyat taṃ tu śaineyaḥ śatror vijayam āhave //
MBh, 9, 12, 32.1 tasya dharmasuto rājan kṣurapreṇa mahāhave /
MBh, 9, 12, 45.2 na jahuḥ samare śūraṃ śalyam āhavaśobhinam //
MBh, 9, 13, 26.2 mānayitvā muhūrtaṃ ca guruputraṃ mahāhave //
MBh, 9, 13, 32.1 sa chinnaḥ patito bhūmau pārthabāṇair mahāhave /
MBh, 9, 13, 42.1 tataḥ sajjo mahārāja drauṇir āhavadurmadaḥ /
MBh, 9, 14, 41.1 tatra śalyarathaṃ rājan vicarantaṃ mahāhave /
MBh, 9, 15, 35.2 śārdūlāvāmiṣaprepsū parākrāntāvivāhave //
MBh, 9, 15, 56.1 vyadṛśyetāṃ tadā rājan kaṅkapatribhir āhave /
MBh, 9, 18, 19.1 astrāṇāṃ ca balaṃ sarvaṃ bāhvośca balam āhave /
MBh, 9, 20, 3.1 saṃnivṛttāstu te śūrā dṛṣṭvā sātvatam āhave /
MBh, 9, 20, 35.1 atiṣṭhad āhave yattaḥ putrastava mahābalaḥ /
MBh, 9, 20, 36.1 taṃ pare nābhyavartanta martyā mṛtyum ivāhave /
MBh, 9, 21, 3.1 na ca so 'sti pumān kaścit pāṇḍavānāṃ mahāhave /
MBh, 9, 21, 28.2 yodhayañ śuśubhe rājan balaṃ śakra ivāhave //
MBh, 9, 21, 34.2 sa ca tān pratisaṃrabdhaḥ pratyayodhayad āhave //
MBh, 9, 21, 38.2 vivyadhuścaiva jaghnuśca samāsādya mahāhave //
MBh, 9, 23, 52.1 te hayāḥ pāṇḍurā rājan vahanto 'rjunam āhave /
MBh, 9, 24, 49.2 rathaiścatuḥśatair vīro māṃ cābhyadravad āhave //
MBh, 9, 27, 14.1 alpāvaśiṣṭe sainye tu kauraveyānmahāhave /
MBh, 9, 28, 42.1 taṃ cāham api śocantaṃ dṛṣṭvaikākinam āhave /
MBh, 9, 28, 43.2 dvaipāyanaprasādācca jīvato mokṣam āhave //
MBh, 9, 28, 51.1 ācakṣethāḥ sarvam idaṃ māṃ ca muktaṃ mahāhavāt /
MBh, 9, 32, 6.1 nānyam asyānupaśyāmi pratiyoddhāram āhave /
MBh, 9, 32, 10.2 paṇitvā caikapāṇena rocayed evam āhavam //
MBh, 9, 40, 27.2 daivatair api saṃbhagnā jitakāśibhir āhave //
MBh, 9, 54, 44.2 udīkṣantau sthitau vīrau vṛtraśakrāvivāhave //
MBh, 9, 57, 38.1 amanyata sthitaṃ hyenaṃ prahariṣyantam āhave /
MBh, 9, 59, 14.2 suyodhanasya gadayā bhaṅktāsmyūrū mahāhave /
MBh, 9, 60, 46.1 abhimanyuśca yad bāla eko bahubhir āhave /
MBh, 9, 60, 56.2 ṛjuyuddhena vikrāntā hantuṃ yuṣmābhir āhave //
MBh, 9, 63, 2.2 vyasanaṃ paramaṃ prāptaḥ kim āha paramāhave //
MBh, 10, 1, 57.1 ekākī bahubhiḥ kṣudrair āhave śuddhavikramaḥ /
MBh, 10, 3, 23.1 dhārayitvā dhanur divyaṃ divyānyastrāṇi cāhave /
MBh, 10, 4, 13.1 sa gatvā śibiraṃ teṣāṃ nāma viśrāvya cāhave /
MBh, 10, 5, 34.2 śastrāhavajitāṃ lokān prāpnuyād iti me matiḥ //
MBh, 10, 8, 50.1 tataḥ sa naraśārdūlaḥ prativindhyaṃ tam āhave /
MBh, 10, 8, 81.1 tathā sa śibiraṃ teṣāṃ drauṇir āhavadurmadaḥ /
MBh, 10, 10, 21.1 mahācamūkakṣavarābhipannaṃ mahāhave bhīṣmamahādavāgnim /
MBh, 10, 15, 11.2 na śaśāka punar ghoram astraṃ saṃhartum āhave //
MBh, 10, 15, 19.3 utsṛṣṭavānna roṣeṇa na vadhāya tavāhave //
MBh, 10, 17, 4.1 yasya droṇo maheṣvāso na prādād āhave mukham /
MBh, 11, 13, 19.2 tyajeyur āhave śūrāḥ prāṇahetoḥ kathaṃcana //
MBh, 11, 18, 28.2 duḥśāsanasya yat kruddho 'pibacchoṇitam āhave //
MBh, 11, 19, 6.1 karṇinālīkanārācair bhinnamarmāṇam āhave /
MBh, 11, 19, 10.1 yasyāhavamukhe saumya sthātā naivopapadyate /
MBh, 11, 21, 6.1 sametāḥ puruṣavyāghra nihataṃ śūram āhave /
MBh, 11, 21, 11.2 tataḥ śareṇāpahṛtaṃ śiraste dhanaṃjayenāhave śatrumadhye //
MBh, 11, 23, 14.2 sa eṣa nihataḥ śete bhīṣmo bhīṣmakṛd āhave //
MBh, 11, 23, 23.2 dharmajñenāhave mṛtyur ākhyātaḥ satyavādinā //
MBh, 12, 14, 9.2 sampūrṇāṃ sarvakāmānām āhave vijayaiṣiṇaḥ //
MBh, 12, 16, 19.1 jaṭāsurāt parikleśaṃ citrasenena cāhavam /
MBh, 12, 27, 17.1 satyakañcukam āsthāya mayokto gurur āhave /
MBh, 12, 29, 11.1 sarve tyaktvātmanaḥ prāṇān yuddhvā vīrā mahāhave /
MBh, 12, 60, 15.2 ya evāhavajetārasta eṣāṃ lokajittamāḥ //
MBh, 12, 65, 2.2 vidyād rājā sarvabhūtānukampāṃ dehatyāgaṃ cāhave dharmam agryam //
MBh, 12, 94, 22.2 āhave nidhanaṃ kuryād rājā dharmaparāyaṇaḥ //
MBh, 12, 97, 19.1 bhūmivarjaṃ puraṃ rājā jitvā rājānam āhave /
MBh, 12, 99, 43.1 āhave nihataṃ śūraṃ na śoceta kadācana /
MBh, 12, 111, 8.1 āhaveṣu ca ye śūrāstyaktvā maraṇajaṃ bhayam /
MBh, 12, 159, 44.1 bhrūṇahāhavamadhye tu śudhyate śastrapātitaḥ /
MBh, 12, 272, 19.2 aśmavarṣam apohanta vṛtrapreritam āhave //
MBh, 12, 273, 5.1 tatastaṃ ratham āsthāya devāpyāyitam āhave /
MBh, 12, 342, 13.1 āhave 'bhimukhāḥ kecinnihatāḥ svid divaṃ gatāḥ /
MBh, 13, 8, 10.1 śakyaṃ hyevāhave yoddhuṃ na dātum anasūyitam /
MBh, 13, 118, 1.2 akāmāśca sakāmāśca hatā ye 'sminmahāhave /
MBh, 14, 12, 9.1 jaṭāsurāt parikleśaścitrasenena cāhavaḥ /
MBh, 14, 51, 18.2 tvayā dagdhaṃ hi tat sainyaṃ mayā vijitam āhave //
MBh, 14, 58, 20.2 kathayāmāsa taṃ kṛṣṇaḥ pṛṣṭaḥ pitrā mahāhavam //
MBh, 14, 59, 11.1 tataḥ śikhaṇḍī gāṅgeyam ayudhyantaṃ mahāhave /
MBh, 14, 59, 19.2 akṣauhiṇībhiḥ śiṣṭābhir vṛtaḥ pañcabhir āhave //
MBh, 14, 60, 11.1 āhavaṃ pṛṣṭhataḥ kṛtvā kaccinna nihataḥ paraiḥ /
MBh, 14, 60, 19.2 paryavāryata saṃkruddhaiḥ sa droṇādibhir āhave //
MBh, 14, 73, 9.1 tatastrigartarājānaṃ sūryavarmāṇam āhave /
MBh, 14, 73, 15.1 tam āpatantaṃ samprekṣya ketuvarmāṇam āhave /
MBh, 14, 73, 19.1 sa tu taṃ pūjayāmāsa dhṛtavarmāṇam āhave /
MBh, 14, 73, 24.2 jahāsa sasvanaṃ hāsaṃ dhṛtavarmā mahāhave //
MBh, 14, 74, 17.1 sa tair viddho mahātejā vajradatto mahāhave /
MBh, 14, 76, 8.1 te 'samīkṣyaiva taṃ vīram ugrakarmāṇam āhave /
MBh, 14, 78, 18.2 putraṃ rathasthaṃ bhūmiṣṭhaḥ saṃnyavārayad āhave //
MBh, 17, 1, 1.2 evaṃ vṛṣṇyandhakakule śrutvā mausalam āhavam /
Manusmṛti
ManuS, 5, 98.1 udyatair āhave śastraiḥ kṣatradharmahatasya ca /
ManuS, 7, 89.1 āhaveṣu mitho 'nyonyaṃ jighāṃsanto mahīkṣitaḥ /
ManuS, 10, 119.1 svadharmo vijayas tasya nāhave syāt parāṅmukhaḥ /
Rāmāyaṇa
Rām, Bā, 1, 55.1 tataḥ sugrīvavacanāddhatvā vālinam āhave /
Rām, Bā, 1, 66.1 tena gatvā purīṃ laṅkāṃ hatvā rāvaṇam āhave /
Rām, Bā, 45, 5.2 janayiṣyasi putraṃ tvaṃ śakrahantāram āhave //
Rām, Bā, 45, 22.1 tadantaram ahaṃ labdhvā śakrahantāram āhave /
Rām, Bā, 75, 18.2 tvām apratimakarmāṇam apratidvandvam āhave //
Rām, Ay, 46, 33.2 sūtāvaśeṣaṃ svaṃ sainyaṃ hatavīram ivāhave //
Rām, Ay, 106, 6.2 hatapravīrām āpannāṃ camūm iva mahāhave //
Rām, Ār, 18, 8.2 mayāpakṛṣṭaṃ kṛpaṇaṃ śaktās trātuṃ mahāhave //
Rām, Ār, 18, 16.2 tasyās tayoś ca rudhiraṃ pibeyam aham āhave //
Rām, Ār, 19, 14.2 asmākam agrataḥ sthātuṃ kiṃ punar yoddhum āhave //
Rām, Ār, 25, 24.1 tatas tu tad bhīmabalaṃ mahāhave samīkṣya rāmeṇa hataṃ balīyasā /
Rām, Ār, 27, 24.1 sa dhanur dhanvināṃ śreṣṭhaḥ pragṛhya paramāhave /
Rām, Ār, 51, 22.1 nimeṣāntaramātreṇa vinā bhrātaram āhave /
Rām, Ki, 11, 13.2 sa samarthas tava prītim atulāṃ kartum āhave //
Rām, Ki, 12, 33.1 etanmuhūrte tu mayā paśya vālinam āhave /
Rām, Ki, 16, 27.2 vicetano vāsavasūnur āhave prabhraṃśitendradhvajavat kṣitiṃ gataḥ //
Rām, Ki, 23, 11.2 āhave ca parākrāntaḥ śūraḥ pañcatvam āgataḥ //
Rām, Ki, 44, 10.1 aham eko haniṣyāmi prāptaṃ rāvaṇam āhave /
Rām, Su, 18, 19.2 paśya me sumahad vīryam apratidvandvam āhave //
Rām, Su, 24, 14.2 samarthaḥ khalu me bhartā rāvaṇaṃ hantum āhave //
Rām, Su, 33, 48.1 tato nihatya tarasā rāmo vālinam āhave /
Rām, Su, 37, 30.2 bhaved āhavaśūrasya tathā tvam upapādaya //
Rām, Su, 45, 10.2 samāhitātmā hanumantam āhave pracodayāmāsa śaraistribhiḥ śitaiḥ //
Rām, Su, 45, 16.2 udagracitrāyudhacitrakārmukaṃ jaharṣa cāpūryata cāhavonmukhaḥ //
Rām, Su, 45, 24.1 tam āttabāṇāsanam āhavonmukhaṃ kham āstṛṇantaṃ vividhaiḥ śarottamaiḥ /
Rām, Su, 45, 26.2 na cāsya sarvāhavakarmaśobhinaḥ pramāpaṇe me matir atra jāyate //
Rām, Su, 54, 5.2 bhavatyāhavaśūrasya tattvam evopapādaya //
Rām, Su, 66, 2.2 yathā mām āpnuyācchīghraṃ hatvā rāvaṇam āhave //
Rām, Su, 66, 12.1 balaiḥ samagrair yadi māṃ hatvā rāvaṇam āhave /
Rām, Su, 66, 15.2 bhavaty āhavaśūrasya tathā tvam upapādaya //
Rām, Yu, 4, 86.2 ūrmayaḥ sindhurājasya mahābherya ivāhave //
Rām, Yu, 28, 32.1 na caiva mānuṣaṃ rūpaṃ kāryaṃ haribhir āhave /
Rām, Yu, 33, 30.1 dvividaṃ vānarendraṃ tu drumayodhinam āhave /
Rām, Yu, 33, 34.1 tasyaiva rathacakreṇa nīlo viṣṇur ivāhave /
Rām, Yu, 36, 10.1 tam apratimakarmāṇam apratidvandvam āhave /
Rām, Yu, 43, 19.1 harīn eva susaṃkruddhā harayo jaghnur āhave /
Rām, Yu, 43, 23.2 harayo bhīmakarmāṇo rākṣasāñ jaghnur āhave //
Rām, Yu, 44, 7.1 na sthātuṃ vānarāḥ śekuḥ kiṃ punar yoddhum āhave /
Rām, Yu, 46, 22.2 ardayāmāsa saṃkruddho vānarān paramāhave //
Rām, Yu, 47, 49.2 abhivādya tato rāmaṃ yayau saumitrir āhavam //
Rām, Yu, 47, 79.2 nīlalāghavasaṃbhrāntaṃ dṛṣṭvā rāvaṇam āhave //
Rām, Yu, 47, 114.1 rāvaṇo 'pi mahātejāḥ prāpya saṃjñāṃ mahāhave /
Rām, Yu, 47, 125.1 rākṣasenāhave tasya tāḍitasyāpi sāyakaiḥ /
Rām, Yu, 47, 134.2 harīn viśalyān saha lakṣmaṇena cakāra rāmaḥ paramāhavāgre //
Rām, Yu, 53, 8.2 durnayaṃ bhavatām adya samīkartuṃ mahāhave //
Rām, Yu, 54, 22.3 samprāpnuyāmaḥ kīrtiṃ vā nihatya śatrum āhave //
Rām, Yu, 55, 13.2 nanāda bhīmaṃ hanumānmahāhave yugāntameghastanitasvanopamam //
Rām, Yu, 55, 21.1 muṣṭinā śarabhaṃ hatvā jānunā nīlam āhave /
Rām, Yu, 55, 60.1 ayaṃ muhūrtāt sugrīvo labdhasaṃjño mahāhave /
Rām, Yu, 57, 29.2 śaktim ādāya tejasvī guhaḥ śatruṣvivāhave //
Rām, Yu, 58, 22.2 parigheṇābhidudrāva mārutātmajam āhave //
Rām, Yu, 59, 8.2 śaraṇyaṃ śaraṇaṃ jagmur lakṣmaṇāgrajam āhave //
Rām, Yu, 59, 72.2 dadṛśe śoṇitenāktaḥ pannagendra ivāhave //
Rām, Yu, 62, 51.2 rākṣasān daśa sapteti vānarā jaghnur āhave //
Rām, Yu, 63, 9.1 maindastu bhrātaraṃ dṛṣṭvā bhagnaṃ tatra mahāhave /
Rām, Yu, 63, 23.1 rāmastu vyathitaṃ śrutvā vāliputraṃ mahāhave /
Rām, Yu, 63, 30.1 abhidudrāva vegena sugrīvaḥ kumbham āhave /
Rām, Yu, 66, 16.1 astrair vā gadayā vāpi bāhubhyāṃ vā mahāhave /
Rām, Yu, 66, 30.2 sa krodhāt prāhiṇot tasmai rāghavāya mahāhave //
Rām, Yu, 67, 16.1 adya hatvāhave yau tau mithyā pravrajitau vane /
Rām, Yu, 68, 1.2 saṃnivṛtyāhavāt tasmāt praviveśa puraṃ tataḥ //
Rām, Yu, 69, 4.1 pṛṣṭhato 'nuvrajadhvaṃ mām agrato yāntam āhave /
Rām, Yu, 69, 6.2 parivārya hanūmantam anvayuśca mahāhave //
Rām, Yu, 69, 17.2 te cāpyanucarāṃstasya vānarā jaghnur āhave //
Rām, Yu, 72, 10.3 nikumbhilāyāṃ samprāpya hantuṃ rāvaṇim āhave //
Rām, Yu, 73, 30.1 bāhubhyāṃ samprayudhyasva yadi me dvandvam āhave /
Rām, Yu, 79, 1.2 babhūva hṛṣṭastaṃ hatvā śakrajetāram āhave //
Rām, Yu, 79, 9.2 na duṣprāpā hate tvadya śakrajetari cāhave //
Rām, Yu, 80, 22.2 abravīd rakṣasāṃ madhye saṃstambhayiṣur āhave //
Rām, Yu, 80, 28.2 rāmalakṣmaṇayor eva vadhāya paramāhave //
Rām, Yu, 81, 24.2 punaḥ paśyanti kākutstham ekam eva mahāhave //
Rām, Yu, 88, 39.1 sa dadarśa tato rāmaḥ śaktyā bhinnaṃ mahāhave /
Rām, Yu, 90, 19.1 tān dṛṣṭvā pannagān rāmaḥ samāpatata āhave /
Rām, Yu, 92, 2.2 abhyardayat susaṃkruddho rāghavaṃ paramāhave //
Rām, Utt, 7, 7.2 śārṅgam āyamya gātrāṇi rākṣasānāṃ mahāhave //
Rām, Utt, 15, 24.1 tatastau rāma nighnantāvanyonyaṃ paramāhave /
Rām, Utt, 32, 59.2 stanayor antare muktā rāvaṇasya mahāhave //
Saundarānanda
SaundĀ, 5, 32.2 ābaddhavarmā sudhanuḥ kṛtāstro jigīṣayā śūra ivāhavasthaḥ //
SaundĀ, 9, 19.2 yamāhave kruddhamivāntakaṃ sthitaṃ jaghāna phenāvayavena vāsavaḥ //
Agnipurāṇa
AgniPur, 14, 6.1 dhārtarāṣṭrān śikhaṇḍyādyāḥ pāṇḍavā jaghnurāhave /
Amarakośa
AKośa, 2, 572.1 abhyāmardasamāghātasaṃgrāmābhyāgamāhavāḥ /
Kirātārjunīya
Kir, 11, 78.2 palāyante kṛtadhvaṃsā nāhavān mānaśālinaḥ //
Kir, 15, 28.1 āsure lokavitrāsavidhāyini mahāhave /
Kir, 16, 24.1 aprākṛtasyāhavadurmadasya nivāryam asyāstrabalena vīryam /
Kir, 17, 8.1 tasyāhavāyāsavilolamauleḥ saṃrambhatāmrāyatalocanasya /
Kir, 18, 8.1 pravavṛte 'tha mahāhavamallayor acalasaṃcalanāharaṇo raṇaḥ /
Kir, 18, 43.2 samprāpnuyāṃ vijayam īśa yayā samṛddhyā tāṃ bhūtanātha vibhutāṃ vitarāhaveṣu //
Kāvyālaṃkāra
KāvyAl, 5, 39.1 bhrāturbhrātṛvyamunmathya pāsyāmyasyāsṛgāhave /
Kūrmapurāṇa
KūPur, 2, 23, 69.1 ḍimbāhavahatānāṃ ca vidyutā pārthivairdvijaiḥ /
Matsyapurāṇa
MPur, 23, 41.2 athābhavad bhīṣaṇabhīmasenasainyadvayasyāpi mahāhavo'sau //
MPur, 47, 50.2 asurāśca piśācāśca dānavāścāndhakāhave //
MPur, 47, 256.1 rakṣaṇe vinivṛtte tu hatvā cānyonyamāhave /
MPur, 136, 43.2 drumaiśca giriśṛṅgaiśca gāḍhamevāhave hatāḥ //
MPur, 150, 61.2 jambho'pi paramekaikaṃ śarairbahubhirāhave //
MPur, 150, 69.2 mahāhavavimardeṣu dṛptaśatruvināśinīm //
MPur, 150, 107.2 samāropyāmararipurjitvā dhanadamāhave //
MPur, 150, 221.2 nijaghnurvividhairastraiste tam āyāntam āhave //
MPur, 151, 17.2 tāṃ prāhiṇotsa vegena mathanāya mahāhave //
MPur, 152, 10.2 tatprahāram acintyaiva viṣṇustasminmahāhave //
MPur, 153, 41.1 jaghnuḥ śūlaiśca daityendraṃ śailavarṣmāṇamāhave /
MPur, 153, 62.2 sa hato mudgareṇātha śakrakuñjara āhave //
MPur, 153, 202.2 vināśamāgataṃ dṛṣṭvā vāyuścāṅkuśamāhave //
MPur, 160, 16.1 prāṇāntakaraṇo jāto devānāṃ dānavāhavaḥ /
MPur, 163, 5.2 avadhyasya mṛgendrasya na vyathāṃ cakrurāhave //
MPur, 176, 12.2 vimāyānvimadāṃścaiva daityasiṃhānmahāhave //
Nāṭyaśāstra
NāṭŚ, 1, 58.1 sampheṭavidravakṛtā chedyabhedyāhavātmikā /
Suśrutasaṃhitā
Su, Sū., 2, 10.1 śmaśānayānādyatanāhaveṣu mahotsavautpātikadarśaneṣu /
Viṣṇupurāṇa
ViPur, 4, 6, 18.1 evaṃ devāsurāhavasaṃkṣobhakṣubdhahṛdayam aśeṣaṃ eva jagad brahmāṇaṃ śaraṇaṃ jagāma //
ViPur, 4, 12, 15.1 sa tvekadā prabhūtarathaturagagajasaṃmardātidāruṇe mahāhave yudhyamānaḥ sakalam evāricakram ajayat //
ViPur, 4, 20, 35.1 citrāṅgadas tu bāla eva citrāṅgadenaiva gandharveṇāhave nihataḥ //
ViPur, 5, 12, 22.1 hateṣveteṣu devendra bhaviṣyati mahāhavaḥ /
ViPur, 5, 16, 20.1 yuddhotsuko 'hamatyarthaṃ naravājimahāhavam /
ViPur, 5, 33, 1.3 deva bāhusahasreṇa nirviṇṇo 'haṃ vināhavam //
ViPur, 5, 33, 23.2 menire tridaśā yatra vartamāne mahāhave //
Yājñavalkyasmṛti
YāSmṛ, 1, 325.1 ya āhaveṣu vadhyante bhūmyartham aparāṅmukhāḥ /
Śatakatraya
ŚTr, 1, 101.1 majjatv ambhasi yātu meruśikharaṃ śatruṃ jayatvāhave vāṇijyaṃ kṛṣisevane ca sakalā vidyāḥ kalāḥ śikṣatām /
Bhāratamañjarī
BhāMañj, 1, 1159.2 rājanbahucchalaṃ rājyaṃ bhujyante kila nāhavaiḥ //
BhāMañj, 7, 223.1 tato yudhiṣṭhiramukhāḥ saṃmukhaṃ hatamāhave /
BhāMañj, 7, 416.1 bhagnāsu pāṇḍusenāsu ghore tasminmahāhave /
BhāMañj, 7, 511.2 paśya śatruvaśaṃ yātaṃ śrāntaṃ sātyakimāhave //
BhāMañj, 7, 524.2 tatra kiṃ nāma manyadhvaṃ nirdoṣā yūyamāhave //
BhāMañj, 7, 605.2 jaghāna pāñcālacamūṃ drauṇirāhavadurmadaḥ //
BhāMañj, 7, 704.1 tataḥ samastavīrāṇāṃ saṃmukhāhavapātinām /
Garuḍapurāṇa
GarPur, 1, 67, 33.1 piṅgalāntargate prāṇe śamanīyāhavaṃ jayet /
Hitopadeśa
Hitop, 3, 138.1 atha te sarve durgadvāraṃ gatvā mahāhavaṃ kṛtavantaḥ /
Hitop, 3, 149.3 āhaveṣu ca ye śūrāḥ svāmyarthe tyaktajīvitāḥ /
Kathāsaritsāgara
KSS, 5, 2, 124.1 so 'pi mallo bhujaṃ hatvā hastenārabhatāhavam /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 38.1 utsādya dharmmān sakalān pramatto jitvāhave so'pi surān samastān /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 58.1 tadādeśāl liṅgam etad ārādhya punar āhave /
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 30.2 āhaveṣu vipannānām ekarātram aśaucakam //
ParDhSmṛti, 3, 39.1 lalāṭadeśe rudhiraṃ sravac ca yasyāhave tu praviśec ca vaktram /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 68.2 devenāthasmṛtaṃ cāstraṃ kauccherākhyaṃ mahāhave //
SkPur (Rkh), Revākhaṇḍa, 90, 63.1 jaghanoraḥsthale pārtha tālameghaṃ mahāhave /
SkPur (Rkh), Revākhaṇḍa, 97, 180.2 mahāhave ṣaṣṭiraśīti gograhe hyanāśake bhārata cākṣayā gatiḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 77.2 dhvajākule dundubhiśaṅkhanādite kṣaṇena yāṃ yānti mahāhave mṛtāḥ //