Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Kirātārjunīya
Kūrmapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa
Bhāratamañjarī

Carakasaṃhitā
Ca, Sū., 14, 64.2 bahupānaṃ bhayakrodhāvupanāhāhavātapāḥ //
Mahābhārata
MBh, 1, 19, 13.4 ḍimbāhavārditānāṃ ca asurāṇāṃ parāyaṇam //
MBh, 2, 23, 21.2 pākaśāsanadāyāde vīryam āhavaśobhini //
MBh, 3, 243, 23.1 saṃgamya sūtaputreṇa karṇenāhavaśobhinā /
MBh, 3, 256, 12.2 provāca puruṣavyāghraṃ bhīmam āhavaśobhinam //
MBh, 5, 29, 43.1 ato 'nyathā rathinā phalgunena bhīmena caivāhavadaṃśitena /
MBh, 5, 168, 15.1 sarva ete rathodārāḥ sarve cāhavalakṣaṇāḥ /
MBh, 5, 196, 3.2 sarve karmakṛtaścaiva sarve cāhavalakṣaṇāḥ //
MBh, 6, 47, 13.2 sahitāḥ sarvasainyena bhīṣmam āhavaśobhinam //
MBh, 6, 90, 35.1 abhidudrāva vegena drauṇim āhavaśobhinam /
MBh, 6, 93, 40.1 anujānīhi samare karṇam āhavaśobhinam /
MBh, 6, 107, 23.2 yatamānaṃ maheṣvāsaṃ drauṇim āhavaśobhinam //
MBh, 6, 111, 2.2 ācakṣva me mahāyuddhaṃ bhīṣmasyāhavaśobhinaḥ //
MBh, 6, 116, 40.2 tena sattvavatā saṃkhye śūreṇāhavaśobhinā /
MBh, 7, 2, 14.2 nipātitaṃ cāhavaśauṇḍam āhave kathaṃ nu kuryām aham āhave bhayam //
MBh, 7, 5, 8.2 āhaveṣvāhavaśreṣṭha netṛhīneva naur jale //
MBh, 7, 63, 11.1 teṣvanīkeṣu sarveṣu sthiteṣvāhavanandiṣu /
MBh, 7, 115, 13.2 praikṣanta evāhavaśobhinau tau yodhāstvadīyāśca pare ca sarve //
MBh, 7, 135, 1.2 duryodhanenaivam ukto drauṇir āhavadurmadaḥ /
MBh, 7, 142, 32.2 vadhyamānā śaraśataiḥ śalyenāhavaśobhinā //
MBh, 7, 163, 13.1 abhisaṃśliṣṭayostatra tayor āhavaśauṇḍayoḥ /
MBh, 7, 164, 89.1 ta enam abruvan sarve droṇam āhavaśobhinam /
MBh, 8, 5, 108.1 na mṛṣyāmi ca rādheyaṃ hatam āhavaśobhinam /
MBh, 8, 16, 27.1 tato nijaghnur anyonyaṃ petuś cāhavatāḍitāḥ /
MBh, 8, 17, 108.1 nihataiḥ sādibhiś caiva śūrair āhavaśobhibhiḥ /
MBh, 8, 34, 4.1 te preṣitā mahārāja śalyenāhavaśobhinā /
MBh, 8, 34, 41.2 apovāha rathenājau karṇam āhavaśobhinam //
MBh, 8, 40, 47.2 sṛjantaṃ sāyakān kruddhaṃ karṇam āhavaśobhinam //
MBh, 8, 42, 31.1 tathaiva pārṣato rājan drauṇim āhavaśobhinam /
MBh, 8, 45, 11.1 tad dṛṣṭvā karma pārthasya drauṇir āhavaśobhinaḥ /
MBh, 8, 46, 22.2 mamaivaṃ dhikkṛtasyeha karṇenāhavaśobhinā //
MBh, 8, 50, 57.2 māvamaṃsthā mahābāho karṇam āhavaśobhinam //
MBh, 8, 63, 23.2 parivavrur mahātmānaṃ kṣipram āhavaśobhinam //
MBh, 9, 6, 7.2 tuṣṭuvuścaiva rājānaṃ śalyam āhavaśobhinam //
MBh, 9, 12, 45.2 na jahuḥ samare śūraṃ śalyam āhavaśobhinam //
MBh, 9, 13, 42.1 tataḥ sajjo mahārāja drauṇir āhavadurmadaḥ /
MBh, 10, 5, 34.2 śastrāhavajitāṃ lokān prāpnuyād iti me matiḥ //
MBh, 10, 8, 81.1 tathā sa śibiraṃ teṣāṃ drauṇir āhavadurmadaḥ /
MBh, 11, 19, 10.1 yasyāhavamukhe saumya sthātā naivopapadyate /
MBh, 12, 60, 15.2 ya evāhavajetārasta eṣāṃ lokajittamāḥ //
MBh, 12, 159, 44.1 bhrūṇahāhavamadhye tu śudhyate śastrapātitaḥ /
Rāmāyaṇa
Rām, Su, 37, 30.2 bhaved āhavaśūrasya tathā tvam upapādaya //
Rām, Su, 45, 16.2 udagracitrāyudhacitrakārmukaṃ jaharṣa cāpūryata cāhavonmukhaḥ //
Rām, Su, 45, 24.1 tam āttabāṇāsanam āhavonmukhaṃ kham āstṛṇantaṃ vividhaiḥ śarottamaiḥ /
Rām, Su, 45, 26.2 na cāsya sarvāhavakarmaśobhinaḥ pramāpaṇe me matir atra jāyate //
Rām, Su, 54, 5.2 bhavatyāhavaśūrasya tattvam evopapādaya //
Rām, Su, 66, 15.2 bhavaty āhavaśūrasya tathā tvam upapādaya //
Rām, Yu, 47, 134.2 harīn viśalyān saha lakṣmaṇena cakāra rāmaḥ paramāhavāgre //
Saundarānanda
SaundĀ, 5, 32.2 ābaddhavarmā sudhanuḥ kṛtāstro jigīṣayā śūra ivāhavasthaḥ //
Kirātārjunīya
Kir, 16, 24.1 aprākṛtasyāhavadurmadasya nivāryam asyāstrabalena vīryam /
Kir, 17, 8.1 tasyāhavāyāsavilolamauleḥ saṃrambhatāmrāyatalocanasya /
Kir, 18, 8.1 pravavṛte 'tha mahāhavamallayor acalasaṃcalanāharaṇo raṇaḥ /
Kūrmapurāṇa
KūPur, 2, 23, 69.1 ḍimbāhavahatānāṃ ca vidyutā pārthivairdvijaiḥ /
Matsyapurāṇa
MPur, 150, 69.2 mahāhavavimardeṣu dṛptaśatruvināśinīm //
Nāṭyaśāstra
NāṭŚ, 1, 58.1 sampheṭavidravakṛtā chedyabhedyāhavātmikā /
Viṣṇupurāṇa
ViPur, 4, 6, 18.1 evaṃ devāsurāhavasaṃkṣobhakṣubdhahṛdayam aśeṣaṃ eva jagad brahmāṇaṃ śaraṇaṃ jagāma //
Bhāratamañjarī
BhāMañj, 7, 605.2 jaghāna pāñcālacamūṃ drauṇirāhavadurmadaḥ //
BhāMañj, 7, 704.1 tataḥ samastavīrāṇāṃ saṃmukhāhavapātinām /