Occurrences

Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Garuḍapurāṇa
Madanapālanighaṇṭu
Nighaṇṭuśeṣa
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Abhinavacintāmaṇi
Bhāvaprakāśa
Haribhaktivilāsa
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasakāmadhenu
Rasasaṃketakalikā
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Buddhacarita
BCar, 1, 89.1 iti narapatiputrajanmavṛddhyā sajanapadaṃ kapilāhvayaṃ puraṃ tat /
BCar, 5, 84.2 jananamaraṇayoradṛṣṭapāro na puramahaṃ kapilāhvayaṃ praveṣṭā //
BCar, 8, 5.1 tato vihīnaṃ kapilāhvayaṃ puraṃ mahātmanā tena jagaddhitātmanā /
Lalitavistara
LalVis, 1, 80.2 śāntāhvayaścāpyuta devaputrastāstāśca bahvyo 'tha ca devakoṭyaḥ //
LalVis, 3, 36.1 anye 'pi sattvāḥ kapilāhvaye pure sarve suśuddhāśaya dharmayuktāḥ /
LalVis, 3, 36.2 udyānaārāmavihāramaṇḍitā kapilāhvaye śobhati janmabhūmiḥ //
LalVis, 6, 35.1 iti hi bhikṣavaḥ sarvaiḥ kāmāvacarair deveśvarairbodhisattvasya pūjārthaṃ kapilāhvaye mahāpuravare svakasvakāni gṛhāṇi māpitānyabhūvan /
LalVis, 6, 61.11 ye ca kecitkapilāhvaye mahāpuravare anyeṣu vā janapadeṣu devanāgayakṣagandharvāsuragaruḍabhūtāviṣṭāḥ strīpuruṣadārakadārikā vā te sarve bodhisattvamātuḥ sahadarśanādeva svasthāḥ smṛtipratilabdhā bhavanti sma /
LalVis, 6, 62.7 sarve ca kapilāhvaye mahāpuravare śākyā anye ca sattvāḥ khādanti sma pibanti sma krīḍanti sma pravicārayanti sma dānāni ca dadanti sma puṇyāni ca kurvanti sma kaumodyāmiva cāturmāsyāmekāntare krīḍāsukhavihārairviharanti sma /
LalVis, 7, 1.9 himavatparvatapārśvācca siṃhapotakā āgatyāgatyābhinadantaḥ kapilāhvayapuravaraṃ pradakṣiṇīkṛtya dvāramūleṣvavatiṣṭhante sma na kaṃcitsattvaṃ viheṭhayanti sma /
LalVis, 7, 84.1 iti hi bhikṣavaḥ kapilāhvaye puravare sarvārthasiddhāya pañcamātraiḥ śākyaśataiḥ pañcagṛhaśatāni nirmāpitānyabhūvan bodhisattvamuddiśya /
LalVis, 7, 86.6 sa divyena cakṣuṣā sarvaṃ jambudvīpamanuvilokayannadrākṣīt kapilāhvaye mahāpuravare rājñaḥ śuddhodanasya gṛhe kumāraṃ jātaṃ śatapuṇyatejastejitaṃ sarvalokamahitaṃ dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtagātram /
Mahābhārata
MBh, 1, 117, 23.8 so 'haṃ tvām āviśaṃ bhadre jāto 'haṃ phalgunāhvayaḥ /
MBh, 2, 28, 43.1 tataḥ śūrpārakaṃ caiva gaṇaṃ copakṛtāhvayam /
MBh, 2, 28, 46.1 dvīpaṃ tāmrāhvayaṃ caiva parvataṃ rāmakaṃ tathā /
MBh, 3, 238, 13.2 vāraṇāhvayam āsādya kiṃ vakṣyāmi janādhipam //
MBh, 15, 47, 21.2 praviveśa punar dhīmān nagaraṃ vāraṇāhvayam //
Manusmṛti
ManuS, 8, 7.1 strīpuṃdharmo vibhāgaś ca dyūtam āhvaya eva ca /
Amarakośa
AKośa, 1, 183.1 vārttā pravṛttirvṛttānta udantaḥ syādathāhvayaḥ /
AKośa, 2, 113.2 cāmpeyaḥ kesaro nāgakesaraḥ kāñcanāhvayaḥ //
AKośa, 2, 161.1 yogyamṛddhiḥ siddhilakṣmyau vṛddherapyāhvayā ime /
AKośa, 2, 217.1 tṛṇarājāhvayastālo nālikerastu lāṅgalī /
AKośa, 2, 243.2 kokaścakraścakravāko rathāṅgāhvayanāmakaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 10.1 vātādikuṇapagranthipūyakṣīṇamalāhvayam /
AHS, Śār., 3, 50.2 saiva dhanvantarimate kalā pittadharāhvayā //
AHS, Śār., 4, 28.2 pṛthak catasras tāḥ sadyo ghnantyasūn mātṛkāhvayāḥ //
AHS, Śār., 6, 3.1 amaṅgalāhvayaṃ krūrakarmāṇaṃ malinaṃ striyam /
AHS, Nidānasthāna, 9, 37.2 mūtrakṣayaṃ sarugdāhaṃ janayetāṃ tadāhvayam //
AHS, Cikitsitasthāna, 8, 11.2 varṣābhūkuṣṭhasurabhimiśilohāmarāhvayaiḥ //
AHS, Cikitsitasthāna, 8, 141.2 śarāvasaṃdhau mṛllipte kṣāraḥ kalyāṇakāhvayaḥ //
AHS, Cikitsitasthāna, 16, 1.3 pāṇḍvāmayī pibet sarpirādau kalyāṇakāhvayam /
AHS, Kalpasiddhisthāna, 4, 18.2 kṣaudrasya tailasya phalāhvayasya kṣārasya tailasya ca sārṣapasya //
AHS, Utt., 5, 19.1 trikaṭukadalakuṅkumagranthikakṣārasiṃhīniśādārusiddhārthayugmāmbuśakrāhvayaiḥ /
AHS, Utt., 5, 19.4 ghṛtam anavam aśeṣamūtrāṃśasiddhaṃ mataṃ bhūtarāvāhvayaṃ pānatas tad grahaghnaṃ param //
AHS, Utt., 11, 7.2 pittābhiṣyandavacchuktiṃ balāsāhvayapiṣṭake //
AHS, Utt., 17, 19.1 sirāsthaḥ kurute vāyuḥ pālīśoṣaṃ tadāhvayam /
AHS, Utt., 21, 41.1 vātapittajvarāyāsaistāluśoṣastadāhvayaḥ /
AHS, Utt., 24, 51.1 samaṅgācavikābhārgīkāśmarīkarkaṭāhvayaiḥ /
AHS, Utt., 27, 16.1 kuśāhvayaiḥ samaṃ bandhaṃ paṭṭasyopari yojayet /
AHS, Utt., 29, 11.2 niḥsphuraṃ nīrujaṃ granthiṃ kurute sa sirāhvayaḥ //
AHS, Utt., 31, 13.1 rājīkāvarṇasaṃsthānapramāṇā rājikāhvayāḥ /
AHS, Utt., 33, 21.2 śūkadūṣitaraktotthā sparśahānistadāhvayā //
AHS, Utt., 37, 70.2 phalinīdviniśākṣaudrasarpirbhiḥ padmakāhvayaḥ //
AHS, Utt., 37, 72.1 sakṣaudrasarpiḥ pūrvasmād adhikaścampakāhvayaḥ /
AHS, Utt., 39, 18.2 yaṣṭyāhvayaṃ viḍaṅgaṃ ca cūrṇitaṃ tulayādhikam //
AHS, Utt., 39, 140.1 saṃskṛtaṃ saṃskṛte dehe prayuktaṃ girijāhvayam /
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 107.2 dinarajanīvihāraviparītam aham caritai rathacaraṇāhvayasya caritāni viḍambitavān //
Daśakumāracarita
DKCar, 2, 6, 1.1 so 'pyācacakṣe deva so 'hamapi suhṛtsādhāraṇabhramaṇakāraṇaḥ suhmeṣu dāmaliptāhvayasya nagarasya bāhyodyāne mahāntamutsavasamājamālokayam //
Kāvyādarśa
KāvĀ, 1, 4.2 yadi śabdāhvayaṃ jyotir āsaṃsāraṃ na dīpyate //
KāvĀ, 1, 76.2 tadudārāhvayaṃ tena sanāthā kāvyapaddhatiḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 130.1 dharmyākṣepo 'yam ākṣipto dharmī dharmaṃ prabhāhvayam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 220.2 vāgīśamahitām uktim imām atiśayāhvayam //
Kūrmapurāṇa
KūPur, 1, 1, 19.2 brahmāṇḍaṃ vāruṇaṃ cātha kālikāhvayameva ca //
KūPur, 1, 1, 20.2 parāśaroktamaparaṃ mārīcaṃ bhārgavāhvayam //
KūPur, 1, 15, 71.2 svameva paramaṃ rūpaṃ yayau nārāyaṇāhvayam //
KūPur, 1, 15, 234.1 yā sā vimohikā mūrtirmama nārāyaṇāhvayā /
KūPur, 1, 19, 45.1 ārādhayiṣye tapasā devamekākṣarāhvayam /
KūPur, 1, 24, 81.1 tvaṃ hi sā paramā mūrtirmama nārāyaṇāhvayā /
KūPur, 1, 33, 17.2 trilocanaṃ mahātīrthaṃ lolārkaṃ cottarāhvayam //
KūPur, 2, 29, 40.2 ātmayogāhvaye tattve mahādevastataḥ smṛtaḥ //
Liṅgapurāṇa
LiPur, 2, 12, 11.1 divākarātmanastasya harikeśāhvayaḥ karaḥ /
LiPur, 2, 12, 12.1 viśvakarmāhvayastasya kiraṇo budhapoṣakaḥ /
LiPur, 2, 12, 18.2 tasya somāhvayā mūrtiḥ śaṅkarasya jagadguroḥ //
LiPur, 2, 12, 22.2 mūrtiḥ somāhvayā tasya devadevasya śāsituḥ //
LiPur, 2, 12, 23.2 somāhvayā tanustasya bhavānīmiti nirdiśet //
LiPur, 2, 12, 28.1 yajamānāhvayā mūrtiḥ śaivī havyairaharniśam /
LiPur, 2, 12, 29.1 yajamānāhvayā yā sā tanuścāhutijā tayā /
LiPur, 2, 12, 43.2 ātmā tasyāṣṭamī mūrtiryajamānāhvayā parā //
LiPur, 2, 12, 45.1 yajamānāhvayā mūrtiḥ śivasya śivadāyinaḥ /
LiPur, 2, 13, 18.1 ugrāhvayasya devasya yajamānātmanaḥ prabhoḥ /
LiPur, 2, 14, 2.2 śivasyaiva svarūpāṇi pañca brahmāhvayāni te /
LiPur, 2, 14, 5.1 mūrtayaḥ pañca vikhyātāḥ pañca brahmāhvayāḥ parāḥ /
LiPur, 2, 14, 10.1 sadyojātāhvayā śaṃbhoḥ pañcamī mūrtirucyate /
LiPur, 2, 16, 17.2 virāṭ hiraṇyagarbhākhyam avyākṛtapadāhvayam //
Suśrutasaṃhitā
Su, Sū., 46, 320.2 dīpanaṃ pācanaṃ bhedi lavaṇaṃ guṭikāhvayam //
Su, Cik., 9, 32.1 pārāvatapadīdantīvākucīkeśarāhvayaiḥ /
Su, Cik., 9, 61.1 kampillakaṃ sasindūraṃ tejohvātutthakāhvaye /
Su, Cik., 24, 21.1 karpūrajātīkakkolalavaṅgakaṭukāhvayaiḥ /
Su, Cik., 38, 72.2 yaṣṭyāhvamisisindhūtthaphalinīndrayavāhvayaiḥ //
Su, Utt., 44, 6.1 sa kāmalāpānakipāṇḍurogaḥ kumbhāhvayo lāgharako 'lasākhyaḥ /
Su, Utt., 44, 31.2 dhātuṃ nadījaṃ jatu śailajaṃ vā kumbhāhvaye mūtrayutaṃ pibedvā //
Su, Utt., 44, 33.1 vicūrṇya līḍhaṃ madhunācireṇa kumbhāhvayaṃ pāṇḍugadaṃ nihanyāt /
Su, Utt., 45, 40.1 sitāśvagandhāmbudayaṣṭikāhvayair mṛṇālasaugandhikatulyapeṣitaiḥ /
Su, Utt., 62, 27.1 barhiṣṭhakuṣṭhamañjiṣṭhākaṭukailāniśāhvayaiḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.67 sa ca pariṇāmabheda aindriyaka iti nāsti pratyakṣānavaruddho viṣayo yatrābhāvāhvayaṃ pramāṇāntaram abhyupeyam iti /
Viṣṇupurāṇa
ViPur, 2, 2, 5.1 jambūplakṣāhvayau dvīpau śālmalaścāparo dvija /
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 1.2 prakāmakāmaṃ pramadājanapriyaṃ varoru kālaṃ śiśirāhvayaṃ śṛṇu //
Abhidhānacintāmaṇi
AbhCint, 2, 139.2 musalaṃ tvasya saunandaṃ halaṃ saṃvartakāhvayam //
AbhCint, 2, 159.2 dṛṣṭivādo dvādaśāṅgī syādgaṇipiṭakāhvayā //
AbhCint, 2, 174.1 vārtā pravṛttirvṛttānta udanto 'thāhvayo 'bhidhā /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 29.1 yaṣṭī madhukayaṣṭyāhvā madhukaṃ klītakāhvayam /
AṣṭNigh, 1, 54.2 śukeṣṭaṃ dāḍimaṃ caiva raktabījaphalāhvayam //
AṣṭNigh, 1, 82.2 pārtho 'rjunaḥ śvetavāhaḥ kakubhaḥ phālgunāhvayaḥ //
AṣṭNigh, 1, 88.2 kramukaṃ kaivukaṃ pūgaṃ kaṣāyaṃ madhurāhvayam //
AṣṭNigh, 1, 96.1 sitaṃ tīkṣṇaṃ śigrubījaṃ śvetāṅgaṃ maricāhvayam /
AṣṭNigh, 1, 97.1 rujākaras tv ārtagalo huṃkāro bhīṣaṇāhvayaḥ /
AṣṭNigh, 1, 99.1 ūṣakādau tu vṛṣako vūṣako rucakāhvayaḥ /
AṣṭNigh, 1, 115.1 lodhrādau tilvako lodhras tirīṭaḥ paṭṭikāhvayaḥ /
AṣṭNigh, 1, 147.2 dīpyakaṃ tv ajamodas tu yavānī jaraṇāhvayā //
AṣṭNigh, 1, 151.1 vacādau prāg vacā proktā mustā tu jaladāhvayā /
AṣṭNigh, 1, 190.1 rālas tu devadhūpaḥ syāt śālaḥ sarjarasāhvayaḥ /
AṣṭNigh, 1, 224.1 barhiśikhāhvayā guñjā raktikā kākaṇantikā /
Bhāgavatapurāṇa
BhāgPur, 2, 7, 35.2 yāsyantyadarśanam alaṃ balapārthabhīmavyājāhvayena hariṇā nilayaṃ tadīyam //
BhāgPur, 3, 1, 17.1 sa nirgataḥ kauravapuṇyalabdho gajāhvayāt tīrthapadaḥ padāni /
Garuḍapurāṇa
GarPur, 1, 44, 13.1 nityaḥ śuddho bhūtiyuktaḥ satyānandāhvayaḥ paraḥ /
GarPur, 1, 47, 21.2 vairājaḥ puṣpakākhyaśca kailāso mālikāhvayaḥ //
GarPur, 1, 47, 30.2 vṛttāyatāḥ samudbhūtā navaite maṇikāhvayāt //
GarPur, 1, 54, 5.1 jambūplakṣāhvayau dvīpau śālmalaścāparo hara /
GarPur, 1, 158, 38.1 mūtrakṣayaṃ sarugdāhaṃ janayetāṃ tadāhvayam /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 69.1 yogyaṃ yugyā tuṣṭirāśir vṛddhirapyetadāhvayā /
MPālNigh, Abhayādivarga, 323.1 chilihiṇṭo mahāmūlaḥ pātālagaruḍāhvayaḥ /
MPālNigh, 2, 65.1 sudhāmṛtāhvayaḥ saudhabhūṣaṇaṃ kaṭhaśarkarā /
MPālNigh, 4, 42.1 śilājatūṣṇajaṃ śailaniryāso giriśāhvayam /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 157.1 ṛṣisṛṣṭasukhaṃ lakṣmīrvṛddherapyāhvayā amī /
Rasamañjarī
RMañj, 4, 3.1 hāridraṃ haritaṃ cakraṃ viṣaṃ hālāhalāhvayam /
RMañj, 6, 48.2 aṅgulyardhapramāṇena pacettatsikatāhvaye //
RMañj, 6, 186.2 mukhaṃ saṃrudhya saṃśoṣya sthāpayetsikatāhvaye //
RMañj, 6, 270.3 niṣkaikaṃ dadrukuṣṭhaghnaḥ pāribhadrāhvayo rasaḥ //
Rasaprakāśasudhākara
RPSudh, 5, 69.2 sudhāyukte viṣe vānte parvate marutāhvaye //
RPSudh, 6, 1.2 sauvīraṃ gairikaṃ caivamaṣṭamaṃ khecarāhvayam //
RPSudh, 10, 51.2 upariṣṭātpuṭaṃ dadyāttatpuṭaṃ bhūdharāhvayam //
Rasaratnasamuccaya
RRS, 1, 7.1 rasendratilako yogī bhālukī maithilāhvayaḥ /
RRS, 2, 119.2 viṣeṇāmṛtayuktena girau marakatāhvaye /
RRS, 9, 41.2 dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam //
RRS, 10, 62.2 upariṣṭātpuṭaṃ yatra puṭaṃ tad bhūdharāhvayam //
RRS, 12, 27.2 aṅgulārdhārdhamānena taṃ pacetsikatāhvaye //
RRS, 12, 111.2 pathyāyā badaratrikaṃ trikaṭu ṣaṭśāṇaṃ vacā dharmiṇī vellāmbhodharapattrakadviradakiñjalkāśvagandhāhvayam //
RRS, 12, 133.2 navajvare prayuñjīta rasaṃ parpaṭikāhvayam //
RRS, 14, 56.2 saṃsṛjet tat pṛthaṅniṣkān prāṇanāthāhvayoditaḥ //
RRS, 16, 6.2 puṭapakvo'tisāraghnaḥ sūto'yaṃ dardurāhvayaḥ //
Rasaratnākara
RRĀ, R.kh., 10, 38.7 saktukaṃ mustakaṃ śṛṅgī vālakaṃ sarṣapāhvayam /
Rasendracintāmaṇi
RCint, 1, 1.7 idānīṃ kālanāthaśiṣyaḥ śrīḍhuṇḍhukanāthāhvayo rasendracintāmaṇigrantham ārabhamāṇas tanmūladevate śrīmadambikāmaheśvarau sakalajagadutpattisthitipralayanidānaṃ viśeṣasiddhāntagarbhavācā varīvasyati //
RCint, 3, 24.1 navanītāhvayaṃ sūtaṃ ghṛṣṭvā jambhāmbhasā dinam /
RCint, 8, 29.1 baliḥ sūto nimbūrasavimṛdito bhasmasikatāhvaye yantre kṛtvā samaravikaṇāṭaṅkaṇarajaḥ /
Rasendracūḍāmaṇi
RCūM, 5, 160.2 upariṣṭātpuṭaṃ yatra puṭaṃ tadbhūdharāhvayam //
RCūM, 10, 72.1 viṣeṇāmṛtayuktena girau ca marutāhvaye /
Rasendrasārasaṃgraha
RSS, 1, 40.1 navanītāhvayaṃ gandhaṃ ghṛṣṭvā jambhāmbhasā dinam /
RSS, 1, 139.0 abhrakaṃ girijābījam amalaṃ gaganāhvayam //
RSS, 1, 354.2 vicūrṇya līḍhaṃ madhunācireṇa kumbhāhvayaṃ pāṇḍugadaṃ nihanti //
Rasārṇava
RArṇ, 8, 23.1 saṃkarākhyaṃ tu durmelyaṃ priye mṛdukharāhvayam /
RArṇ, 12, 41.2 rasendraṃ dāpayedgrāsaṃ yantre vidyādharāhvaye //
Rājanighaṇṭu
RājNigh, Gr., 4.1 nānāvidhauṣadhirasāhvayavīryapākaprastāvanistaraṇapaṇḍitacetano 'pi /
RājNigh, Gr., 9.2 vīryeṇa kvacid itarāhvayādideśāt dravyāṇāṃ dhruvam iti saptadhoditāni //
RājNigh, Guḍ, 23.2 pañcarājiphalo jyotsnī kuṣṭhaghnaḥ ṣoḍaśāhvayaḥ //
RājNigh, Guḍ, 26.2 ity eṣā khalu kākolī jñeyā pañcadaśāhvayā //
RājNigh, Guḍ, 29.1 jīvavallī jīvaśuklā syād ity eṣā navāhvayā /
RājNigh, Guḍ, 35.2 araṇyamudgā vanyeti jñeyā pañcadaśāhvayā //
RājNigh, Guḍ, 46.2 śivajā śivavallī ca vijñeyā ṣoḍaśāhvayā //
RājNigh, Guḍ, 71.2 amṛtā viṣavallī ca jñeyonatriṃśadāhvayā //
RājNigh, Guḍ, 85.2 medhyā medhāvinī dhīrā syād ekatriṃśadāhvayā //
RājNigh, Guḍ, 90.2 gavādanī vyaktagandhā nīlasyandā ṣaḍāhvayā //
RājNigh, Guḍ, 96.2 ajāntrī vokaḍī caiva syād ity eṣā ṣaḍāhvayā //
RājNigh, Guḍ, 100.2 apattravallikā proktā kāṇḍaśākhā ṣaḍāhvayā /
RājNigh, Guḍ, 113.2 vanyāsyā mānacūḍā ca vijñeyā ṣoḍaśāhvayā //
RājNigh, Guḍ, 114.2 kākādanī kākapīlur vaktraśalyā ṣaḍāhvayā //
RājNigh, Guḍ, 117.2 ajarā sūkṣmapattrā ca vijñeyā ca ṣaḍāhvayā //
RājNigh, Parp., 20.3 bhūkadambo 'lambuṣā syād iti saptadaśāhvayā //
RājNigh, Parp., 23.3 ūnaviṃśatyāhvayā sā matā pūruṣadantikā //
RājNigh, Parp., 37.2 candravallī prabhadrā ca jñeyā pañcadaśāhvayā //
RājNigh, Parp., 46.1 śailodbhavā ca girijā nagajā ca daśāhvayā /
RājNigh, Parp., 53.2 haimī ca himajā ceti caturekaguṇāhvayā //
RājNigh, Parp., 58.2 avanī rakṣaṇī trāṇā vijñeyā ṣoḍaśāhvayā //
RājNigh, Parp., 82.3 puṣkarādiyutā nāḍī proktā pañcadaśāhvayā //
RājNigh, Parp., 96.2 gosambhavā prastariṇī vijñeyeti ṣaḍāhvayā //
RājNigh, Parp., 101.2 śastrāṅgā cāmlapattrī ca jñeyā pañcadaśāhvayā //
RājNigh, Parp., 139.2 divyapuṣpā mahādroṇī devīkāṇḍā ṣaḍāhvayā //
RājNigh, Pipp., 17.2 jīvālī jīvanetrā ca kuravī ṣoḍaśāhvayā //
RājNigh, Pipp., 25.2 śoṣaṇaṃ nāgarāhvaṃ ca vijñeyaṃ ṣoḍaśāhvayam //
RājNigh, Pipp., 36.2 dhānyabījo bījadhānyaṃ vedhakaṃ ṣoḍaśāhvayam //
RājNigh, Pipp., 39.2 ugrā ca tīvragandhā ca jñeyā pañcadaśāhvayā //
RājNigh, Pipp., 51.2 rakṣoghnī vijayā bhadrā maṅgalyeti daśāhvayā //
RājNigh, Pipp., 56.2 ajājiko vahniśaṅkho māgadhaś ca navāhvayaḥ //
RājNigh, Pipp., 58.3 jñeyā dīrghakaṇā caiva sitājājī daśāhvayā //
RājNigh, Pipp., 70.2 tanvī ca dārupattrī ca bilvī bāṣpī navāhvayā //
RājNigh, Pipp., 84.2 indrāṇī divyagandhā ca vijñeyāṣṭādaśāhvayā //
RājNigh, Pipp., 86.2 garbhārir gandhaphalikā kāyasthāṣṭādaśāhvayā //
RājNigh, Pipp., 159.3 viśodhanī ca kumbhī ca jñeyā cāgnikarāhvayā //
RājNigh, Pipp., 174.2 tamālaṃ surabhigandhaṃ jñeyaṃ saptadaśāhvayam //
RājNigh, Pipp., 193.2 triṃśāhvayā tathā proktā mañjiṣṭhā ca bhiṣagvaraiḥ //
RājNigh, Pipp., 198.1 lakṣmī bhadrā śiphā śophā śobhanā subhagāhvayā /
RājNigh, Pipp., 201.3 syāt karkaṭakinī jñeyā proktā saptadaśāhvayā //
RājNigh, Pipp., 209.2 bhillī śāvarakaś caiva jñeyaḥ pañcadaśāhvayaḥ //
RājNigh, Pipp., 222.3 garalaṃ sthāvarādi syāt proktaṃ caikādaśāhvayam //
RājNigh, Pipp., 239.2 trayodaśāhvayaś cāyaṃ kathitas tu bhiṣagvaraiḥ //
RājNigh, Śat., 6.2 bheṇḍā syāt putradā caiva takrā svarṇulikāhvayā //
RājNigh, Śat., 15.2 supuṣpā surasā vanyā jñeyā pañcadaśāhvayā //
RājNigh, Śat., 19.2 śāliparṇī śālidalā syād ūnatriṃśadāhvayā //
RājNigh, Śat., 26.2 putrapradā bahuphalā godhinīti ṣaḍāhvayā //
RājNigh, Śat., 35.2 nākulī durlabhā rāsnā dvir eṣā dvādaśāhvayā //
RājNigh, Śat., 38.2 citraparṇy upacitrā ca śvapucchāṣṭādaśāhvayā //
RājNigh, Śat., 51.2 medhākṛd grāhakaś ceti jñeyaḥ pañcadaśāhvayaḥ //
RājNigh, Śat., 60.2 martyendramātā damanī syād ity eṣā daśāhvayā //
RājNigh, Śat., 77.2 chinnapattrā bhūrimallī vijñeyā ṣoḍaśāhvayā //
RājNigh, Śat., 81.2 sthiraraṅgā raṅgapuṣpī syād eṣā triṃśadāhvayā //
RājNigh, Śat., 98.2 mṛgā mṛgarasā ceti jñeyā saptadaśāhvayā //
RājNigh, Śat., 118.2 durmarā tejavallī ca syāt trayastriṃśadāhvayā //
RājNigh, Śat., 124.2 elāphalaṃ ca vijñeyaṃ dviḥsaptāhvayam ucyate //
RājNigh, Śat., 128.2 svarṇapuṣpā vahniśikhā syād eṣā ṣoḍaśāhvayā //
RājNigh, Śat., 138.2 devapriyo vandanīyaḥ pavanaś ca ṣaḍāhvayaḥ //
RājNigh, Śat., 139.2 mahābhṛṅgo nīlapuṣpaḥ śyāmalaś ca ṣaḍāhvayaḥ //
RājNigh, Śat., 157.1 karaparṇo vṛttabījo bhaved ekādaśāhvayaḥ /
RājNigh, Śat., 179.2 vikrāntā bhāskareṣṭā ca bhaved aṣṭādaśāhvayā //
RājNigh, Śat., 200.2 huḍaromāśrayaphalā vṛttā caiva ṣaḍāhvayā //
RājNigh, Mūl., 9.1 vasukaḥ phañjikādiś ca miśrako 'ṅkakarāhvayaḥ /
RājNigh, Mūl., 26.3 bahumūlo daṃśamūlas tīkṣṇamūlo daśāhvayaḥ //
RājNigh, Mūl., 37.1 anyas tu randhravaṃśaḥ syāt tvaksāraḥ kīcakāhvayaḥ /
RājNigh, Mūl., 37.2 maskaro vādanīyaś ca suṣirākhyaḥ ṣaḍāhvayaḥ //
RājNigh, Mūl., 71.2 lohito raktakandaś ca lohitāluḥ ṣaḍāhvayaḥ //
RājNigh, Mūl., 87.2 vṛddhido vyādhihantā ca vasunetramitāhvayāḥ //
RājNigh, Mūl., 93.3 sarpādanī vyālagandhā jñeyā ceti daśāhvayā //
RājNigh, Mūl., 95.2 mahāhigandhāhilatā jñeyā sā dvādaśāhvayā //
RājNigh, Mūl., 100.2 jñeyā kandaphalā ceti manusaṃkhyāhvayā matā //
RājNigh, Mūl., 103.2 payovidārikā ceti vijñeyā dvādaśāhvayā //
RājNigh, Mūl., 106.2 vanavāsī malaghnaś ca malahantā ṣaḍāhvayaḥ //
RājNigh, Mūl., 119.3 asrabinducchadā caiva sukandā daśadhāhvayā //
RājNigh, Mūl., 139.1 upodakī tṛtīyā ca vanyajā vanajāhvayā /
RājNigh, Mūl., 167.2 valmīkasambhavā devī divyatumbī ṣaḍāhvayā //
RājNigh, Mūl., 220.2 kṣudrādikāravallī ca proktā sā ca navāhvayā //
RājNigh, Śālm., 14.2 sadāprasūnaḥ sa ca kūṭaśālmalir virocanaḥ śālmaliko navāhvayaḥ //
RājNigh, Śālm., 17.2 ekādivīraparyāyair vīraś ceti ṣaḍāhvayaḥ //
RājNigh, Śālm., 22.2 kuṣṭhārir bahusāraś ca medhyaḥ saptadaśāhvayaḥ //
RājNigh, Śālm., 31.2 jñeyaḥ khadirasāraś ca tathā raṅgaḥ ṣaḍāhvayaḥ //
RājNigh, Śālm., 37.3 dṛḍhabījaḥ śvāsabhakṣyo jñeyaś ceti daśāhvayaḥ //
RājNigh, Śālm., 39.2 sūkṣmaśākhas tanucchāyo randhrakaṇṭaḥ ṣaḍāhvayaḥ //
RājNigh, Śālm., 45.2 jñeyaḥ kroṣṭuphalaś caiva vahnīndugaṇitāhvayaḥ //
RājNigh, Śālm., 55.3 pañcāṅgulo vardhamāno ruvuko dvādaśāhvayaḥ //
RājNigh, Śālm., 71.2 dīrghamūlo vīravṛkṣaḥ kṛcchrāriś ca ṣaḍāhvayaḥ //
RājNigh, Śālm., 79.2 yāvanālanibhaś caiva kharapattraḥ ṣaḍāhvayaḥ //
RājNigh, Śālm., 84.1 muñjo mauñjītṛṇākhyaḥ syād brahmaṇyas tejanāhvayaḥ /
RājNigh, Śālm., 88.2 kaṇṭhālaṃkārakaś caiva jñeyaḥ pañcadaśāhvayaḥ //
RājNigh, Śālm., 114.1 śakulākṣī kalāyā ca citrā pañcadaśāhvayā //
RājNigh, Śālm., 122.2 gandhatṛṇaḥ sugandhaś ca mukhavāsaḥ ṣaḍāhvayaḥ //
RājNigh, Prabh, 40.2 pāṣāṇāntaka ity ukto vahnicandramitāhvayaḥ //
RājNigh, Prabh, 59.3 madhupuṣpas tathā vṛttapuṣpaḥ saptadaśāhvayaḥ //
RājNigh, Prabh, 86.3 śirālapattrakaś caiva yāmyodbhūto navāhvayaḥ //
RājNigh, Prabh, 151.2 ḍahuḥ kārśyaś ca śūraś ca sthūlaskandho navāhvayaḥ //
RājNigh, Prabh, 156.1 itthaṃ vanyamahīruhāhvayaguṇābhikhyānamukhyānayā bhaṅgyā bhaṅguritābhidhāntaramahābhogaśriyā bhāsvaram /
RājNigh, Kar., 8.1 atha kamalapuṇḍarīkāhvayakokanadāni padminī caiva /
RājNigh, Kar., 18.2 mohanaḥ kalabhonmattaḥ śaivaḥ saptadaśāhvayaḥ //
RājNigh, Kar., 21.2 nistraiṇipuṣpako bhrānto rājasvarṇaḥ ṣaḍāhvayaḥ //
RājNigh, Kar., 33.2 dīrghapuṣpaḥ sitālarko dīrghātyarkaḥ rasāhvayaḥ //
RājNigh, Kar., 40.2 raktapuṣpo raktareṇur aruṇo 'yaṃ navāhvayaḥ //
RājNigh, Kar., 51.3 pāṭalī dhavalā proktā jñeyā vasumitāhvayā //
RājNigh, Kar., 72.2 sindūrapuṣpī śoṇādipuṣpī ṣaḍāhvayaḥ smṛtaḥ //
RājNigh, Kar., 94.2 modanī bahugandhā ca bhṛṅgānandā gajāhvayā //
RājNigh, Kar., 96.2 manoharā ca gandhāḍhyā proktā trayodaśāhvayā //
RājNigh, Kar., 139.2 raktā lohitapuṣpī ca varṇapuṣpī ṣaḍāhvayā //
RājNigh, Kar., 160.3 nidrāluḥ śophahārī ca suvaktraś ca daśāhvayaḥ //
RājNigh, Kar., 190.2 śālīnaṃ ca jalālūkaṃ syād ity evaṃ ṣaḍāhvayam //
RājNigh, Kar., 202.2 puṣpaniryāsakaś caiva puṣpāmbujaḥ ṣaḍāhvayaḥ //
RājNigh, Āmr, 11.2 priyāmbuḥ kokilāvāsaḥ sa proktas trikarāhvayaḥ //
RājNigh, Āmr, 22.2 pakvaṃ cen madhuraṃ tridoṣaśamanaṃ tṛṣṇāvidāhaśramaśvāsārocakamocakaṃ guru himaṃ vṛṣyāticūtāhvayam //
RājNigh, Āmr, 67.2 vahnir varataruś ceti vijñeyaḥ ṣoḍaśāhvayaḥ //
RājNigh, Āmr, 74.3 sunīlo nīlapattraś ca jñeyaḥ saptadaśāhvayaḥ //
RājNigh, Āmr, 85.2 rājapīlur mahāvṛkṣo madhupīluḥ ṣaḍāhvayaḥ //
RājNigh, Āmr, 184.3 sphuṭaphalaḥ sugandhiś ca sa prokto dvādaśāhvayaḥ //
RājNigh, Āmr, 194.3 chinnaruhā gandhaphalā jñeyā cāṣṭādaśāhvayā //
RājNigh, Āmr, 196.3 proktaḥ kataphalas tiktamarīcaś ca navāhvayaḥ //
RājNigh, Āmr, 200.3 bhūtadrumo gandhapuṣpaḥ khyāta ekādaśāhvayaḥ //
RājNigh, Āmr, 222.2 campāyām amṛtābhayā ca janitā deśe surāṣṭrāhvaye jīvantīti harītakī nigaditā saptaprabhedā budhaiḥ //
RājNigh, Āmr, 231.2 bahuvīryaś ca kāsaghnaḥ sa proktaḥ ṣoḍaśāhvayaḥ //
RājNigh, Āmr, 260.1 cūrṇaṃ cārjunavṛkṣajaṃ kaphaharaṃ gulmaghnam arkāhvayaṃ śophaghnaṃ kuṭajaṃ karañjajanitaṃ vātāpahaṃ rucyadam /
RājNigh, Āmr, 260.2 pittaghnaṃ jalajaṃ balāgnirucidaṃ śailāhvayaṃ pittadaṃ sphāṭikyaṃ dṛḍhadantapaṅktijananaṃ śuktyādijaṃ rūkṣadam //
RājNigh, 12, 5.3 śrīveṣṭośīranalikā munibāṇamitāhvayāḥ //
RājNigh, 12, 30.2 asnigdhadārukaṃ caiva kāṣṭhadāru ṣaḍāhvayam //
RājNigh, 12, 47.3 śyāmalī kāmamodī ca vijñeyāṣṭādaśāhvayā //
RājNigh, 12, 58.2 medhyā manoramā śyāmā rāmā bhūmikarāhvayā //
RājNigh, 12, 72.2 nandī kurakaḥ kānto nandīvṛkṣo navāhvayaḥ //
RājNigh, 12, 81.2 puṣpakaṃ candanādi syāt jñeyaṃ trayodaśāhvayam //
RājNigh, 12, 85.3 dhūpārhaṃ vallaraṃ gandharājakaṃ dvādaśāhvayam //
RājNigh, 12, 95.3 jaṭālā laghumāṃsī ca khyātā cāṅkamitāhvayā //
RājNigh, 12, 127.2 vikīrṇaromāpi ca kīravarṇakaṃ vikarṇasaṃjñaṃ haritaṃ navāhvayam //
RājNigh, 12, 132.2 śilāprasūnaṃ subhagaṃ śailakaṃ ṣoḍaśāhvayam //
RājNigh, 12, 137.3 padmakāṣṭhaṃ padmavṛkṣaṃ proktaṃ syād dvādaśāhvayam //
RājNigh, 12, 155.1 itthaṃ gandhadravyakadambāhvayavīryavyākhyāvācoyuktiviviktojjvalasargam /
RājNigh, 13, 5.2 tathākhuprastaraś caiva śaravedamitāhvayāḥ /
RājNigh, 13, 21.2 kurūpyaṃ piccaṭaṃ raṅgaṃ pūtigandhaṃ daśāhvayam //
RājNigh, 13, 60.2 saṃdhyābhraṃ babhrudhātuś ca śilādhātuḥ ṣaḍāhvayam //
RājNigh, 13, 77.2 śodhanaṃ pāṃśukāsīsaṃ śubhraṃ saptāhvayaṃ matam //
RājNigh, 13, 101.3 mayūratutthaṃ samproktaṃ śikhikaṇṭhaṃ daśāhvayam //
RājNigh, 13, 108.2 prokto rasāyanaśreṣṭho yaśodastritridhāhvayaḥ //
RājNigh, 13, 212.2 āvartamaṇir āvartaḥ syādityeṣaḥ śarāhvayaḥ //
RājNigh, Pānīyādivarga, 4.2 vyomodakaṃ cāntarikṣajalaṃ ceṣvabhidhāhvayam //
RājNigh, Pānīyādivarga, 114.2 puṣpāsavaṃ pavitraṃ ca pitryaṃ puṣparasāhvayam //
RājNigh, Śālyādivarga, 1.2 tacca tāvat tridhā jñeyaṃ śūkaśimbītṛṇāhvayam //
RājNigh, Śālyādivarga, 165.2 tena śrīnṛharīśvareṇa racite nāmokticūḍāmaṇau vargo 'yaṃ sthitam eti nūtanaracano dhānyāhvayaḥ ṣoḍaśaḥ //
RājNigh, Māṃsādivarga, 75.1 śuklāṅgas tāmrapakṣo yaḥ svalpāṅgaś cāvilāhvayaḥ /
RājNigh, Māṃsādivarga, 77.2 alomaśāhvayo matsyo balavīryāṅgapuṣṭidaḥ //
RājNigh, Siṃhādivarga, 42.2 bhāravāho bhūrigamaś cakrīvān dhūsarāhvayaḥ //
RājNigh, Siṃhādivarga, 51.2 javanī vegihariṇī jaṅghālo jāṅghikāhvayaḥ //
RājNigh, Siṃhādivarga, 71.1 godhā tu godhikā jñeyā dārumatsyāhvayā ca sā /
RājNigh, Siṃhādivarga, 113.3 dināndhā naktabhojī ca bhrāmaṇī karṇikāhvayā //
RājNigh, Siṃhādivarga, 132.2 śvetāścitrāśca dhūmrādyā nānāvarṇānugāhvayāḥ //
RājNigh, Rogādivarga, 92.1 saṃdhatte madhuro 'mlatāṃ ca lavaṇo dhatte yathāvat sthitiṃ tiktākhyaḥ kaṭutāṃ tathā madhuratāṃ dhatte kaṣāyāhvayaḥ /
RājNigh, Sattvādivarga, 101.1 spaṣṭastvaṣṭayavairdeśo mito jñeyo'ṅgulāhvayaḥ /
RājNigh, Miśrakādivarga, 36.2 ambaṣṭhāsahitaṃ dvir etaduditaṃ pañcāmlakaṃ taddvayaṃ vijñeyaṃ karamardanimbukayutaṃ syādamlavargāhvayam //
RājNigh, Miśrakādivarga, 50.0 syātpañcalavaṇaṃ tacca mṛtsnopetaṃ ṣaḍāhvayam //
RājNigh, Miśrakādivarga, 58.2 yatnena yatra militāni daśeti tāni śāstreṣu mūtradaśakāhvayabhāñji bhānti //
RājNigh, Miśrakādivarga, 59.2 jīvyā madhūkayutayā madhurāhvayo'yaṃ yogo mahāniha virājati jīvakādiḥ //
RājNigh, Miśrakādivarga, 62.1 ajājī maricaṃ śuṇṭhī granthi dhānyaṃ niśāhvayam /
RājNigh, Miśrakādivarga, 66.1 dāḍimaṃ kiṃśukaṃ lākṣā bandhūkaṃ ca niśāhvayam /
RājNigh, Miśrakādivarga, 70.1 dvātriṃśatpalasammitaṃ dadhi palānyaṣṭau ca khaṇḍaṃ palasyārdhaṃ cenmaricasya tena tulitaṃ yuktaṃ tvagelāhvayam /
Tantrāloka
TĀ, 8, 400.1 śivatattvordhvataḥ śaktiḥ parā sā samanāhvayā /
Ānandakanda
ĀK, 1, 19, 138.2 saudhasthale samāsīnaḥ śaśāṅkakiraṇāhvayān //
ĀK, 1, 23, 274.2 rasasya dāpayedgrāsaṃ yantre vidyādharāhvaye //
ĀK, 1, 26, 85.2 adhastājjvālayedagniṃ yantraṃ tatkandukāhvayam //
ĀK, 1, 26, 131.2 dīptotpalaiḥ saṃvṛṇuyādyantraṃ tadbhūdharāhvayam //
ĀK, 1, 26, 235.2 upariṣṭātpuṭaṃ yantraṃ puṭaṃ tadbhūdharāhvayam //
ĀK, 2, 1, 3.1 padmarāgādiratnānāṃ lakṣaṇaṃ jātimāhvayam /
ĀK, 2, 1, 258.1 mālatītīrasambhūtaḥ kṣāraśreṣṭho navāhvayaḥ /
ĀK, 2, 1, 264.2 śodhanaṃ pāṃśukāsīsaṃ śubhraṃ sattvāhvayaṃ matam //
ĀK, 2, 1, 280.2 rasanābhaṃ cāgnisāraṃ dvādaśāhvayakīrtitam //
ĀK, 2, 6, 3.2 kurūpyaṃ viccaṭaṃ raṅgaṃ pūtigandhaṃ rasāhvayam //
ĀK, 2, 7, 12.1 dīptalohaṃ ghoṣayuṣyaṃ dīptakaṃ ca navāhvayam /
ĀK, 2, 8, 194.0 āvartamaṇirāvarto rājāvarto'nalāhvayaḥ //
ĀK, 2, 10, 30.1 amṛtā ca viśālā ca jñeyonatriṃśadāhvayā /
ĀK, 2, 10, 53.1 yogīśvarī vyāghrapādī kanyā syātṣoḍaśāhvayā /
Abhinavacintāmaṇi
ACint, 1, 22.1 syād ebhis tribhir eva toḍitatanu gaurāhvayaḥ sarṣapaḥ ṣaḍbhis taiś ca yavo bhaved atha yavair etais tribhī raktikā /
Bhāvaprakāśa
BhPr, 6, 2, 9.2 campāyām amṛtābhayā ca janitā deśe surāṣṭrāhvaye jīvantīti harītakī nigaditā sapta prabhedā budhaiḥ //
BhPr, 6, 2, 140.2 ṛddhir yogyaṃ siddhilakṣmyau vṛddher apyāhvayā ime //
BhPr, 6, Karpūrādivarga, 69.2 cāmpeyo nāgakiñjalkaḥ kathitaḥ kāñcanāhvayaḥ //
BhPr, 6, 8, 46.3 lohaṃ sārāhvayaṃ hanyād grahaṇīmatisārakam //
BhPr, 6, 8, 91.1 capalaḥ śivavīryaśca rasaḥ sūtaḥ śivāhvayaḥ /
Haribhaktivilāsa
HBhVil, 1, 192.1 suprasannam imaṃ mantraṃ tantre sammohanāhvaye /
HBhVil, 1, 217.2 sarveṣu varṇeṣu tathāśrameṣu nārīṣu nānāhvayajanmabheṣu dātā phalānām abhivāñchitānāṃ drāg eva gopālakamantra eṣaḥ //
HBhVil, 2, 97.3 kaumāratejāś ca tathā viśvadevamukhāhvayau //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 7.2 kapālī bindunāthaś ca kākacaṇḍīśvarāhvayaḥ //
Kokilasaṃdeśa
KokSam, 1, 18.2 mūle yasya prakṛtisubhage muktakailāsalobho devaḥ sākṣādvasati valayāṅkāhvayaścandracūḍaḥ //
Mugdhāvabodhinī
MuA zu RHT, 4, 6.2, 5.0 apare pinākanāgabhekāhvayāḥ dhmātāḥ santaḥ kācatāṃ yānti kācākāratvam āpnuvanti na ca sattvanirgama iti //
MuA zu RHT, 7, 7.2, 7.0 kiṃviśiṣṭān kusumaphalaśiphātvakpalāśairupetān kusumāni prasūnāni pratītāni śiphā mūlaṃ tvaktvacā pravālā nūtanapallavāḥ etaiḥ pañcāṅgāhvayair upetān saṃyutān //
MuA zu RHT, 7, 7.2, 15.0 punastadā tryūṣaṇaṃ śuṇṭhīmaricapippalyaḥ hiṅgu rāmaṭhaṃ gandhakaṃ lelītakaṃ punaḥ kṣāratrayaṃ sarjikāyavāgrajaṭaṅkaṇāhvayaṃ lavaṇāni ṣaṭ saindhavādīni bhūḥ tuvarī khagaṃ kāsīsaṃ etāni kṣipet etatkṣāreṇārdreṇa saha miśraṃ kāryamityarthaḥ //
MuA zu RHT, 9, 7.2, 3.0 kāni sauvarcalasaindhavakacūlikasāmudraromakabiḍānīti sauvarcalaṃ rucakaṃ saindhavaṃ maṇikamanthāhvayaṃ cūlikaṃ kācalavaṇaṃ sāmudraṃ kṣārābdhijaṃ romakaṃ pratītaṃ biḍaṃ lavaṇaviśeṣaḥ etānīti //
Rasakāmadhenu
RKDh, 1, 1, 44.2 dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam //
RKDh, 1, 1, 47.2 pacedyathākramaṃ tv etadyantraṃ ḍamarūkāhvayam //
RKDh, 1, 2, 39.2 dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam //
RKDh, 1, 2, 40.2 upariṣṭātpuṭaṃ yatra puṭaṃ tadbhūdharāhvayam //
Rasasaṃketakalikā
RSK, 4, 62.2 laghurāsnāhvayaṃ kvāthaṃ sapuraṃ hyanupānakam //
Rasataraṅgiṇī
RTar, 4, 41.2 pacedyathākramaṃ tvetadyantraṃ ḍamarukāhvayam //
Saddharmapuṇḍarīkasūtra
SDhPS, 15, 10.3 sāṃprataṃ bhagavatā śākyamuninā tathāgatena śākyakulādabhiniṣkramya gayāhvaye mahānagare bodhimaṇḍavarāgragatena anuttarā samyaksaṃbodhirabhisaṃbuddheti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 13, 39.1 iyaṃ hi śāṃkarī śaktiḥ kalā śambhorilāhvayā /
SkPur (Rkh), Revākhaṇḍa, 84, 49.2 tīrthāśeṣaphalāvāptyai tīrthaṃ kumbheśvarāhvayam //
SkPur (Rkh), Revākhaṇḍa, 97, 167.2 jambūplākṣāhvayau dvīpau śālmaliścāparo nṛpa //
SkPur (Rkh), Revākhaṇḍa, 155, 118.1 gāyanti yadvedavidaḥ purāṇaṃ nārāyaṇaṃ śāśvatamacyutāhvayam /
SkPur (Rkh), Revākhaṇḍa, 223, 6.1 tataḥ prabhṛti vikhyātaṃ tīrthaṃ tadvāsavāhvayam /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 17.2 pātāleśvaratīrthaṃ ca koṭiyajñāhvayaṃ tathā //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 54.2 saṅgamaścānuduhyā vai tīrthe bhīmārjunāhvaye /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 61.1 nārāyaṇāhvayaṃ tīrthaṃ cakratīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 62.1 yamahāsāhvayaṃ tīrthaṃ tathā gaṅgeśvaraṃ śubham /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 62.2 nandikeśvarasaṃjñaṃ ca naranārāyaṇāhvayam //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 65.1 tīrthaṃ koṭīśvaraṃ nāma tathā saṃkarṣaṇāhvayam /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 184.1 koṭyaśvamedhāḍhyaharaḥ tīrthakoṭyadhikāhvayaḥ /