Occurrences

Lalitavistara
Mahābhārata
Manusmṛti
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Suśrutasaṃhitā
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasamañjarī
Rasaratnasamuccaya
Rasendracintāmaṇi
Rājanighaṇṭu
Ānandakanda
Abhinavacintāmaṇi
Bhāvaprakāśa
Haṭhayogapradīpikā
Kokilasaṃdeśa

Lalitavistara
LalVis, 1, 80.2 śāntāhvayaścāpyuta devaputrastāstāśca bahvyo 'tha ca devakoṭyaḥ //
Mahābhārata
MBh, 1, 117, 23.8 so 'haṃ tvām āviśaṃ bhadre jāto 'haṃ phalgunāhvayaḥ /
Manusmṛti
ManuS, 8, 7.1 strīpuṃdharmo vibhāgaś ca dyūtam āhvaya eva ca /
Amarakośa
AKośa, 1, 183.1 vārttā pravṛttirvṛttānta udantaḥ syādathāhvayaḥ /
AKośa, 2, 113.2 cāmpeyaḥ kesaro nāgakesaraḥ kāñcanāhvayaḥ //
AKośa, 2, 217.1 tṛṇarājāhvayastālo nālikerastu lāṅgalī /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 8, 141.2 śarāvasaṃdhau mṛllipte kṣāraḥ kalyāṇakāhvayaḥ //
AHS, Utt., 21, 41.1 vātapittajvarāyāsaistāluśoṣastadāhvayaḥ /
AHS, Utt., 29, 11.2 niḥsphuraṃ nīrujaṃ granthiṃ kurute sa sirāhvayaḥ //
AHS, Utt., 37, 70.2 phalinīdviniśākṣaudrasarpirbhiḥ padmakāhvayaḥ //
AHS, Utt., 37, 72.1 sakṣaudrasarpiḥ pūrvasmād adhikaścampakāhvayaḥ /
Liṅgapurāṇa
LiPur, 2, 12, 11.1 divākarātmanastasya harikeśāhvayaḥ karaḥ /
LiPur, 2, 12, 12.1 viśvakarmāhvayastasya kiraṇo budhapoṣakaḥ /
Suśrutasaṃhitā
Su, Utt., 44, 6.1 sa kāmalāpānakipāṇḍurogaḥ kumbhāhvayo lāgharako 'lasākhyaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 174.1 vārtā pravṛttirvṛttānta udanto 'thāhvayo 'bhidhā /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 82.2 pārtho 'rjunaḥ śvetavāhaḥ kakubhaḥ phālgunāhvayaḥ //
AṣṭNigh, 1, 97.1 rujākaras tv ārtagalo huṃkāro bhīṣaṇāhvayaḥ /
AṣṭNigh, 1, 99.1 ūṣakādau tu vṛṣako vūṣako rucakāhvayaḥ /
AṣṭNigh, 1, 115.1 lodhrādau tilvako lodhras tirīṭaḥ paṭṭikāhvayaḥ /
Garuḍapurāṇa
GarPur, 1, 44, 13.1 nityaḥ śuddho bhūtiyuktaḥ satyānandāhvayaḥ paraḥ /
GarPur, 1, 47, 21.2 vairājaḥ puṣpakākhyaśca kailāso mālikāhvayaḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 323.1 chilihiṇṭo mahāmūlaḥ pātālagaruḍāhvayaḥ /
MPālNigh, 2, 65.1 sudhāmṛtāhvayaḥ saudhabhūṣaṇaṃ kaṭhaśarkarā /
Rasamañjarī
RMañj, 6, 270.3 niṣkaikaṃ dadrukuṣṭhaghnaḥ pāribhadrāhvayo rasaḥ //
Rasaratnasamuccaya
RRS, 1, 7.1 rasendratilako yogī bhālukī maithilāhvayaḥ /
RRS, 16, 6.2 puṭapakvo'tisāraghnaḥ sūto'yaṃ dardurāhvayaḥ //
Rasendracintāmaṇi
RCint, 1, 1.7 idānīṃ kālanāthaśiṣyaḥ śrīḍhuṇḍhukanāthāhvayo rasendracintāmaṇigrantham ārabhamāṇas tanmūladevate śrīmadambikāmaheśvarau sakalajagadutpattisthitipralayanidānaṃ viśeṣasiddhāntagarbhavācā varīvasyati //
Rājanighaṇṭu
RājNigh, Guḍ, 23.2 pañcarājiphalo jyotsnī kuṣṭhaghnaḥ ṣoḍaśāhvayaḥ //
RājNigh, Pipp., 56.2 ajājiko vahniśaṅkho māgadhaś ca navāhvayaḥ //
RājNigh, Pipp., 209.2 bhillī śāvarakaś caiva jñeyaḥ pañcadaśāhvayaḥ //
RājNigh, Pipp., 239.2 trayodaśāhvayaś cāyaṃ kathitas tu bhiṣagvaraiḥ //
RājNigh, Śat., 51.2 medhākṛd grāhakaś ceti jñeyaḥ pañcadaśāhvayaḥ //
RājNigh, Śat., 138.2 devapriyo vandanīyaḥ pavanaś ca ṣaḍāhvayaḥ //
RājNigh, Śat., 139.2 mahābhṛṅgo nīlapuṣpaḥ śyāmalaś ca ṣaḍāhvayaḥ //
RājNigh, Śat., 157.1 karaparṇo vṛttabījo bhaved ekādaśāhvayaḥ /
RājNigh, Mūl., 9.1 vasukaḥ phañjikādiś ca miśrako 'ṅkakarāhvayaḥ /
RājNigh, Mūl., 26.3 bahumūlo daṃśamūlas tīkṣṇamūlo daśāhvayaḥ //
RājNigh, Mūl., 37.1 anyas tu randhravaṃśaḥ syāt tvaksāraḥ kīcakāhvayaḥ /
RājNigh, Mūl., 37.2 maskaro vādanīyaś ca suṣirākhyaḥ ṣaḍāhvayaḥ //
RājNigh, Mūl., 71.2 lohito raktakandaś ca lohitāluḥ ṣaḍāhvayaḥ //
RājNigh, Mūl., 106.2 vanavāsī malaghnaś ca malahantā ṣaḍāhvayaḥ //
RājNigh, Śālm., 14.2 sadāprasūnaḥ sa ca kūṭaśālmalir virocanaḥ śālmaliko navāhvayaḥ //
RājNigh, Śālm., 17.2 ekādivīraparyāyair vīraś ceti ṣaḍāhvayaḥ //
RājNigh, Śālm., 22.2 kuṣṭhārir bahusāraś ca medhyaḥ saptadaśāhvayaḥ //
RājNigh, Śālm., 31.2 jñeyaḥ khadirasāraś ca tathā raṅgaḥ ṣaḍāhvayaḥ //
RājNigh, Śālm., 37.3 dṛḍhabījaḥ śvāsabhakṣyo jñeyaś ceti daśāhvayaḥ //
RājNigh, Śālm., 39.2 sūkṣmaśākhas tanucchāyo randhrakaṇṭaḥ ṣaḍāhvayaḥ //
RājNigh, Śālm., 45.2 jñeyaḥ kroṣṭuphalaś caiva vahnīndugaṇitāhvayaḥ //
RājNigh, Śālm., 55.3 pañcāṅgulo vardhamāno ruvuko dvādaśāhvayaḥ //
RājNigh, Śālm., 71.2 dīrghamūlo vīravṛkṣaḥ kṛcchrāriś ca ṣaḍāhvayaḥ //
RājNigh, Śālm., 79.2 yāvanālanibhaś caiva kharapattraḥ ṣaḍāhvayaḥ //
RājNigh, Śālm., 84.1 muñjo mauñjītṛṇākhyaḥ syād brahmaṇyas tejanāhvayaḥ /
RājNigh, Śālm., 88.2 kaṇṭhālaṃkārakaś caiva jñeyaḥ pañcadaśāhvayaḥ //
RājNigh, Śālm., 122.2 gandhatṛṇaḥ sugandhaś ca mukhavāsaḥ ṣaḍāhvayaḥ //
RājNigh, Prabh, 40.2 pāṣāṇāntaka ity ukto vahnicandramitāhvayaḥ //
RājNigh, Prabh, 59.3 madhupuṣpas tathā vṛttapuṣpaḥ saptadaśāhvayaḥ //
RājNigh, Prabh, 86.3 śirālapattrakaś caiva yāmyodbhūto navāhvayaḥ //
RājNigh, Prabh, 151.2 ḍahuḥ kārśyaś ca śūraś ca sthūlaskandho navāhvayaḥ //
RājNigh, Kar., 18.2 mohanaḥ kalabhonmattaḥ śaivaḥ saptadaśāhvayaḥ //
RājNigh, Kar., 21.2 nistraiṇipuṣpako bhrānto rājasvarṇaḥ ṣaḍāhvayaḥ //
RājNigh, Kar., 33.2 dīrghapuṣpaḥ sitālarko dīrghātyarkaḥ rasāhvayaḥ //
RājNigh, Kar., 40.2 raktapuṣpo raktareṇur aruṇo 'yaṃ navāhvayaḥ //
RājNigh, Kar., 72.2 sindūrapuṣpī śoṇādipuṣpī ṣaḍāhvayaḥ smṛtaḥ //
RājNigh, Kar., 160.3 nidrāluḥ śophahārī ca suvaktraś ca daśāhvayaḥ //
RājNigh, Kar., 202.2 puṣpaniryāsakaś caiva puṣpāmbujaḥ ṣaḍāhvayaḥ //
RājNigh, Āmr, 11.2 priyāmbuḥ kokilāvāsaḥ sa proktas trikarāhvayaḥ //
RājNigh, Āmr, 67.2 vahnir varataruś ceti vijñeyaḥ ṣoḍaśāhvayaḥ //
RājNigh, Āmr, 74.3 sunīlo nīlapattraś ca jñeyaḥ saptadaśāhvayaḥ //
RājNigh, Āmr, 85.2 rājapīlur mahāvṛkṣo madhupīluḥ ṣaḍāhvayaḥ //
RājNigh, Āmr, 184.3 sphuṭaphalaḥ sugandhiś ca sa prokto dvādaśāhvayaḥ //
RājNigh, Āmr, 196.3 proktaḥ kataphalas tiktamarīcaś ca navāhvayaḥ //
RājNigh, Āmr, 200.3 bhūtadrumo gandhapuṣpaḥ khyāta ekādaśāhvayaḥ //
RājNigh, Āmr, 231.2 bahuvīryaś ca kāsaghnaḥ sa proktaḥ ṣoḍaśāhvayaḥ //
RājNigh, 12, 72.2 nandī kurakaḥ kānto nandīvṛkṣo navāhvayaḥ //
RājNigh, 13, 108.2 prokto rasāyanaśreṣṭho yaśodastritridhāhvayaḥ //
RājNigh, 13, 212.2 āvartamaṇir āvartaḥ syādityeṣaḥ śarāhvayaḥ //
RājNigh, Śālyādivarga, 165.2 tena śrīnṛharīśvareṇa racite nāmokticūḍāmaṇau vargo 'yaṃ sthitam eti nūtanaracano dhānyāhvayaḥ ṣoḍaśaḥ //
RājNigh, Māṃsādivarga, 75.1 śuklāṅgas tāmrapakṣo yaḥ svalpāṅgaś cāvilāhvayaḥ /
RājNigh, Māṃsādivarga, 77.2 alomaśāhvayo matsyo balavīryāṅgapuṣṭidaḥ //
RājNigh, Siṃhādivarga, 42.2 bhāravāho bhūrigamaś cakrīvān dhūsarāhvayaḥ //
RājNigh, Siṃhādivarga, 51.2 javanī vegihariṇī jaṅghālo jāṅghikāhvayaḥ //
RājNigh, Rogādivarga, 92.1 saṃdhatte madhuro 'mlatāṃ ca lavaṇo dhatte yathāvat sthitiṃ tiktākhyaḥ kaṭutāṃ tathā madhuratāṃ dhatte kaṣāyāhvayaḥ /
RājNigh, Sattvādivarga, 101.1 spaṣṭastvaṣṭayavairdeśo mito jñeyo'ṅgulāhvayaḥ /
RājNigh, Miśrakādivarga, 59.2 jīvyā madhūkayutayā madhurāhvayo'yaṃ yogo mahāniha virājati jīvakādiḥ //
Ānandakanda
ĀK, 2, 1, 258.1 mālatītīrasambhūtaḥ kṣāraśreṣṭho navāhvayaḥ /
ĀK, 2, 8, 194.0 āvartamaṇirāvarto rājāvarto'nalāhvayaḥ //
Abhinavacintāmaṇi
ACint, 1, 22.1 syād ebhis tribhir eva toḍitatanu gaurāhvayaḥ sarṣapaḥ ṣaḍbhis taiś ca yavo bhaved atha yavair etais tribhī raktikā /
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 69.2 cāmpeyo nāgakiñjalkaḥ kathitaḥ kāñcanāhvayaḥ //
BhPr, 6, 8, 91.1 capalaḥ śivavīryaśca rasaḥ sūtaḥ śivāhvayaḥ /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 7.2 kapālī bindunāthaś ca kākacaṇḍīśvarāhvayaḥ //
Kokilasaṃdeśa
KokSam, 1, 18.2 mūle yasya prakṛtisubhage muktakailāsalobho devaḥ sākṣādvasati valayāṅkāhvayaścandracūḍaḥ //