Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Madanapālanighaṇṭu
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 50.2 saiva dhanvantarimate kalā pittadharāhvayā //
AHS, Utt., 33, 21.2 śūkadūṣitaraktotthā sparśahānistadāhvayā //
Kūrmapurāṇa
KūPur, 1, 15, 234.1 yā sā vimohikā mūrtirmama nārāyaṇāhvayā /
KūPur, 1, 24, 81.1 tvaṃ hi sā paramā mūrtirmama nārāyaṇāhvayā /
Liṅgapurāṇa
LiPur, 2, 12, 18.2 tasya somāhvayā mūrtiḥ śaṅkarasya jagadguroḥ //
LiPur, 2, 12, 22.2 mūrtiḥ somāhvayā tasya devadevasya śāsituḥ //
LiPur, 2, 12, 23.2 somāhvayā tanustasya bhavānīmiti nirdiśet //
LiPur, 2, 12, 28.1 yajamānāhvayā mūrtiḥ śaivī havyairaharniśam /
LiPur, 2, 12, 29.1 yajamānāhvayā yā sā tanuścāhutijā tayā /
LiPur, 2, 12, 43.2 ātmā tasyāṣṭamī mūrtiryajamānāhvayā parā //
LiPur, 2, 12, 45.1 yajamānāhvayā mūrtiḥ śivasya śivadāyinaḥ /
LiPur, 2, 14, 10.1 sadyojātāhvayā śaṃbhoḥ pañcamī mūrtirucyate /
Abhidhānacintāmaṇi
AbhCint, 2, 159.2 dṛṣṭivādo dvādaśāṅgī syādgaṇipiṭakāhvayā //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 147.2 dīpyakaṃ tv ajamodas tu yavānī jaraṇāhvayā //
AṣṭNigh, 1, 151.1 vacādau prāg vacā proktā mustā tu jaladāhvayā /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 69.1 yogyaṃ yugyā tuṣṭirāśir vṛddhirapyetadāhvayā /
Rājanighaṇṭu
RājNigh, Guḍ, 26.2 ity eṣā khalu kākolī jñeyā pañcadaśāhvayā //
RājNigh, Guḍ, 29.1 jīvavallī jīvaśuklā syād ity eṣā navāhvayā /
RājNigh, Guḍ, 35.2 araṇyamudgā vanyeti jñeyā pañcadaśāhvayā //
RājNigh, Guḍ, 46.2 śivajā śivavallī ca vijñeyā ṣoḍaśāhvayā //
RājNigh, Guḍ, 71.2 amṛtā viṣavallī ca jñeyonatriṃśadāhvayā //
RājNigh, Guḍ, 85.2 medhyā medhāvinī dhīrā syād ekatriṃśadāhvayā //
RājNigh, Guḍ, 90.2 gavādanī vyaktagandhā nīlasyandā ṣaḍāhvayā //
RājNigh, Guḍ, 96.2 ajāntrī vokaḍī caiva syād ity eṣā ṣaḍāhvayā //
RājNigh, Guḍ, 100.2 apattravallikā proktā kāṇḍaśākhā ṣaḍāhvayā /
RājNigh, Guḍ, 113.2 vanyāsyā mānacūḍā ca vijñeyā ṣoḍaśāhvayā //
RājNigh, Guḍ, 114.2 kākādanī kākapīlur vaktraśalyā ṣaḍāhvayā //
RājNigh, Guḍ, 117.2 ajarā sūkṣmapattrā ca vijñeyā ca ṣaḍāhvayā //
RājNigh, Parp., 20.3 bhūkadambo 'lambuṣā syād iti saptadaśāhvayā //
RājNigh, Parp., 23.3 ūnaviṃśatyāhvayā sā matā pūruṣadantikā //
RājNigh, Parp., 37.2 candravallī prabhadrā ca jñeyā pañcadaśāhvayā //
RājNigh, Parp., 46.1 śailodbhavā ca girijā nagajā ca daśāhvayā /
RājNigh, Parp., 53.2 haimī ca himajā ceti caturekaguṇāhvayā //
RājNigh, Parp., 58.2 avanī rakṣaṇī trāṇā vijñeyā ṣoḍaśāhvayā //
RājNigh, Parp., 82.3 puṣkarādiyutā nāḍī proktā pañcadaśāhvayā //
RājNigh, Parp., 96.2 gosambhavā prastariṇī vijñeyeti ṣaḍāhvayā //
RājNigh, Parp., 101.2 śastrāṅgā cāmlapattrī ca jñeyā pañcadaśāhvayā //
RājNigh, Parp., 139.2 divyapuṣpā mahādroṇī devīkāṇḍā ṣaḍāhvayā //
RājNigh, Pipp., 17.2 jīvālī jīvanetrā ca kuravī ṣoḍaśāhvayā //
RājNigh, Pipp., 39.2 ugrā ca tīvragandhā ca jñeyā pañcadaśāhvayā //
RājNigh, Pipp., 51.2 rakṣoghnī vijayā bhadrā maṅgalyeti daśāhvayā //
RājNigh, Pipp., 58.3 jñeyā dīrghakaṇā caiva sitājājī daśāhvayā //
RājNigh, Pipp., 70.2 tanvī ca dārupattrī ca bilvī bāṣpī navāhvayā //
RājNigh, Pipp., 84.2 indrāṇī divyagandhā ca vijñeyāṣṭādaśāhvayā //
RājNigh, Pipp., 86.2 garbhārir gandhaphalikā kāyasthāṣṭādaśāhvayā //
RājNigh, Pipp., 159.3 viśodhanī ca kumbhī ca jñeyā cāgnikarāhvayā //
RājNigh, Pipp., 193.2 triṃśāhvayā tathā proktā mañjiṣṭhā ca bhiṣagvaraiḥ //
RājNigh, Pipp., 198.1 lakṣmī bhadrā śiphā śophā śobhanā subhagāhvayā /
RājNigh, Pipp., 201.3 syāt karkaṭakinī jñeyā proktā saptadaśāhvayā //
RājNigh, Śat., 6.2 bheṇḍā syāt putradā caiva takrā svarṇulikāhvayā //
RājNigh, Śat., 15.2 supuṣpā surasā vanyā jñeyā pañcadaśāhvayā //
RājNigh, Śat., 19.2 śāliparṇī śālidalā syād ūnatriṃśadāhvayā //
RājNigh, Śat., 26.2 putrapradā bahuphalā godhinīti ṣaḍāhvayā //
RājNigh, Śat., 35.2 nākulī durlabhā rāsnā dvir eṣā dvādaśāhvayā //
RājNigh, Śat., 38.2 citraparṇy upacitrā ca śvapucchāṣṭādaśāhvayā //
RājNigh, Śat., 60.2 martyendramātā damanī syād ity eṣā daśāhvayā //
RājNigh, Śat., 77.2 chinnapattrā bhūrimallī vijñeyā ṣoḍaśāhvayā //
RājNigh, Śat., 81.2 sthiraraṅgā raṅgapuṣpī syād eṣā triṃśadāhvayā //
RājNigh, Śat., 98.2 mṛgā mṛgarasā ceti jñeyā saptadaśāhvayā //
RājNigh, Śat., 118.2 durmarā tejavallī ca syāt trayastriṃśadāhvayā //
RājNigh, Śat., 128.2 svarṇapuṣpā vahniśikhā syād eṣā ṣoḍaśāhvayā //
RājNigh, Śat., 179.2 vikrāntā bhāskareṣṭā ca bhaved aṣṭādaśāhvayā //
RājNigh, Śat., 200.2 huḍaromāśrayaphalā vṛttā caiva ṣaḍāhvayā //
RājNigh, Mūl., 93.3 sarpādanī vyālagandhā jñeyā ceti daśāhvayā //
RājNigh, Mūl., 95.2 mahāhigandhāhilatā jñeyā sā dvādaśāhvayā //
RājNigh, Mūl., 100.2 jñeyā kandaphalā ceti manusaṃkhyāhvayā matā //
RājNigh, Mūl., 103.2 payovidārikā ceti vijñeyā dvādaśāhvayā //
RājNigh, Mūl., 119.3 asrabinducchadā caiva sukandā daśadhāhvayā //
RājNigh, Mūl., 139.1 upodakī tṛtīyā ca vanyajā vanajāhvayā /
RājNigh, Mūl., 167.2 valmīkasambhavā devī divyatumbī ṣaḍāhvayā //
RājNigh, Mūl., 220.2 kṣudrādikāravallī ca proktā sā ca navāhvayā //
RājNigh, Śālm., 114.1 śakulākṣī kalāyā ca citrā pañcadaśāhvayā //
RājNigh, Kar., 51.3 pāṭalī dhavalā proktā jñeyā vasumitāhvayā //
RājNigh, Kar., 94.2 modanī bahugandhā ca bhṛṅgānandā gajāhvayā //
RājNigh, Kar., 96.2 manoharā ca gandhāḍhyā proktā trayodaśāhvayā //
RājNigh, Kar., 139.2 raktā lohitapuṣpī ca varṇapuṣpī ṣaḍāhvayā //
RājNigh, Āmr, 194.3 chinnaruhā gandhaphalā jñeyā cāṣṭādaśāhvayā //
RājNigh, 12, 47.3 śyāmalī kāmamodī ca vijñeyāṣṭādaśāhvayā //
RājNigh, 12, 58.2 medhyā manoramā śyāmā rāmā bhūmikarāhvayā //
RājNigh, 12, 95.3 jaṭālā laghumāṃsī ca khyātā cāṅkamitāhvayā //
RājNigh, Siṃhādivarga, 71.1 godhā tu godhikā jñeyā dārumatsyāhvayā ca sā /
RājNigh, Siṃhādivarga, 113.3 dināndhā naktabhojī ca bhrāmaṇī karṇikāhvayā //
Tantrāloka
TĀ, 8, 400.1 śivatattvordhvataḥ śaktiḥ parā sā samanāhvayā /
Ānandakanda
ĀK, 2, 10, 30.1 amṛtā ca viśālā ca jñeyonatriṃśadāhvayā /
ĀK, 2, 10, 53.1 yogīśvarī vyāghrapādī kanyā syātṣoḍaśāhvayā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 13, 39.1 iyaṃ hi śāṃkarī śaktiḥ kalā śambhorilāhvayā /