Occurrences

Buddhacarita
Aṣṭāṅgahṛdayasaṃhitā
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Madanapālanighaṇṭu
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Bhāvaprakāśa
Mugdhāvabodhinī
Rasakāmadhenu
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 1, 89.1 iti narapatiputrajanmavṛddhyā sajanapadaṃ kapilāhvayaṃ puraṃ tat /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 10.1 vātādikuṇapagranthipūyakṣīṇamalāhvayam /
AHS, Utt., 5, 19.4 ghṛtam anavam aśeṣamūtrāṃśasiddhaṃ mataṃ bhūtarāvāhvayaṃ pānatas tad grahaghnaṃ param //
AHS, Utt., 39, 18.2 yaṣṭyāhvayaṃ viḍaṅgaṃ ca cūrṇitaṃ tulayādhikam //
AHS, Utt., 39, 140.1 saṃskṛtaṃ saṃskṛte dehe prayuktaṃ girijāhvayam /
Kāvyādarśa
KāvĀ, 1, 4.2 yadi śabdāhvayaṃ jyotir āsaṃsāraṃ na dīpyate //
KāvĀ, 1, 76.2 tadudārāhvayaṃ tena sanāthā kāvyapaddhatiḥ //
Kūrmapurāṇa
KūPur, 1, 1, 19.2 brahmāṇḍaṃ vāruṇaṃ cātha kālikāhvayameva ca //
KūPur, 1, 1, 20.2 parāśaroktamaparaṃ mārīcaṃ bhārgavāhvayam //
KūPur, 1, 33, 17.2 trilocanaṃ mahātīrthaṃ lolārkaṃ cottarāhvayam //
Liṅgapurāṇa
LiPur, 2, 16, 17.2 virāṭ hiraṇyagarbhākhyam avyākṛtapadāhvayam //
Suśrutasaṃhitā
Su, Sū., 46, 320.2 dīpanaṃ pācanaṃ bhedi lavaṇaṃ guṭikāhvayam //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.67 sa ca pariṇāmabheda aindriyaka iti nāsti pratyakṣānavaruddho viṣayo yatrābhāvāhvayaṃ pramāṇāntaram abhyupeyam iti /
Abhidhānacintāmaṇi
AbhCint, 2, 139.2 musalaṃ tvasya saunandaṃ halaṃ saṃvartakāhvayam //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 29.1 yaṣṭī madhukayaṣṭyāhvā madhukaṃ klītakāhvayam /
AṣṭNigh, 1, 54.2 śukeṣṭaṃ dāḍimaṃ caiva raktabījaphalāhvayam //
AṣṭNigh, 1, 88.2 kramukaṃ kaivukaṃ pūgaṃ kaṣāyaṃ madhurāhvayam //
AṣṭNigh, 1, 96.1 sitaṃ tīkṣṇaṃ śigrubījaṃ śvetāṅgaṃ maricāhvayam /
Madanapālanighaṇṭu
MPālNigh, 4, 42.1 śilājatūṣṇajaṃ śailaniryāso giriśāhvayam /
Rasamañjarī
RMañj, 4, 3.1 hāridraṃ haritaṃ cakraṃ viṣaṃ hālāhalāhvayam /
Rasaprakāśasudhākara
RPSudh, 6, 1.2 sauvīraṃ gairikaṃ caivamaṣṭamaṃ khecarāhvayam //
RPSudh, 10, 51.2 upariṣṭātpuṭaṃ dadyāttatpuṭaṃ bhūdharāhvayam //
Rasaratnasamuccaya
RRS, 9, 41.2 dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam //
RRS, 10, 62.2 upariṣṭātpuṭaṃ yatra puṭaṃ tad bhūdharāhvayam //
RRS, 12, 111.2 pathyāyā badaratrikaṃ trikaṭu ṣaṭśāṇaṃ vacā dharmiṇī vellāmbhodharapattrakadviradakiñjalkāśvagandhāhvayam //
Rasaratnākara
RRĀ, R.kh., 10, 38.7 saktukaṃ mustakaṃ śṛṅgī vālakaṃ sarṣapāhvayam /
Rasendracūḍāmaṇi
RCūM, 5, 160.2 upariṣṭātpuṭaṃ yatra puṭaṃ tadbhūdharāhvayam //
Rasendrasārasaṃgraha
RSS, 1, 139.0 abhrakaṃ girijābījam amalaṃ gaganāhvayam //
Rasārṇava
RArṇ, 8, 23.1 saṃkarākhyaṃ tu durmelyaṃ priye mṛdukharāhvayam /
Rājanighaṇṭu
RājNigh, Pipp., 25.2 śoṣaṇaṃ nāgarāhvaṃ ca vijñeyaṃ ṣoḍaśāhvayam //
RājNigh, Pipp., 36.2 dhānyabījo bījadhānyaṃ vedhakaṃ ṣoḍaśāhvayam //
RājNigh, Pipp., 174.2 tamālaṃ surabhigandhaṃ jñeyaṃ saptadaśāhvayam //
RājNigh, Pipp., 222.3 garalaṃ sthāvarādi syāt proktaṃ caikādaśāhvayam //
RājNigh, Śat., 124.2 elāphalaṃ ca vijñeyaṃ dviḥsaptāhvayam ucyate //
RājNigh, Kar., 190.2 śālīnaṃ ca jalālūkaṃ syād ity evaṃ ṣaḍāhvayam //
RājNigh, Āmr, 22.2 pakvaṃ cen madhuraṃ tridoṣaśamanaṃ tṛṣṇāvidāhaśramaśvāsārocakamocakaṃ guru himaṃ vṛṣyāticūtāhvayam //
RājNigh, Āmr, 260.1 cūrṇaṃ cārjunavṛkṣajaṃ kaphaharaṃ gulmaghnam arkāhvayaṃ śophaghnaṃ kuṭajaṃ karañjajanitaṃ vātāpahaṃ rucyadam /
RājNigh, Āmr, 260.2 pittaghnaṃ jalajaṃ balāgnirucidaṃ śailāhvayaṃ pittadaṃ sphāṭikyaṃ dṛḍhadantapaṅktijananaṃ śuktyādijaṃ rūkṣadam //
RājNigh, 12, 30.2 asnigdhadārukaṃ caiva kāṣṭhadāru ṣaḍāhvayam //
RājNigh, 12, 81.2 puṣpakaṃ candanādi syāt jñeyaṃ trayodaśāhvayam //
RājNigh, 12, 85.3 dhūpārhaṃ vallaraṃ gandharājakaṃ dvādaśāhvayam //
RājNigh, 12, 127.2 vikīrṇaromāpi ca kīravarṇakaṃ vikarṇasaṃjñaṃ haritaṃ navāhvayam //
RājNigh, 12, 132.2 śilāprasūnaṃ subhagaṃ śailakaṃ ṣoḍaśāhvayam //
RājNigh, 12, 137.3 padmakāṣṭhaṃ padmavṛkṣaṃ proktaṃ syād dvādaśāhvayam //
RājNigh, 13, 21.2 kurūpyaṃ piccaṭaṃ raṅgaṃ pūtigandhaṃ daśāhvayam //
RājNigh, 13, 60.2 saṃdhyābhraṃ babhrudhātuś ca śilādhātuḥ ṣaḍāhvayam //
RājNigh, 13, 77.2 śodhanaṃ pāṃśukāsīsaṃ śubhraṃ saptāhvayaṃ matam //
RājNigh, 13, 101.3 mayūratutthaṃ samproktaṃ śikhikaṇṭhaṃ daśāhvayam //
RājNigh, Pānīyādivarga, 4.2 vyomodakaṃ cāntarikṣajalaṃ ceṣvabhidhāhvayam //
RājNigh, Pānīyādivarga, 114.2 puṣpāsavaṃ pavitraṃ ca pitryaṃ puṣparasāhvayam //
RājNigh, Śālyādivarga, 1.2 tacca tāvat tridhā jñeyaṃ śūkaśimbītṛṇāhvayam //
RājNigh, Miśrakādivarga, 36.2 ambaṣṭhāsahitaṃ dvir etaduditaṃ pañcāmlakaṃ taddvayaṃ vijñeyaṃ karamardanimbukayutaṃ syādamlavargāhvayam //
RājNigh, Miśrakādivarga, 50.0 syātpañcalavaṇaṃ tacca mṛtsnopetaṃ ṣaḍāhvayam //
RājNigh, Miśrakādivarga, 62.1 ajājī maricaṃ śuṇṭhī granthi dhānyaṃ niśāhvayam /
RājNigh, Miśrakādivarga, 66.1 dāḍimaṃ kiṃśukaṃ lākṣā bandhūkaṃ ca niśāhvayam /
RājNigh, Miśrakādivarga, 70.1 dvātriṃśatpalasammitaṃ dadhi palānyaṣṭau ca khaṇḍaṃ palasyārdhaṃ cenmaricasya tena tulitaṃ yuktaṃ tvagelāhvayam /
Ānandakanda
ĀK, 1, 26, 85.2 adhastājjvālayedagniṃ yantraṃ tatkandukāhvayam //
ĀK, 1, 26, 131.2 dīptotpalaiḥ saṃvṛṇuyādyantraṃ tadbhūdharāhvayam //
ĀK, 1, 26, 235.2 upariṣṭātpuṭaṃ yantraṃ puṭaṃ tadbhūdharāhvayam //
ĀK, 2, 1, 264.2 śodhanaṃ pāṃśukāsīsaṃ śubhraṃ sattvāhvayaṃ matam //
ĀK, 2, 6, 3.2 kurūpyaṃ viccaṭaṃ raṅgaṃ pūtigandhaṃ rasāhvayam //
ĀK, 2, 7, 12.1 dīptalohaṃ ghoṣayuṣyaṃ dīptakaṃ ca navāhvayam /
Bhāvaprakāśa
BhPr, 6, 8, 46.3 lohaṃ sārāhvayaṃ hanyād grahaṇīmatisārakam //
Mugdhāvabodhinī
MuA zu RHT, 7, 7.2, 15.0 punastadā tryūṣaṇaṃ śuṇṭhīmaricapippalyaḥ hiṅgu rāmaṭhaṃ gandhakaṃ lelītakaṃ punaḥ kṣāratrayaṃ sarjikāyavāgrajaṭaṅkaṇāhvayaṃ lavaṇāni ṣaṭ saindhavādīni bhūḥ tuvarī khagaṃ kāsīsaṃ etāni kṣipet etatkṣāreṇārdreṇa saha miśraṃ kāryamityarthaḥ //
MuA zu RHT, 9, 7.2, 3.0 kāni sauvarcalasaindhavakacūlikasāmudraromakabiḍānīti sauvarcalaṃ rucakaṃ saindhavaṃ maṇikamanthāhvayaṃ cūlikaṃ kācalavaṇaṃ sāmudraṃ kṣārābdhijaṃ romakaṃ pratītaṃ biḍaṃ lavaṇaviśeṣaḥ etānīti //
Rasakāmadhenu
RKDh, 1, 1, 44.2 dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam //
RKDh, 1, 1, 47.2 pacedyathākramaṃ tv etadyantraṃ ḍamarūkāhvayam //
RKDh, 1, 2, 39.2 dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam //
RKDh, 1, 2, 40.2 upariṣṭātpuṭaṃ yatra puṭaṃ tadbhūdharāhvayam //
Rasataraṅgiṇī
RTar, 4, 41.2 pacedyathākramaṃ tvetadyantraṃ ḍamarukāhvayam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 84, 49.2 tīrthāśeṣaphalāvāptyai tīrthaṃ kumbheśvarāhvayam //
SkPur (Rkh), Revākhaṇḍa, 223, 6.1 tataḥ prabhṛti vikhyātaṃ tīrthaṃ tadvāsavāhvayam /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 17.2 pātāleśvaratīrthaṃ ca koṭiyajñāhvayaṃ tathā //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 61.1 nārāyaṇāhvayaṃ tīrthaṃ cakratīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 62.1 yamahāsāhvayaṃ tīrthaṃ tathā gaṅgeśvaraṃ śubham /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 62.2 nandikeśvarasaṃjñaṃ ca naranārāyaṇāhvayam //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 65.1 tīrthaṃ koṭīśvaraṃ nāma tathā saṃkarṣaṇāhvayam /