Occurrences
Kauṣītakyupaniṣad
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śāṅkhāyanāraṇyaka
Ṛgveda
Kauṣītakyupaniṣad
KU, 1, 7.24 kenetyā iti /
Maitrāyaṇīsaṃhitā
MS, 2, 7, 12, 1.1 asunvantam ayajamānam iccha stenasyetyām anvihi taskarasya /
MS, 2, 7, 12, 1.2 anyam asmad iccha sā ta ityā namo devi nirṛte tubhyam astu //
MS, 2, 11, 5, 14.0 ityā ca me gatiś ca me //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 62.1 asunvantam ayajamānam iccha stenasyetyām anvihi taskarasya /
VSM, 12, 62.2 anyam asmad iccha sā ta ityā namo devi nirṛte tubhyam astu //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 7, 22.0 kenetyā iti //
ŚāṅkhĀ, 4, 15, 22.0 ityāṃ me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 23.0 ityāṃ te mayi dadha iti putraḥ //
ŚāṅkhĀ, 5, 5, 18.0 tayor ityāḥ parastāt prativihitā bhūtamātrā //
ŚāṅkhĀ, 5, 6, 9.0 prajñayā pādau samāruhya pādābhyāṃ sarvā ityā āpnoti //
ŚāṅkhĀ, 5, 7, 25.0 na hi prajñāpetau pādāv ityāṃ kāṃcana prajñāpayet //
ŚāṅkhĀ, 5, 7, 27.0 nāvām etām ityāṃ prājñāsiṣveti //
ŚāṅkhĀ, 5, 8, 17.0 netyāṃ vijijñāsīti //
Ṛgveda
ṚV, 1, 167, 5.2 ā sūryeva vidhato rathaṃ gāt tveṣapratīkā nabhaso netyā //
ṚV, 7, 36, 3.1 ā vātasya dhrajato ranta ityā apīpayanta dhenavo na sūdāḥ /