Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 7, 11.1 nānāphalayutaṃ tadvadikṣudaṇḍasamanvitam /
MPur, 7, 26.2 ikṣudaṇḍānatho dadyāt puṣpamālāś ca śaktitaḥ //
MPur, 15, 35.2 yavanīvāramudgekṣuśuklapuṣpaghṛtāni ca //
MPur, 57, 20.3 dadyānmantreṇa pūrvāhṇe śālīkṣuphalasaṃyutam //
MPur, 60, 8.2 ikṣavo rasarājāśca niṣpāvājājidhānyakam //
MPur, 62, 28.2 niṣpāvājājilavaṇam ikṣudaṇḍaguḍānvitam /
MPur, 63, 3.1 snāpayenmadhunā devīṃ tathaivekṣurasena ca /
MPur, 64, 22.1 umāmaheśvaraṃ haimaṃ tadvadikṣuphalairyutam /
MPur, 70, 51.1 sakāṃsyabhājanopetamikṣudaṇḍasamanvitam /
MPur, 77, 13.2 nipeturye dharaṇyāṃ tu śālimudgekṣavaḥ smṛtāḥ //
MPur, 80, 8.1 saṃvatsarānte śayanamikṣudaṇḍaguḍānvitam /
MPur, 82, 7.2 śuktikarṇāvikṣupādau śucimuktāphalekṣaṇau //
MPur, 83, 16.2 tathekṣuvaṃśāvṛtakandarastu ghṛtodakaprasravaṇaiśca dikṣu //
MPur, 85, 6.2 tathā rasānāṃ pravaraḥ sadaivekṣuraso mataḥ //
MPur, 89, 5.1 veṣṭayecchuklavāsobhir ikṣudaṇḍaphalādikaiḥ /
MPur, 101, 9.2 aśokaṃ kāñcanaṃ dadyādikṣuyuktaṃ daśāṅgulam //
MPur, 114, 67.2 harivarṣe narāḥ sarve pibantīkṣurasaṃ śubham //
MPur, 118, 21.1 tathā guggulavṛkṣaiśca hintāladhavalekṣubhiḥ /
MPur, 122, 32.2 ikṣuśca pañcamī jñeyā tathaiva ca punaḥ kuhūḥ //
MPur, 123, 4.2 samudrekṣurasodena vṛto gomedakaśca saḥ //
MPur, 123, 12.2 samudrekṣurasaṃ caiva gomedāddviguṇaṃ hi saḥ //
MPur, 141, 30.2 yathā grathnanti parvāṇi āvṛttādikṣuveṇuvat //