Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Suśrutasaṃhitā
Garuḍapurāṇa
Āryāsaptaśatī

Carakasaṃhitā
Ca, Cik., 3, 229.1 kṣaudrāmbunā rasenekṣorathavā lavaṇāmbunā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 10, 9.2 ikṣo rasam ivātyarthaṃ madhuraṃ cekṣumehataḥ //
AHS, Cikitsitasthāna, 1, 8.1 tarpaṇena rasenekṣor madyaiḥ kalpoditāni vā /
AHS, Cikitsitasthāna, 2, 13.1 kṣīraṃ vā rasam ikṣor vā śuddhasyānantaro vidhiḥ /
AHS, Cikitsitasthāna, 6, 14.1 drākṣārasaṃ rasaṃ vekṣor guḍūcyambu payo 'pi vā /
AHS, Cikitsitasthāna, 6, 66.1 nasyaṃ kṣīraghṛtaṃ siddhaṃ śītairikṣos tathā rasaḥ /
AHS, Cikitsitasthāna, 8, 147.2 yuktaṃ kāmaṃ gaṇḍikābhis tathekṣoḥ sarpiḥpātre māsamātreṇa jātam //
AHS, Cikitsitasthāna, 16, 41.2 āragvadhaṃ rasenekṣor vidāryāmalakasya vā //
Bhallaṭaśataka
BhallŚ, 1, 53.2 na samprāpto vṛddhiṃ sa yadi bhṛśam akṣetrapatitaḥ kim ikṣor doṣo 'yaṃ na punar aguṇāyā marubhuvaḥ //
Suśrutasaṃhitā
Su, Sū., 44, 6.1 ikṣor vikārair madhurai rasaistat paitte gade kṣīrayutaṃ pibecca /
Su, Utt., 50, 17.1 sarpiḥ koṣṇaṃ kṣīramikṣo raso vā nātikṣīṇe chardanaṃ śāntihetoḥ /
Garuḍapurāṇa
GarPur, 1, 159, 21.2 ikṣo rasamivātyarthaṃ madhuraṃ cekṣumehataḥ //
Āryāsaptaśatī
Āsapt, 2, 168.2 ikṣor iva te sundari mānasya granthir api kāmyaḥ //
Āsapt, 2, 215.1 granthilatayā kim ikṣoḥ kim apabhraṃśena bhavati gītasya /